"विळुप्पुरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Infobox Indian Jurisdiction
|type = मण्डलम्
|native_name = विऴुप्पुरमण्डलम्
|other_name = விழுப்புரம் மாவட்டம்
|nickname =
|iucn_category = <!-- for protected areas only -->
|state_name = [[तमिळ्नाडु]]
|metro = <!-- for neighbourhoods/suburbs only -->
|skyline =Marakkanam saltpans.jpg
|skyline_caption = मरक्कणम् लवण
|latd = 11 | latm = 57 | lats = 16.92
|longd = 79 | longm = 31 | longs = 39.83
|base_map = TN Districts Viluppuram.gif
|locator_position = left
|base_map_label = no
|inset_map_marker = yes
|map_caption =
|area_total =
|area_magnitude =
|area_rank =
|area_total_cite =
|area_metro =
|area_metro_cite =
|altitude =
|altitude_cite =
|coastline =
|climate =
|precip =
|temp_annual =
|temp_winter =
|temp_summer =
|destinatione_1 =
|direction_1 =
|distance_1 =
|mode_1 =
|destinatione_2 =
|direction_2 =
|distance_2 =
|mode_2 =
|destinatione_3 =
|direction_3 =
|distance_3 =
|mode_3 =
|capital = <!-- for states/territories/regions only -->
|hq = [[विऴुप्पुरम्]]
|largest_city =
|largest_metro =
|nearest_city =
|region =
|division =
|district =
|districts =
|taluk_names = विऴुप्पुरम्, कल्लकुरिच्चिः, जिञ्जी, दिण्डिवनम्, वानूरुः, तिरुक्कोयिलूरुः, उलुन्दूरुपेट्, शङ्करपुरम्
|population_total =
|population_rank =
|population_as_of = 2011
|population_total_cite =<ref>{{cite web
|title=
|date=
|author=
|url=
|publisher=
|pages=
|format=Excel}}</ref>
|population_density =
|population_density_cite =
|population_Urban =
|population_metro_rank =
|population_metas_of =
|population_metro_cite =
|sex_ratio =
|literacy =
|literacy_male =
|literacy_female =
|official_languages = [[तमिळ्]
|leader_title_1 = Collector
|leader_name_1 = सि। टि। मणिमेखलै,IAS
|leader_title_2 =
|leader_name_2 =
|leader_title_3 =
|leader_name_3 =
|established_title =
|established_date =
|legislature_type =
|legislature_strength =
|parliament_const =
|assembly_const =
|planning_agency =
|civic_agency =
|corp_zone =
|corp_ward =
|jurisdiction_title_1 =
|jurisdiction_name_1 =
|jurisdiction_title_2 =
|jurisdiction_name_2 =
|jurisdiction_title_3 =
|jurisdiction_name_3 =
|blank_title_1 = Central location:
|blank_value_1 = {{coord|11|57|N|79|31|E}}
|blank_title_2 =
|blank_value_2 =
|abbreviation = <!-- ISO 3166-2 -->
|area_telephone = 04146
|postal_code = 605602
|unlocode =
|vehicle_code_range = TN-32<ref>{{cite web|url=http://www.tn.gov.in/sta/a2.pdf |title=www.tn.gov.in |format=PDF |date= |accessdate=2011-12-18}}</ref>
|website = http://viluppuram.nic.in/
|website_caption = विऴुप्पुरमण्डलस्य व्यावहारिक जालपुटम्
|portal =
|footnotes =
|seal =
|seal_size =
|seal_caption =
|coord_title = <!-- yes/no -->
|autocat = <!-- yes/no -->
}}
 
विऴुप्पुरमण्डलं (तमिऴ्:விழுப்புரம் மாவட்டம் आङ्ग्लम्: Viluppuram District) भारतस्य तमिऴ्नाडुराज्यस्य ३२ मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं विऴुप्पुरपत्तनम् । विऴुप्पुरमण्डलं १९९३ तमवर्षस्य सेप्टम्बर् २० दिनाङ्के दक्षिण- आर्काट्मण्डलात् पृथक्कृत्य निर्मितम् । विऴुप्पुरं तमिऴ्नाडुराज्यस्य बृहत्तमंमण्डलम् वर्तते।
 
