"जार्ज् वाशिङ्ग्टन् कार्वर्" इत्यस्य संस्करणे भेदः

(कालः – १८६४ तः ०५. ०१. १९४३) अयं जार्ज् वाशिङ्ग्... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः २:
 
अयं जार्ज् वाशिङ्ग्टन् कार्वर् (George Washington Carver) प्रसिद्धः कृषिविज्ञानी । एषः आफ्रिकमूलीयः । अमेरिका संयुक्त संस्थाने दास्यपद्धतेः सम्पूर्णतया निषेधात् पूर्वम् एव तत्र जातः । तस्य जार्ज् वाशिङ्ग्टन् कार्वरस्य बाल्यस्य विषये किमपि विवरणं न प्राप्यते । अमेरिकादेशे तदा या वर्णभेदनीतिः आसीत् तस्याः नीतेः कारणतः अस्य जार्ज् वाशिङ्ग्टन् कार्वरस्य प्राथमिकं शिक्षणं कृष्णवर्णीयानां निमित्तम् एव विद्यमाने विद्यालये सम्पन्नम् । अनन्तरं १८८९ तमे वर्ष् पदवीशिक्षणम् अयोवे विद्यमाने सिम्प्लन् महाविद्यालये समाप्य कृषिमहाविद्यालयं प्रविष्टवान् । १८९२ तमे वर्षे स्नातकोत्तरपदवीं प्राप्य तस्मिन् एव महाविद्यालये शिक्षकरूपेण नियुक्तः अभवत् ।
 
[[वर्गः:वैज्ञानिकाः]]
"https://sa.wikipedia.org/wiki/जार्ज्_वाशिङ्ग्टन्_कार्वर्" इत्यस्माद् प्रतिप्राप्तम्