"काळिङ्गसर्पः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[चित्रम्:King-Cobra.jpg|thumb|250px]]
काळिङ्गसर्पः ५.६ मी. दीर्घः भवितुम् अर्हति। विश्वे अतीवदीर्घः विशपूरितश्चविषपूरितश्च भवति। अस्य गणीयाः सर्पाः आग्नेय एष्या[[भारतम्|भारते]] तथा इतर-आग्नेय-[[भारतम्|भारतदेशेएशिया]]देशेषु लभ्यन्ते। एते अधिकतया अरण्यप्रदेशेषु लभ्यन्ते। कालिङ्गसर्पः नागजातीयः(cobra) नभवति।न भवति। अस्य नागस्यचनागस्य च कः भेदः? अस्य शिरोधरस्य तथा नागस्यचनागस्य च भिद्यते इति विशेषः। काळिङ्गसर्पाः नागसर्पाणाम् अपेक्षया (आकारे) दीर्घाः भवन्ति। अस्य काळिङ्गस्य शिरोधरे ‌”^” ईदृशं चिह्नं भवति। किन्तु अन्येषु नागसर्पेषु नेत्राकरचिह्नस्य रेखा भवति। काळिङ्गसर्पस्य जीवसङ्कुलस्य “ओफियोफगस्” इति नाम भवति। अस्य पदस्यार्थः “सर्पभक्षकः” इति। काळिङ्गसर्पस्य विषः साक्षात् मानवस्य नाडिषु प्रविशति। एकवारं दंशतिदशति चेत् नरः मृतः भवति। तावान् विषयुक्तः सर्पविशेषः भवति। एते [[जम्बूद्वीपः|एष्याखण्डस्य]] अपायकारिकाळिङ्गसर्पाः भवन्ति।
==परिचयः==
काळिङ्गसर्पः दीर्घः बलयुतञ्च भवति। अस्य दैर्घ्यं ३.६ तः ४ मी. परिमितं भवति। प्रायः अस्य भारः ६ किलोपरिमितं भवति। गात्रे बृहत् सर्पः भवति चेत् अपि चलने शीघ्रगामी, सूक्ष्मग्राहीच भवति। हरितवर्णः, कृष्णवर्णः, पिङ्गलश्च वर्णयुक्ताः काळिङ्गसर्पाः भवन्ति। देहस्य अधोभागे हरिद्रामिश्रितवर्णः भवति। प्रोटेरोग्लिप् सदृशदन्तरचना अस्ति। अर्थात् मुखस्याग्रे विषदन्तौ भवतः। स्त्रीसर्पस्यापेक्षया पुरुषसर्पः गात्रे बृहत् दृश्यते। सामन्यतः अस्य आयुः २० वर्षाणि भवन्ति।भवति।
==आवसस्थलम्==
काळिङ्गसर्पाः दक्षिणाग्नेय [[जम्बूद्वीपः|एशीयाखण्डेषु]] दृश्यन्ते। सामान्यतः अन्ये सर्पाः यथा दृश्यन्ते तथा नदृश्यन्तेन दृश्यन्ते बहिः। अतीवोन्नतेषु अरण्यप्रदेशेषु दृश्यन्ते। अधिकतया सरोवराणां परितः भवन्ति। अरण्यानां नाशः जायमानम्जायमानः अस्तीत्यतः काळिङ्गसर्पाणां सङ्ख्या क्षीयमाणा अस्ति।
==मृगया==
अन्यसर्पाणाम्अन्यसर्पाः इव काळिङ्गसर्पाः स्व द्विजिह्वया रासायनिकसङ्केतान् जिघ्रन्ति। शरीरस्य सूक्ष्मभागेन गन्धम्गन्धं जिघ्रति। अनन्तरं अग्रे विद्यमानजन्तूनांविद्यमानजन्तुभिः सह मृगयां करोति। दिशां ज्ञातुं स्व द्विजिह्वां बहिः संस्थाप्य ज्ञास्यन्तीति। १०० मीटरपरिमिते दूरे विद्यमानं जन्तुं स्वघ्राणशक्त्या ज्ञातुं शक्ताः भवन्ति। भूमेः कम्पनेनापि ज्ञातुं शक्ताः भवन्ति। स्वमुखात् विषं मृगया समये प्रसारयति। समनन्तरं जन्तुं कवलयति। अन्येषां सर्पाणाम् इव अस्य दन्ताः क्रमेक्रमेण नभवन्ति।न भवन्ति। रात्रौ काळिङ्गसर्पाः नदृश्यन्ते।न दृश्यन्ते। तथापि एते मृगया निमित्तंमृगयानिमित्तं सर्वदा सिद्धहस्ताः भवन्ति इति विज्ञानिनां मतम्। प्रख्याताः सरीसृपतज्ञाः दिवाचराः एते काळिङ्गसर्पाः इति कथयन्ति।
==आहारक्रमः==
काळिङ्गसर्पस्य प्रमुखः आहारः स्वान्यसर्पाःअन्यसर्पाः भवन्ति।(न्यूनं) विषरहिताः अजगराः अन्यसरिसृपाश्च आहारत्वेन स्वीकरोति।स्वीक्रियते। ग्रहगोदिकागृहगोधिका, मूषकः, शशः, अन्येचअन्ये पक्षिविशेषाश्च अस्य सर्पस्य आहारक्रमे अन्तर्भवन्ति। बृहत्कायान् लघुकृत्वा गिलयति।गिलन्ति। अधिकप्रमाणेन अहारं काळिङ्गसर्पः स्वीकरोति चेत् मासाःमासान् यावत् आहरस्य आवश्यकता एव नभवति।न भवति। मूषकः अस्य सामान्याहारः भवति। मूषकान्वेषणे यदा निरताः भवन्ति तदा मानवावसस्थानपर्यन्तं यान्ति।
==वीथिका==
<gallery>
"https://sa.wikipedia.org/wiki/काळिङ्गसर्पः" इत्यस्माद् प्रतिप्राप्तम्