"रामनगरमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) रामनगर रामनगरमण्डलम् प्रति प्रविचलित।
No edit summary
पङ्क्तिः १:
'''रामनगरमण्डलं [[कर्णाटक]]राज्ये विद्यमानं किञ्चन मण्डलम् | कर्णाटकराज्ये रामनगरमण्डलं नूतनतया निर्मितं मण्डलम् अस्ति । इतः पूर्वम् एतत् [[बेङ्गलूरुग्रामान्तरमण्डल]]स्य एव भागः आसीत् । क्रि.श.२००७ तमे वर्षे पृथक् मण्डलत्वम् आप्नोत् । रामनगरं तु चीनांशुक(कौशेय)नगरम् (रेश्मेपट्टण) इत्येव प्रसिद्धम् । अत्रत्यं बिडदि औद्यमिककेन्द्रम् अस्ति अत्र सर्वप्रकारैः यन्त्रागारैः औद्योगिकक्रान्तिः सञ्जाता ।
'''रामनगरमण्डलं कर्णाटकराज्ये विद्यमानं किञ्चन मण्डलम् | रामनगरजिल्ले
==विस्तीर्णता== ३५५६च.कि.मी |
उपमण्डलानि -३ रामनगरं चेन्नपट्ट्णं कनकपुरं च
==उपमण्डलानि -४==
क्षेत्राणि-रामनगरं, सावनदुर्गं, चन्नपट्टणं, सातनूरु अळूरु, कनकपुर, मागडि
चन्नपट्टणं, रमनगरं, मागडि, कनकपुरं चेति चत्वारि उपमण्डलानि भवन्ति ।
==दर्शानीयानि स्थानानि==
अत्र जानपदलोकः, केङ्गल् मन्दिरम्, दोड्डमलूरु, रामनगरलघुविधानसौधः च सन्ति ।
==क्षेत्राणि==
क्षेत्राणि-रामनगरं, सावनदुर्गं, चन्नपट्टणं, सातनूरु अळूरु, कनकपुर, मागडि
==१ रामनगरम्==
रामनगरे आञ्जनेयः, चामुण्डेश्वरी, लक्ष्मीनारायणः बसवेश्वरदेवालयः च सन्ति । [[अर्कावतीनदी]]तीरे अर्केश्वरदेवालयः विजय नगरशैल्या निर्मितः । समीपे रामगिरिप्रदेशे सुग्रीव स्थापितरामेश्वरमन्दिरम् अस्ति । श्रीरामः काकासुरम् अत्र मारितवान् इति इतिहासः ।
==२ चेन्नपट्टणम् ==
चेन्नपट्टाणनगरेअस्मिन् कण्वनदीतीरेनगरे [[कण्वनदी]]तीरे कोटेआञ्जनेय-वरदराजस्वामी-नीलकण्ठेश्वरदेवालयाः सन्ति । वरदराजस्वामिनं श्री रामानुजाचार्याः स्यापितवन्तः। कनकपुरनगरे व्यासरायस्वामिभिः स्थापितम् आञ्जनेयदेवस्थानमास्ति । विग्रहे हनुमभीममध्वावताराः क्रमशः निरुपिताः सन्ति।सन्ति ।
काष्ठनिर्मितानि क्रीडनकानि अत्रत्यानि वैशिष्ट्यानि । क्रीडनकानां कृते उपयुज्ज्यमानः वर्णः सावयवतन्त्रैः निर्मितः इति तु वैशिष्ट्यम्|
 
==३ सावनदुर्गम्==
१. सावनदुर्गम्- अत्र एकशिलापर्वतः दश कि.मी परिधियुक्तः ४०२४ पादपरिमितोन्नतः अस्ति । पर्वतस्य मूले एका गुहा अस्ति अत्र श्रीलक्ष्मीनरसिंहः अस्ति । शिलायाः उद्भवः जातः इति दृश्यते । नरसिंहक्षेत्रगमनमार्गे गुण्डु आञ्जनेय देवालयः अस्ति । एषः ग्रामरक्षकः इति प्रसिद्धः ।
मार्गः-बेङ्गलूरुतः ६२.कि.मी मागडितः ३० कि.मी रामनगरतः २५ कि.मी .
==प्रसिद्धाः व्यक्तयः==
विधानसौधस्य निर्माता [[केङ्गल् हनूमन्तय्यः]], कर्णाटकीयः सर्वप्रथमः प्रधानमन्त्री [[एच्.डि.देवेगौडा]], कर्णाटकस्य भूतपूर्वमुख्यमन्त्री [[एच्.डि.कुमारस्वामी]] च अस्य रामनगरमण्डलस्य एव प्रजाः ।
 
 
 
Line १२ ⟶ २४:
{{कर्नाटकस्य मण्डलाः}}
 
[[वर्गः:कर्नाटकस्यकर्णाटकस्य मण्डलाःमण्डलानि]]
[[वर्गः:भारतस्य नगराणि]]
 
{{stub}}
[[वर्गः:नगरानिनगराणि]]
[[वर्गः:भारतस्य नगराणि]]
"https://sa.wikipedia.org/wiki/रामनगरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्