"न्यायदर्शनम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ६:
प्रारम्भे न्यायदर्शनं मीमांसादर्शनस्य अत्यधिकं सन्निकटम् अवर्तत, किन्तु कालान्तरे वैशेषिकसिद्धान्तेः सह घनिष्ठतावशात् न्यायवैशेषिकौ समानरूपेण लक्ष्यानुयायिनौ अभवताम् । ऐतिहासिकदृष्ट्या ईस्वीपूर्वपञ्चमशताब्दीतः वर्तमानं यावत् अस्य दर्शनस्य अस्तित्वं स्पष्टरूपेण दृश्यते । तथापि सहस्रद्वयवर्षेभ्यः अस्य शास्त्रस्य इतिहासः अविच्छिन्नोऽस्ति । अस्यां दीर्घकालावधौ न्यायस्य विकासोः द्विधा दृश्यते-प्रमेयमीमांसारूपेण, प्रमाणमीमांसारूपेण च ।<br />
प्रमेयमीमांसा न्यायशास्त्रस्य प्रारम्भिकचरणे पदार्थतत्त्वालोचनदृष्ट्या समुदिता आसीत् अतः यस्मिन् न्यायशास्त्रे प्रमेयमीमांसायाः प्रतिपाद्ये प्रामुख्यं वर्तते तत् प्राचीनो न्यायः कथ्यते । प्रमाणमीमांसा कालान्तरे न्यायस्य प्रतिपाद्ये समाविष्टा, अतः यत्र प्रमेयमीमांसापेक्षया प्रमेणमीमांसायाः प्रामुख्यं वर्तते तत् नव्यन्याय इत्युच्यते । प्राचीनन्यायतः नव्यन्यायपर्यन्तम् न्यायस्य विकासकालो वर्तते । नव्यन्यायस्य पश्चात् न्यायस्य क्षेत्रे क्रमशः पतनस्यैव कालः समागतः । अस्मिन् विकासकाले न्यायविद्यायाः प्रतिष्ठापका ये आचार्या अभूवन् तेषां योगदानं वस्तुतोऽविस्मरणीयमस्ति ।<br />
 
'''आचार्यगौतमः'''- न्यायशास्त्रस्य मूलसूत्राणां प्रणयनं महर्षिणा गौतमेन कृतम् । गौतमस्यैवापरं नाम अक्षपाद इत्यासीत् । अस्य निवासस्थानविषये स्थितिकालविषये च विदुषाम् ऐकमत्यं नास्ति । इतिहासविदां मतानुसारं गौतमस्य जन्मभूमिः मिथिला आसीत् । दार्शनिक विचारधारणां पौर्वापर्यदृष्ट्या आचार्यगौतमेन स्थितिः बौद्धानां शून्यवादस्य पश्चात् स्वीकरणीया प्रतीयते यतो हि आचार्यगौतमेन न्यायसूत्रे क्वचित् शून्यवादस्य खण्डनं विहितम् । यदि एवं मन्यते तदा गौतमस्य स्थितिकालः ईस्वीपूर्व तृतीयशताब्दी सिद्ध्यति । पाश्चात्य विद्वान डा. छज्जूराम शास्त्री विद्याभूषणः गौतमस्य कालः षष्ठशताब्द्यामासीदिती स्वीकरोति । गौतमस्य न्यायसूत्रमेव न्यायदर्शनस्य मूल आधारग्रन्थोऽस्ति । न्यायसूत्रे पञ्च अध्यायाः सन्ति । त्येकम् अध्यायः आह्निकद्वये विभक्तोस्ति ।न्यायसूत्रस्य प्रतिपाद्ये षोडशपदार्थानां उद्देश-लक्षण-परीक्षाश्च प्रस्तु्ताः सन्ति ।<br />
==='''आचार्यगौतमः'''===
'''आचार्य वात्स्यायनः''''- न्यायसूत्रमवलम्ब्य वात्स्यायनेन ऋषिणा न्यायभाष्यस्य रचना कृता । वात्स्यायनस्य भाष्येण विज्ञायते यत् अस्मत्पूर्वमपि न्यायसूत्रेषु भाष्यग्रन्था विरचिता आसन् । वात्स्यायनेन तेभ्यः उद्धरणान्यपि प्रस्तुतानि अयं वात्स्यायनः कामसूत्रस्य कर्तुर्वात्स्यायनात् भिन्नः आसीत् । अस्य अपरं नाम पक्षिलस्वामिन् इत्यासीत् । वाचस्पतिमिश्रेण न्यायवार्तिक तात्पर्यटीकायाः प्रारम्भे वात्स्यायनस्य कृते पक्षिलस्वामिन् इति नाम्नः प्रयोगो विहितः ।<br />
'''आचार्यगौतमः'''- न्यायशास्त्रस्य मूलसूत्राणां प्रणयनं महर्षिणा गौतमेन कृतम् । गौतमस्यैवापरं नाम अक्षपाद इत्यासीत् । अस्य निवासस्थानविषये स्थितिकालविषये च विदुषाम् ऐकमत्यं नास्ति । इतिहासविदां मतानुसारं गौतमस्य जन्मभूमिः मिथिला आसीत् । दार्शनिक विचारधारणां पौर्वापर्यदृष्ट्या आचार्यगौतमेन स्थितिः बौद्धानां शून्यवादस्य पश्चात् स्वीकरणीया प्रतीयते यतो हि आचार्यगौतमेन न्यायसूत्रे क्वचित् शून्यवादस्य खण्डनं विहितम् । यदि एवं मन्यते तदा गौतमस्य स्थितिकालः ईस्वीपूर्व तृतीयशताब्दी सिद्ध्यति । पाश्चात्य विद्वान डा. छज्जूराम शास्त्री विद्याभूषणः गौतमस्य कालः षष्ठशताब्द्यामासीदिती स्वीकरोति । गौतमस्य न्यायसूत्रमेव न्यायदर्शनस्य मूल आधारग्रन्थोऽस्ति । न्यायसूत्रे पञ्च अध्यायाः सन्ति । त्येकम् अध्यायः आह्निकद्वये विभक्तोस्ति ।न्यायसूत्रस्य प्रतिपाद्ये षोडशपदार्थानां उद्देश-लक्षण-परीक्षाश्च प्रस्तु्ताः सन्ति ।<br />
 
