"ध्वन्यालोकः" इत्यस्य संस्करणे भेदः

fix
No edit summary
पङ्क्तिः ५:
कारिकाभागः ध्वनिरित्यभिधीयते । वृत्तिः-उदाहरणभागौ आलोकः इति उच्येते । ध्वन्यालोके उद्योतचतुष्टयं वर्तन्ते ।
 
* प्रथमे उद्योते ध्वनिविषयकं सामान्यलक्षणं, अविवक्षितवाच्य‌-विवक्षितवाच्यध्वनिप्रकारौ च विद्यन्ते।विद्येते।
* द्वितेयेद्वितीये उद्योते व्यङ्ग्यमुखेन ध्वनिस्वरूपं, प्रभेदाश्च विवृताः।
* तृतेयेतृतीये उद्योते व्यञ्जकमुखेन ध्वनिस्वरूपं, प्रभेदाश्च निरूपिताः।
* चतुर्थे उद्योते ध्वनेः प्रयोजनान्तराणि प्रतिपादितानि ।
अस्मिन् ग्रन्थे ध्वनेः, रीतेः, गुणस्य, अलङ्काराणाञ्च सम्बन्धः प्रख्यापितः ।
"https://sa.wikipedia.org/wiki/ध्वन्यालोकः" इत्यस्माद् प्रतिप्राप्तम्