"मध्यप्रदेशराज्यम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः २३:
==अरण्यम्==
अधिकतया प्राकृतिकतया सम्पद्भरितं राज्यमिदम्। अस्मिन्न राज्ये [[भारतम्|भारतस्य]] १२.४% प्रतिशतम् अरण्यम् अस्ति। अस्मिन्न राज्ये ३१% प्रतिशतम् (९५,२२१ च.कि.मि. ) अरण्यम् अस्ति। मध्यप्रदेशे मध्ये, पूर्वे, दक्षिणेच गहनारण्यानि विद्यन्ते। उत्तरईशान्यभागयोः विटपवृक्षस्य प्रदेशाः दृश्यन्ते।
==राष्ट्रियोद्यानानि==
==राष्ट्रीय उद्यानम्==
अस्मिन्न राज्ये ९ राष्ट्रीय उद्यानानि सन्ति। [[भान्दव् घर्बान्धवगढराष्ट्रियोद्यानम्]], [[कान्हा]], [[सत्पुरा]], [[सञ्जय्]], [[माधव्]], [[वन् विहार्]], [[माण्ड्ला]], [[पन्ना]] तथा [[पेञ्च]] इति ९ राष्ट्रीय उद्यानानि। एतानि विहाय अन्यानि प्राकृतिकसंरक्षणा केन्द्राणि सन्ति। माण्ड्ला राष्ट्रीय सस्यजीवाश्म रक्षणाय सुप्रसिद्धम् अस्ति।
 
==खाद्यानि==
विशालेस्मिन् राज्ये भिन्न भिन्न प्रान्तेषु खाद्यानि भिद्यन्ते। गोधूमस्य तथा मांसस्य खाद्यानाम् उत्तरपश्चिमभागयोः अधिकतया उपयोगं कुर्वन्ति। पूर्वदक्षिणभागयोः तण्डुलस्य मत्स्यस्यच खाद्यानाम् उपयोगं कुर्वन्ति। [[ग्वालियर मण्डलः|ग्वालियर्]] तथा [[इन्दोर्]] नगरयोः अधिकतया क्षीरस्य तथा क्षीरनिर्मितखाद्यानां उपयोगं कुर्वन्ति। सस्याहारस्य माळ्वा प्रदेशे अधिकतया प्राशस्त्यमस्ति। [[गुजरातराज्यम्|गुजरात्]] तथा [[राजस्थानम्|राजस्थान्]] राज्ययोः खाद्यानां शैली अत्र दृश्यते। ’भुट्टेकि कीस्’, ’गोधूमस्य हुड्’ तथा दध्ना निर्मितं ’चक्की कि शाक्’ खाद्यानि अस्य प्रदेशस्य मुख्यानि खाद्यानि इति परिगणितमस्ति।
"https://sa.wikipedia.org/wiki/मध्यप्रदेशराज्यम्" इत्यस्माद् प्रतिप्राप्तम्