==='''आचार्य वात्स्यायनः'''===
'''आचार्य वात्स्यायनः''''- न्यायसूत्रमवलम्ब्य वात्स्यायनेन ऋषिणा न्यायभाष्यस्य रचना कृता । वात्स्यायनस्य भाष्येण विज्ञायते यत् अस्मत्पूर्वमपि न्यायसूत्रेषु भाष्यग्रन्था विरचिता आसन् । वात्स्यायनेन तेभ्यः उद्धरणान्यपि प्रस्तुतानि अयं वात्स्यायनः कामसूत्रस्य कर्तुर्वात्स्यायनात् भिन्नः आसीत् । अस्य अपरं नाम पक्षिलस्वामिन् इत्यासीत् । वाचस्पतिमिश्रेण न्यायवार्तिक तात्पर्यटीकायाः प्रारम्भे वात्स्यायनस्य कृते पक्षिलस्वामिन् इति नाम्नः प्रयोगो विहितः ।<br />
आचार्य उद्योतकरः- न्यायवार्तिककारो उद्योतकरोऽपि न्यायशास्त्रस्य आचार्येषु लब्धप्रतिष्ठ आसीत् । बौद्धदार्शनिकस्य दिङ्नागस्य प्रबलान् आक्षेपान् अयं खण्डितवान् । अतः कालान्तरे धर्मकीर्तिना दिङ्नागस्य तेषां दोषानां परिहारो विहितः, ये हि उद्योतकरेण उपस्थापिता आसन् । धर्मकीर्तेः स्थितिकालः सप्तमशताब्दी वर्तते, अतः उद्योतकरस्य कालः सप्तशताब्धाः पूर्वं स्वीक्रियते ।<br />
 
