"शिमला" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Infobox settlement
| name = Shimla
| native_name = शिमला
| native_name_lang =
| other_name = "Queen of Hills"
| settlement_type = capital
| image_skyline = Shimla Southern Side of Ridge.JPG
| image_alt = Southern side of Shimla
| image_caption = Southern side of Shimla
| nickname =
| map_alt = Located in the northwest part of the state
| map_caption =
| pushpin_map = India Himachal Pradesh
| pushpin_label_position =
| pushpin_map_alt =
| pushpin_map_caption =
| latd = 31
| latm = 6
| lats = 12
| latNS = N
| longd = 77
| longm = 10
| longs = 20
| longEW = E
| coordinates_display = inline,title
| subdivision_type = Country
| subdivision_name = {{flag|India}}
| subdivision_type1 = [[States and territories of India|State]]
| subdivision_name1 = [[Himachal Pradesh]]
| subdivision_type2 = [[List of districts of India|District]]
| subdivision_name2 = [[Shimla district|Shimla]]
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| government_type =
| governing_body =
| leader_title1 = Municipal Commissioner
| leader_name1 = Onkar Chand Sharma, IAS
| leader_title2 = [[Mayor]]
| leader_name2 = [[Sanjay Chauhan (politician)|Sanjay Chauhan]] ([[Communist Party of India (Marxist)|CPI(M)]])
| unit_pref = Metric
| area_footnotes =
| area_rank =
| area_total_km2 = 25
| elevation_footnotes =
| elevation_m = 2205
| population_total = 171,817
| population_as_of = 2011
| population_rank = 1 (in [[Himachal Pradesh|HP]])
| population_density_km2 = 120
| population_demonym =
| population_footnotes = <ref name="GOI_2001">{{cite web
|url = http://www.censusindia.gov.in/
|title = Population in the age group 0-6 and literates by sex—urban agglomeration/town |work = [[Census of India 2001]]
|publisher = [[Government of India]]
|date = 27 May 2002
|accessdate = 2007-04-14}}</ref>
| demographics_type1 = Languages
| demographics1_title1 = Official
| demographics1_info1 = [[Hindi]]
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +5:30
| postal_code_type = [[Postal Index Number|PIN]]
| postal_code = 171 001
| area_code_type = Telephone code
| area_code = 91 177 XXX XXXX
| iso_code = [[ISO 3166-2:IN|<!-- ISO 3166-2 -->]]
| registration_plate = HP-03, HP-51, HP-52
| blank1_name_sec2 = [[Climate of India|Climate]]
| blank1_info_sec2 = [[Climatic regions of India|''Cwb'']] <small>([[Köppen climate classification|Köppen]])</small>
| blank2_name_sec2 = [[Precipitation (meteorology)|Precipitation]]
| blank2_info_sec2 = {{convert|1577|mm|in}}
| blank3_name_sec2 = Avg. annual temperature
| blank3_info_sec2 = {{convert|21|°C|°F}}
| blank4_name_sec2 = Avg. summer temperature
| blank4_info_sec2 = {{convert|32|°C|°F}}
| blank5_name_sec2 = Avg. winter temperature
| blank5_info_sec2 = {{convert|10|°C|°F}}
| website = {{URL|hpshimla.gov.in/}}
| footnotes =
}}
'''शिमला''' हिमाचलप्रदेशस्‍य राजधानी अस्‍ति ।१८६४तमे वर्षे आंग्लप्रशासनेन शिमलानगरं भारते ब्रिटिशशाशनस्य ग्रीष्मकालीन राजधानी घोषिता। नगरमेतद् लोकप्रियं रमणीयं पर्यटनस्थलमस्ति। शिमलानगरं बहुधा (पर्वतानां साम्राज्ञी)इत्यापि कत्थयते।
पूर्वम् अस्य नगरस्य श्यामला इति नाम आसीत् । आङ्लाध्नां प्रशासनसमये शिम्ला ग्रीष्मकालीना राजधानी आसीत् । इदानीं हिमाचलप्रदेशस्य राजधानी शिम्ला सुन्दरं गिरिधाम इति अतिप्रसिद्धम् अस्ति ।Queen of hills, Jewel of the orient इति च प्रसिद्धम् अस्ति ।
सागरस्तरतः ७२६२ पादोन्नते प्रदेशे शीतलवातावरणे एतन्नगर अस्ति । अत्र बहवः विदेशीयाः आगन्तुम् इच्छन्ति । अत्र [[पैन्]] [[देवदारु]] [[ओक्]] इत्यादिवृक्षाः अतीव सुन्दराः सन्ति । प्रकृतेः सुन्दररुपं दृष्टुम् एतत् स्थलम् अतीव उत्तमम् अस्ति ।
Mall मार्गः वाणिज्यकेन्द्रम् अस्ति । जाकुपर्वतः (८०० पादमितः) , चाडलुक् जलपातः, कुफ्रि, नालदेहरा, चैल, प्रास्टेक् हिल्स् इत्यादिस्थानानि दर्शनीयानि आकर्षकाणि स्थानानि सन्ति । जाकुपर्वततः हिमालयदर्शनम् अतीवानन्ददायकं भवति ।
चाड्लुक् सरोवरे नौकाविहारः काल्पितः अस्ति । कुफ्रिस्थाने हिमक्रीडा प्रसिद्धा अस्ति । ग्रीष्मकाले याक् प्राणिनः उपरि उपविश्य प्रवासं कुर्वन्ति । नालदेहरास्थाने (२२ कि.मी) गाल्फ् क्रीडाङ्गणम् अस्ति । [[चैल्]] नदी पर्वतप्रपाते प्रवहति । प्रास्टेकहिल्स् (५ कि.मी) सूर्यास्तदर्शनाय, चन्द्रोदयदर्शनाय च प्रसिद्धं स्थानमस्ति ।
नालदेहराप्रदेशे क्रिकेट् क्रीडाङ्गणम् अस्ति । अत्र वस्तुसङ्ग्रहालयः अपि अस्ति । राजानः महाराजाः अङ्गलाः च अत्र क्रिकेट् क्रीडन्ति स्म ।
 
 
 
"https://sa.wikipedia.org/wiki/शिमला" इत्यस्माद् प्रतिप्राप्तम्