Line ३३ ⟶ १५०:
अरविन्दाश्रमेनसम्बद्धम् ‘आरोविल्’ इत्याख्यंसांस्कृतिकम्उपपत्तनम्अस्मिन्मण्डलेएवअस्ति।
 
===ओऴिण्डियम्पाट्टुः===
तेवारस्तुतिषुवर्णितेषुतोण्डैनाडुप्रदेशस्यदेवालयेषुअत्रविद्यमानःदेवालयः३१तमः।तिरुज्ञानसम्बन्धेनअत्रत्यआराध्यदेवःकालकालःइति, मन्मथदहनःइति, भिक्षाजीवीइति, विभूतिभूषितःइतिचवर्णितःअस्ति।अत्रपरमेश्वरःस्वयम्भूमूर्तिःराजते।
 
===तिरुक्कोयिलूरुः===
अस्य पत्तनस्य मध्यभागे तिरुविक्रमस्वामिरूपेण विद्यमानस्य विष्णोः, वेदवल्लीरूपेण विद्यमानायाः देव्याः च मन्दिरम् अस्ति। विष्णोः वामनावतारः अत्र आराध्यते। श्रीवैष्णवानां पवित्रेषु १०८ दिव्यदेशेषु इदम् अन्यतमम्। पत्तनस्य पूर्वभागे तेन्पेण्णैनद्याः तीरे शिवस्य मन्दिरम् अस्ति। अस्य देवालस्य समीपे नद्यां ‘कबिलर्कुण्ड्रु’ (तपस्विनःगिरिः) अस्ति। तिरुक्कोयिलूरुः अष्ट सुवीरस्थानेषु अन्यतमम्।
अस्यपत्तनस्यमध्यभागेतिरुविक्रमस्वामिरूपेणविद्यमानस्यविष्णोः, वेदवल्लीरूपेणविद्यमानायाःदेव्याःचमन्दिरम्अस्ति।विष्णोःवामनावतारःअत्रआराध्यते।श्रीवैष्णवानांपवित्रेषु१०८दिव्यदेशेषुइदम्अन्यतमम्।पत्तनस्यपूर्वभागेतेन्पेण्णैनद्याःतीरेशिवस्यमन्दिरम्अस्ति।अस्यदेवालस्यसमीपेनद्यां ‘कबिलर्कुण्ड्रु’ (तपस्विनःगिरिः) अस्ति।तिरुक्कोयिलूरुःअष्टसुवीरस्थानेषुअन्यतमम्।
माध्वसमुदायस्य अपि पवित्रम् इदं क्षेत्रम्। पिनाकिनीनद्याः तीरे श्रीरघूत्तमतीर्थानां,
माध्वसमुदायस्यअपिपवित्रम्इदंक्षेत्रम्।पिनाकिनीनद्याःतीरेश्रीरघूत्तमतीर्थानां,
श्रीसत्यप्रमोदतीर्थानां च मूलबृन्दावने स्तः। इमौ आचार्यौ माध्वसम्प्रदायस्य उत्तरादिमठस्य प्रसिद्धौ पीठाधिपती आस्ताम्। तिरुक्कोयिलूरु-तिरुवण्णामलैमार्गे श्रीज्ञानानन्दतपोवनस्य प्रसिद्धः ज्योतिर्लिङ्गमठः अस्ति।
श्रीसत्यप्रमोदतीर्थानांचमूलबृन्दावनेस्तः।इमौआचार्यौमाध्वसम्प्रदायस्यउत्तरादिमठस्यप्रसिद्धौपीठाधिपतीआस्ताम्।तिरुक्कोयिलूरु-तिरुवण्णामलैमार्गेश्रीज्ञानानन्दतपोवनस्यप्रसिद्धःज्योतिर्लिङ्गमठःअस्ति।
 
===मेल्मलैयनूरुः==
===मेल्मलैयनूरुः===
अत्रप्रसिद्धःअङ्कालपरमेश्वरीदेवालयःअस्ति।अमावास्यादिनेअत्रबहवःभक्ताःआगच्छन्ति।
अत्रप्रसिद्धः अङ्कालपरमेश्वरीदेवालयः अस्ति। अमावास्यादिने अत्र बहवः भक्ताः आगच्छन्ति।
 
===अन्नियूरुः===
"https://sa.wikipedia.org/wiki/विळुप्पुरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्