'''वाचस्पतिमिश्रः'''- वाचस्पतिमिश्रः मिथिलानिवासी आसीत् । अस्य स्थितिकालविषये विवादो नास्ति यतो हि एतद्विरचिते न्यायसूचीनिबन्धग्रग्रन्थे ग्रन्थस्य रचनाकालः ९८९ विक्रमी उल्लिखितः । अनेन उल्लेखेन वाचस्पतिमिश्रस्य स्थितिकालः नवमशताब्द्या स्वीकर्तुं शक्यते । वाचस्पतिमिश्रेण उद्योतकरस्य न्यायवार्तिकं विषयीकृत्य तात्पर्यटीकाया रचना कृता । अस्याः टीकायाः महत्वं न्यायशास्त्रे पर्याप्तं गण्यते । अस्याम् अनेकत्र बौद्धमतानां सूक्ष्मा गभीरा च समालोचना विहिता । न्यायशास्त्रमतिरिच्य सांख्य-योग-मीमांसा-वेदान्तादिष्वपि वाचस्पतेः रचनाः प्राप्यन्ते । वाचस्पतिमिश्र एव तात्पर्याचार्य नाम्ना प्रसिद्धम् अलभत ।<br />
==='''वाचस्पतिमिश्रः'''===
'''जयन्तभट्टः'''- कालक्रमेण न्यायदर्शनस्य आचार्येषु जयन्तभट्टस्य स्थितिकालः वाचस्पतिमिश्रस्य अनन्तरं निर्धार्यते । कादम्बरीकथासारग्रन्थे प्राप्तेन उल्लेखेन विज्ञायते यत् जयन्तभट्टस्य प्रपितामहः शक्तिस्वामि काश्मीनरेशस्य ललितादित्य-मुक्तापीडस्य अमात्यः आसीत् । एतदाधारेण अनुमानतः जयन्तभट्टस्य स्थितिकालः नवमशताब्द्या उत्तरार्द्धे स्थिरीक्रियते किन्तु जयन्तभट्टः वाचस्पतिमिश्रात् पूर्वमेव बभूव यतो हि न्यायकणिकायां वाचस्पतिमिश्रः जयन्तभट्टस्य उल्लेखं करोति ।<br />
'''वाचस्पतिमिश्रः'''- वाचस्पतिमिश्रः मिथिलानिवासी आसीत् । अस्य स्थितिकालविषये विवादो नास्ति यतो हि एतद्विरचिते न्यायसूचीनिबन्धग्रग्रन्थे ग्रन्थस्य रचनाकालः ९८९ विक्रमी उल्लिखितः । अनेन उल्लेखेन वाचस्पतिमिश्रस्य स्थितिकालः नवमशताब्द्या स्वीकर्तुं शक्यते । वाचस्पतिमिश्रेण उद्योतकरस्य न्यायवार्तिकं विषयीकृत्य तात्पर्यटीकाया रचना कृता । अस्याः टीकायाः महत्वं न्यायशास्त्रे पर्याप्तं गण्यते । अस्याम् अनेकत्र बौद्धमतानां सूक्ष्मा गभीरा च समालोचना विहिता । न्यायशास्त्रमतिरिच्य सांख्य-योग-मीमांसा-वेदान्तादिष्वपि वाचस्पतेः रचनाः प्राप्यन्ते । वाचस्पतिमिश्र एव तात्पर्याचार्य नाम्ना प्रसिद्धम् अलभत ।<br />
जयन्तभट्टस्य सुप्रसिद्धा रचना न्यायमञ्जरी वर्तते । प्रमुखेषु सूत्रेषु आलोचनात्मकटीकारूपेण न्यायमञ्जर्याः प्रतिपाद्यं पर्याप्तम् उपयोगि रुचिकरं च प्रतीयते । गङ्गेश उपाध्यायेन जयन्तः “जरन्नैयायिक” इति संज्ञया कथितः ।<br />
 
