"पुराणम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः १९:
==महापुराणानि==
महापुराणानि अष्टादश । एतानि [[वेदव्यासः|वेदव्यास]]महर्षिणा रचितानि इति प्रतीतिः ।
<blockquote>
'''ब्राह्मं पाद्मं वैष्णवं च शैवं च लैङ्गं च गारुडम् ।'''<br>
'''नारदीयं भागवतमाग्नेयं स्कन्दमेव च ॥'''<br>
'''भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं च वामनम् ।'''<br>
'''मात्सयं कौर्मं च वाराहं तथा ब्रह्माण्डसंज्ञितम् ।'''<br>
'''अष्टादशपुराणानि व्यासोक्तानि विदुर्बुधाः ॥'''<br>
</blockquote>
::::अष्टादशपुराणानि कृत्वा सत्यवतीसुतः ।
::::भारताख्यानमखिलं चक्रे तदुपबृंहणम् ॥ मत्स्यपुराणम् (५३-७०)
Line ३४ ⟶ ४१:
:::: अ-ना-प-लिङ्-ग-कू-स्कानि पुराणानि प्रचक्षते ॥
अष्टादशपुराणानां प्रथमाक्षरात् अयं श्लोकः रचितः अस्ति ।
 
==अष्टादश-पुराणानां श्लोकसंख्या अत्र निरूप्यते -==
:१ तन्मत्स्यमिति जानीध्वं सहस्राणि चतुर्दश | १४००० श्लोकाः
"https://sa.wikipedia.org/wiki/पुराणम्" इत्यस्माद् प्रतिप्राप्तम्