"राजस्थानराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६८:
| footnotes =
}}
'''राजस्थानम्''' [[भारतम्|भारतस्‍य]] विशालतम प्रान्‍त: अस्ति। इदं [[भारतम्|भारतवर्षस्य]] पश्चिमभूभागे अस्ति । अत्र 'थार'नामकं मरुस्थलम्(सिकतयुक्तं स्थलम्) अस्ति । मध्ययुगे राजपूतानानाम्ना विख्यातम् । अपूर्वलोकगीतानि लोकनृयत्यानि पर्वाणि च अस्य प्रमुखद्योतकानि सन्ति । राजस्थानस्य क्षेत्रफ़लम् ३,४२,२३९ वर्ग किमी अस्ति। अस्य जनसन्ख्या ६८,६२१,०१२ वर्तते। पुरातनेषु पर्वतशिखरेषु अरावळीशिखराः राराजन्ते अस्मिन् राज्ये। एवमेव मौण्टबू[[मौण्ट् अबू]] , तथा दिलावरौ[[दिल्वारा]] पर्वतौ अपि प्रसिद्धौ भवतः। पूर्वराजस्थाने व्याघ्राभयारण्ये भवतः। रणतंबोर[[रणथम्बोर]], सारिस्का[[सारिस्कामृगधाम]], [[भरतपुरम्|भरतपुरादि ]]प्रदेशेषु पक्षिसंरक्षणाकेन्द्राणि प्रसिद्धानि सन्ति। संरक्षणाकेन्द्रेषु देशविदेशीयदेशविदेशीयाः पक्षिणः विलसन्ति।
==प्राचीनेतिहासः==
राजस्थानस्य प्रमुखभागेषु मीनानृपस्यमीनावंशीयानां शासनम् आसीत्। प्राचीनकाले "मीनावंशस्यैव" शासनम् आसीत्। [[१२]] शतमानपर्यन्तंशतकपर्यन्तं राजस्थानस्य केचन प्रदेशाः गुर्जरनृपाणां शासने आसन्। [[गुजरातराज्यम्|गुजरात]] तथा राजस्थानस्य अधिकभागः “गुर्जरात्र” नाम गुर्जर शासकैःगुर्जरशासकैः रक्षितप्रदेशः इति प्रसिद्धिः आसीत्। ३०० वर्षाणि गुर्जरशासकाः "उत्तरभारतं" यवनशासकैः रक्षितवन्तः आसन्। रजपूताः अस्य राज्यस्य विविधेषु भागेषु स्वप्राबल्येन शासनं आरब्धवन्तः। वंशस्य उत प्रमुखस्य नाम्ना तेषां प्रान्तानां व्यवहारः आसीत्। भूगोलस्य दृष्ट्याऽपि प्रदेशाणां नामानि स्थापयन्तिस्म।स्थापयन्ति स्म। [[उदयपुरम्|उदयपुर]], डूङ्गरपूर, बांसवाडा, प्रतापगढ, [[जोधपुरम्|जोधपुर]], [[बीकानेर]], किशनगढ, सिरोही, [[कोटा]], बून्दी, [[जयपुरजयपुरम्]], अलवर, [[भरतपुरम्|भरतपुर]], करौली, झालावाड, टोंकचटोंक राज्यानिच संस्थानानि भवन्ति। ब्रिटिष् शासनकाले राजस्थानस्य “राजपूताना” नाम आसीत्। वंशभूषणः असाधारणः देशभक्तः “महाराणा“[[महाराणाप्रतापसिंहः]]” प्रतापसिंहः”स्वपराक्रमेण स्वविश्वेस्मिन् पराक्रमेण विश्वस्मिन् विश्वे प्रसिद्धः आसीत्। राजस्थानराज्यं [[भारतम्|भारतस्य]] महत्वपूर्णं राज्यं भवति।अधीनराजानांभवति। अधीनराजानां शासने विद्यमानाः प्रान्ताः विलीनो भूत्वा ३० मार्च [[१९४९]] तमे संवत्सरे [[भारतम्|भारतस्य]] राज्यत्वेन अस्य राज्यस्य उद्घोषणं कृतम्। राजस्थानपदस्य “राज्ञां स्थानं” इत्यर्थः। कुतश्चेत् अस्मिन् राज्ये गुर्जर, राजपूत, मौर्य तथा जाट वंशीयाः राजानः आसन्।