'''भासर्वज्ञः'''- न्यायशास्त्रस्य क्षेत्रे प्रकरणग्रन्थानां रचनाकारेषु अयम् आद्य आचार्योऽस्ति । मूलतः प्रकरणग्रन्थशैल्याः प्रवर्तक एवासौ आसीत् । अस्य स्थितिकालः नवम शताब्द्या स्वीक्रियते । प्रो. धर्मेन्द्रनाथशास्त्रिणा लिखितं यत् यदि न्याय-कलिका जयन्तमभट्टस्यैव कृतिरस्ति तदा तु अष्टमशताब्द्या उत्तरार्द्धे भासर्वज्ञस्य स्थितिः स्वीकर्तुं शक्यते । भासर्वज्ञस्य सुप्र-सिद्धा रचना '''न्यायसारः''' इत्यस्ति । अत्र प्रमाणमीमांसायाः प्राधान्यमस्ति । एनमाधारीकृत्यैव कालान्तरे नव्यन्यायस्य प्रणयनं विहितमस्ति गङ्गेश उपाध्यायेनापि भासर्वज्ञस्य शैल्या एवानुकरणं कृतम् । <br />
==='''जयन्तभट्टः'''===
'''उदयनाचार्यः'''- न्यायशास्त्रस्य क्षेत्रे सर्वाधिकग्रन्थानां कर्त्तृरूपेण उदयनाचार्यस्य व्यक्तित्वं स्मरणीयमस्ति । उदयनाचार्यस्य स्थितिकालः दशमशताब्द्यां स्वीक्रियते यतो हि अस्य लक्षणावलीग्रन्थे ग्रन्थरचनाकालस्योल्लेखोऽस्ति, उदयनाचार्यस्य न्यायकुसुमाञ्जलिः, आत्मतत्त्वविवेक-न्यायवार्तिकतात्पर्य-परिशुद्धिश्च प्रसिद्धा न्यायशास्त्रीया रचनाः सन्ति । उदयनाचार्येण वैशेषिकशास्त्रस्यापि ग्रन्था रचिता यतोहि अस्य कालः न्यायवैशेषिकयोः सन्धिकालः आसीत् । अस्य रचनासु न्यायकुसुमाञ्जलिस्तु न्यायदर्शनस्य मुकुटमणिरेव वर्तते यतो हि अस्यां कृतौ ईश्वरबाधकतर्काणां खण्डपूर्वकम् ईश्वरसाधकयुक्तीनाम् अपूर्वं प्रदर्शनमस्ति ।<br />
'''जयन्तभट्टः'''- कालक्रमेण न्यायदर्शनस्य आचार्येषु जयन्तभट्टस्य स्थितिकालः वाचस्पतिमिश्रस्य अनन्तरं निर्धार्यते । कादम्बरीकथासारग्रन्थे प्राप्तेन उल्लेखेन विज्ञायते यत् जयन्तभट्टस्य प्रपितामहः शक्तिस्वामि काश्मीनरेशस्य ललितादित्य-मुक्तापीडस्य अमात्यः आसीत् । एतदाधारेण अनुमानतः जयन्तभट्टस्य स्थितिकालः नवमशताब्द्या उत्तरार्द्धे स्थिरीक्रियते किन्तु जयन्तभट्टः वाचस्पतिमिश्रात् पूर्वमेव बभूव यतो हि न्यायकणिकायां वाचस्पतिमिश्रः जयन्तभट्टस्य उल्लेखं करोति । जयन्तभट्टस्य सुप्रसिद्धा रचना न्यायमञ्जरी वर्तते । प्रमुखेषु सूत्रेषु आलोचनात्मकटीकारूपेण न्यायमञ्जर्याः प्रतिपाद्यं पर्याप्तम् उपयोगि रुचिकरं च प्रतीयते । गङ्गेश उपाध्यायेन जयन्तः “जरन्नैयायिक” इति संज्ञया कथितः ।<br />
'''गङ्गेश उपाध्यायः'''- आचार्यो गङ्गेश उपाध्यायः नव्यन्यायस्य प्रणेता आसीत् अस्य जन्म मिथिलायाम् अभवत् । '''तत्त्वचिन्तामणि''' रीत्याख्यो ग्रन्थः गङ्गेश उपाध्यायस्य कालजयी कृतिरस्ति । अस्या माध्यमेन प्राचीनन्यायस्य धारा नव्यन्याये प्रवर्तिता । अस्मादेव कारणात् गङ्गेश उपाध्यायः नव्यन्यायस्य तर्कपूर्णां प्रस्तुतिं कर्त्तुम् अक्षमत । फलतः नव्यन्या-यस्य भाषागतं वैशिष्ट्यमपि पूर्वापेक्षया उल्लेखनीयम् आसीत् । गङ्गेश उपाध्यायस्य स्थितकालः श्रीहर्षपक्षधरमिश्रयोर्मध्ये निर्धार्यते अतः त्रयोदशताब्दी निश्चितो भवति, तथापि प्रो. धर्मेन्द्रनाथ शास्त्रिणो मतेन गङ्गेश उपाध्यायः द्वादशशताब्द्यां बभूव, यतो हि एकादशशताब्द्या उत्तरार्धादेव नव्यन्यायस्य युगः प्रारभ्यते ।<br />
 
