"ताजमहल् प्यालेस्" इत्यस्य संस्करणे भेदः

[[File:Taj Mahal Palace Hotel at night.jpg|thumb|300px|left|रात्रौ ताजमहल् प्यालेस... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ७:
[[मुम्बयी]]नगरे प्रमुखभागे [[गेट् वे आफ् इण्डिया]] समीपे ताज् महल् प्यालेस् अस्ति। मुम्बयीमहानगरे अस्मिन् भवने राजानः महाराजाः विश्वविख्याताः विदेशीयाः अध्यक्षाः, प्रधानमन्त्रिणः, अधिकारिणः, हालिवुडबालिवुड्नटाः च स्थित्वा विश्रान्तिम् अनुभूतवन्तः सन्ति । विश्वविख्याताः क्रिकेटक्रिडकाः अत्र वासं कृतवन्तः सन्ति।
अस्य निर्माणविषये एक प्रमुखं कारणमासीत् । पूर्वमत्र व्याट्सन् होटेल् आसीत् । तत्र भारतीयानां प्रवेशः नासीत् । श्री जेमशेडजीटाटा महोदयस्यापि भारतीयः इति प्रवेशः निषेधितः आसीत् । तेन अवमानितः जेमशेडजीटाटा एकम् उपाहारवसतिगृहं निर्मातुं सङ्कल्पं कृतवान् । प्यारिस् डसेल् डार्फ् इत्यादिनगराणि अटित्वा उत्तमानि वस्तूनि चित्वा आनीय भव्यस्य उपाहारवसतिगृहस्य निर्माणं कारितवान् ।
[[वर्गः:महाराष्ट्रस्य प्रेक्षणीयस्थानानि]]
 
[[da:Taj Mahal Palace & Tower]]
[[de:Taj Mahal Palace & Tower]]
"https://sa.wikipedia.org/wiki/ताजमहल्_प्यालेस्" इत्यस्माद् प्रतिप्राप्तम्