"नृसिंहजयन्ती" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १३:
 
[[चित्रम्:Narasimha oil colour.jpg|thumb|200px|right|'''हिरण्यकशिपुम् अङ्के संस्थाप्य संहरन् नरसिहः । प्रह्लादः पार्श्वे स्थित्वा पश्यति ।''']]
[[File:Lord Narasimha at the ISKCON, Bangalore.jpg|thumb|right|150px|'''इस्कान् देवालये नृसिंहस्वाम्यभिषेकः''']]
 
भगवतः महा[[विष्णुः|विष्णोः]] पञ्चमः अवतारः एव नृसिंहावतारः । एषः अवतारः [[महाभारतम्|महाभारते]], [[हरिवंशम्|हरिवंशे]], [[विष्णुपुराणम्|विष्णुपुराणे]], [[भागवतम्|श्रीमद्भागवते]], [[शिवपुराणम्|शिवपुराणे]], अध्यात्मशास्त्रेषु [[इतिहासः|इतिहासे]] च वर्णितः अस्ति । सः नृसिंहः त्रिमूर्तिः पर[[ब्रह्मा|ब्रह्मस्वरूपी]] च । नाभिपर्यन्तं ब्रह्मरूपः, कण्ठपर्यन्तं विष्णुरूपः, शिरपर्यन्तं रुद्ररूपः इति उच्यते ।
Line ३० ⟶ ३१:
तत्रैव तं हिरण्यकशिपुं सभायाः देहल्याम् उपविश्य (गृहस्य अन्तः अपि न बहिः अपि न) नखैः तस्य [[उदरम्|उदरं]] विदार्य (केनापि आयुधेन न) समहरत् । सन्ध्याकालः दिनम् अपि न रात्रिः अपि न । नृसिंहः मनुष्यः अपि न पाणिरपि न, ब्रह्मसृष्टिरपि न ।
 
सृष्टेः आरम्भे ब्रह्मा एतत् व्रतम् आचर्य एव सृष्टिकार्यम् आरब्धवान् इति । रुद्रदेवः अपि एतत् व्रतम् आचर्य [[त्रिपुरासुरः|त्रिपुरासुर]]संहारस्य सामर्थ्यं प्राप्नोत् इति । अस्य व्रतस्य महत्त्वं ब्रह्म-शिवादिभिः स्वयं नृसिंहेन अपि वर्णयितुं न शक्यते इति वदन्ति शास्त्राणि ।[[File:Lord Narasimha at the ISKCON, Bangalore.jpg|thumb|'''इस्कान् देवालये नृसिंहस्वाम्यभिषेकः''']]
 
 
"https://sa.wikipedia.org/wiki/नृसिंहजयन्ती" इत्यस्माद् प्रतिप्राप्तम्