==='''भासर्वज्ञः'''===
'''भासर्वज्ञः'''- न्यायशास्त्रस्य क्षेत्रे प्रकरणग्रन्थानां रचनाकारेषु अयम् आद्य आचार्योऽस्ति । मूलतः प्रकरणग्रन्थशैल्याः प्रवर्तक एवासौ आसीत् । अस्य स्थितिकालः नवम शताब्द्या स्वीक्रियते । प्रो. धर्मेन्द्रनाथशास्त्रिणा लिखितं यत् यदि न्याय-कलिका जयन्तमभट्टस्यैव कृतिरस्ति तदा तु अष्टमशताब्द्या उत्तरार्द्धे भासर्वज्ञस्य स्थितिः स्वीकर्तुं शक्यते । भासर्वज्ञस्य सुप्र-सिद्धा रचना '''न्यायसारः''' इत्यस्ति । अत्र प्रमाणमीमांसायाः प्राधान्यमस्ति । एनमाधारीकृत्यैव कालान्तरे नव्यन्यायस्य प्रणयनं विहितमस्ति गङ्गेश उपाध्यायेनापि भासर्वज्ञस्य शैल्या एवानुकरणं कृतम् । <br />
 
==='''उदयनाचार्यः'''===
'''उदयनाचार्यः'''- न्यायशास्त्रस्य क्षेत्रे सर्वाधिकग्रन्थानां कर्त्तृरूपेण उदयनाचार्यस्य व्यक्तित्वं स्मरणीयमस्ति । उदयनाचार्यस्य स्थितिकालः दशमशताब्द्यां स्वीक्रियते यतो हि अस्य लक्षणावलीग्रन्थे ग्रन्थरचनाकालस्योल्लेखोऽस्ति, उदयनाचार्यस्य न्यायकुसुमाञ्जलिः, आत्मतत्त्वविवेक-न्यायवार्तिकतात्पर्य-परिशुद्धिश्च प्रसिद्धा न्यायशास्त्रीया रचनाः सन्ति । उदयनाचार्येण वैशेषिकशास्त्रस्यापि ग्रन्था रचिता यतोहि अस्य कालः न्यायवैशेषिकयोः सन्धिकालः आसीत् । अस्य रचनासु न्यायकुसुमाञ्जलिस्तु न्यायदर्शनस्य मुकुटमणिरेव वर्तते यतो हि अस्यां कृतौ ईश्वरबाधकतर्काणां खण्डपूर्वकम् ईश्वरसाधकयुक्तीनाम् अपूर्वं प्रदर्शनमस्ति ।<br />
 
==='''गङ्गेश उपाध्यायः'''===
'''गङ्गेश उपाध्यायः'''- आचार्यो गङ्गेश उपाध्यायः नव्यन्यायस्य प्रणेता आसीत् अस्य जन्म मिथिलायाम् अभवत् । '''तत्त्वचिन्तामणि''' रीत्याख्यो ग्रन्थः गङ्गेश उपाध्यायस्य कालजयी कृतिरस्ति । अस्या माध्यमेन प्राचीनन्यायस्य धारा नव्यन्याये प्रवर्तिता । अस्मादेव कारणात् गङ्गेश उपाध्यायः नव्यन्यायस्य तर्कपूर्णां प्रस्तुतिं कर्त्तुम् अक्षमत । फलतः नव्यन्या-यस्य भाषागतं वैशिष्ट्यमपि पूर्वापेक्षया उल्लेखनीयम् आसीत् । गङ्गेश उपाध्यायस्य स्थितकालः श्रीहर्षपक्षधरमिश्रयोर्मध्ये निर्धार्यते अतः त्रयोदशताब्दी निश्चितो भवति, तथापि प्रो. धर्मेन्द्रनाथ शास्त्रिणो मतेन गङ्गेश उपाध्यायः द्वादशशताब्द्यां बभूव, यतो हि एकादशशताब्द्या उत्तरार्धादेव नव्यन्यायस्य युगः प्रारभ्यते ।<br />
 