==भूगोलम्==
राजस्थानराज्यं चित्रपतङ्गस्य आकृतौ अस्ति। अस्य राज्यस्य उत्तरे [[पाकिस्तानदेशः]], [[पंजाबराज्यम्पञ्जाबराज्यम्]], [[हरियाणाराज्यम्|हरियाणाराज्यञ्च]] भवन्ति। दक्षिणे [[मध्यप्रदेशराज्यम्]], [[गुजरातराज्यम्|गुजरातराज्यञ्च]] भवतः। पूर्वे [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशः]] [[मध्यप्रदेशराज्यम्|मध्यप्रदेशश्च]] भवतः। पश्चिमे [[पकिस्तानदेशः]] भवति। सिरोहीतः अलवर गमनमार्गे ४८० कि मि विस्तारे विद्यमानः अरावलीपर्वतशिखरः प्राकितिकदृष्ट्या एनंएतत् राज्यं विभजति। पूर्वस्मिन् भागे रसवद्भूमिः विद्यते। अस्मिन् भागे प्रायः ५० से.मी. तः ९० से.मी. वृष्टिः भवति। माहिनद्याः चम्बल् जलबन्धस्य निर्माणानन्तरं विद्यत्विद्युत्, जलसमृद्धिश्च अस्मिन् राज्ये दृश्यते। कृषिनिमित्तं जलबन्धः सर्वदा उपकरोति। अस्मिन् भागे ताम्र, सतु, मैका, फेनकशिला, अन्येच खनिजाः लभ्यन्ते। राज्यस्य पश्चिमभागे भारते विद्यमाना बृहत् थार भूमिः अस्ति। अस्मिन् भागे १२ से.मी. तः ३० से. मी. वृष्टिः भवति। अस्मिन् भागे लूनी, बाण्ड्यादि नद्यः प्रवहन्ति। अस्य राज्यस्य ३.४२ लक्षवर्ग कि.मी. परिमिता भूमिः अस्ति। भारते अतीवबृहत् राज्यं भवति।
==प्रसिद्धानि नगराणि==
===[[जयपुर]]===
पङ्क्तिः १०३:
==शिक्षणसंस्थाः==
[[चित्रम्:Rajasthan Institute of Engineering and Technology2.gif|400px|thumb]]
*राजस्थानविश्वविद्यालयः
*राजस्थान विश्वविद्यालयः
*राजस्थानतान्त्रिकविश्वविद्यालयः
*राजस्थान तान्त्रिकविश्वविद्यालयः
*राजस्थान केन्द्रीय विश्वविद्यालयः
*मोदी प्रौद्योगिकी तथा विज्ञान संस्थानम्,लक्ष्मणगढ़, (मानित विश्व विद्यालयः)
पङ्क्तिः ११३:
*मालवीय राष्ट्रिय प्रौद्योगिकी संस्थानम् (मानित विश्ववविद्यालयः)
*मोहनलाल सुखाडिया विश्वपविद्यालयः,
*राष्ट्रियविधिविश्वमविद्यालयः,
*राष्ट्रिय विधिविश्वमविद्यालयः,
*राजस्थानकृषिविश्वविद्यालयः,
*राजस्था न कृषिविश्वविद्यालयः,
*राजस्था नराजस्थान आयुर्वेदविश्वविद्यालयः,
*राजस्था नराजस्थान संस्कृपतविश्वविद्यालयः,
*बीकानेर विश्वविद्यालयः,
*कोटा विश्वविद्यालयः
"https://sa.wikipedia.org/wiki/राजस्थानराज्यम्" इत्यस्माद् प्रतिप्राप्तम्