गङ्गेश उपाध्यायस्य अनन्तरं न्यायशास्त्रस्य क्षेत्रे ह्रासस्य युगो जायते । अस्मिन् युगे गङ्गेश उपाध्यायस्य पुत्रेण वर्धमान उपाध्यायेन कुसुमाञ्जलिं चिन्तामणिं न्यायलीलावतीं च विषयीकृत्य आलोकटीका विरचिता । पक्षधरमिश्रेण आलोकटीकाया विस्तारो विहितः । पक्षपरस्य शिष्येण रुद्रदत्तमिश्रेण कुसुमाञ्जलिप्रकाशं तत्त्वचिन्तामणिं चाधिकृत्य प्रकाशटीका विरचिता ।<br />
 
पञ्चदशशताब्द्यां न्यायशास्त्रस्य प्रसारः बङ्गालप्रदेशोऽपि अभवत् । बङ्गालीयविदुषां नव्यन्यायस्य क्षेत्रे अविस्मरणीयं योगदानमस्ति अतः तेषां कालः '''नव्यन्यायस्य स्वर्णयुग''' नाम्ना प्रसिद्धिमभजत । षोडशशताब्द्याः आरम्भे वासुदेव-सार्वभौमः नव्यन्यायस्य सुप्रसिद्धः आचार्योऽभवत् । अस्य शिष्यैः रघुनाथ-रघुनन्दन-कृष्णानन्दप्रभृतिभिः नव्यन्यायस्य पर्याप्तं प्रचारः प्रसारश्च विहितौ ।<br />
 
'''रघुनाथशिरोमणिः'''- अस्य जन्म षोडशशताब्द्यां सञ्जातः । तात्कालिकेषु विद्वत्सु अद्वितीयेन अनेन शिरोमणिरित्यु-पाधिः सम्प्राप्तः । रघुनाथशिरोमणिना तत्त्वचिन्तामणिं विषयीकृत्य दीधितिटीका विरचिता ।<br />
==='''रघुनाथशिरोमणिः'''===
'''मथुरानाथ तर्कवागीशः'''- मथुरानाथः रघुनाथशिरोमणेः प्रधानशिष्य आसीत् । अनेन स्वगुरोः दीधितिटीकामवलम्ब्य माथुरी टीका लिखिता । आलोक-चिन्तामणि-दीधितिप्रभृतिटीकाश्च लक्ष्यीकृत्य अनेन पुनः गूढार्थप्रकाशिनी रहस्यख्याश्च प्रटीकाः विरचिताः ।<br />
'''रघुनाथशिरोमणिः'''- अस्य जन्म षोडशशताब्द्यां सञ्जातः । तात्कालिकेषु विद्वत्सु अद्वितीयेन अनेन शिरोमणिरित्यु-पाधिः सम्प्राप्तः । रघुनाथशिरोमणिना तत्त्वचिन्तामणिं विषयीकृत्य दीधितिटीका विरचिता ।<br />
'''जगदीशभट्टाचार्यः'''- रघुनाथशिरोमणेः दीधितिटीकां विषयीकृत्य जागदीशी नाम्ना प्रटीका जगदीशभट्टाचार्येण विरचिता । जगदीशभट्टाचार्योऽपि नवद्वीपस्य तात्कालिकः प्रधानो नैयायिक आसीत् । अस्य स्थितिकालः सप्तदशीशताब्दी इत्यस्ति । अस्य विदुषोऽन्या रचना शब्दशक्तिप्रकाशिका वर्तते या हि न्यायशास्त्रे अद्यापि अद्वितीया कृतिर्मन्यते ।<br />
 
'''गदाधरभट्टाचार्यः'''- रघुनाथशिरोमणेः दीधितिटीकामवलम्ब्य गादाधरीनाम्ना प्रटीका गदाधरभट्टाचार्येण विरचिता । आत्मतत्त्वविवेकं, तत्त्वचिन्तामणिं चापि विषयीकृत्य अनेन स्वतंत्रटीकाग्रन्था रचिताः । अस्य कृतित्वसन्दर्भे एषा जनश्रुतिरस्ति यदनेन नव्यन्यायविषये द्वीपञ्चाशद् ग्रन्थानां रचना विहिता । व्युत्पत्तिवादः, शक्तिवादश्चापि गदाधरस्यैव रचनाद्वयं वर्तते । यद्यप्येतदुपरान्तमपि नव्यन्यायस्य ग्रन्थरचनायाः कार्यं धारावाहिकरूपेण सञ्जातम् तथापि प्रचारप्रसारयोरभावे न्यायशास्त्रस्य दुरूहता समृद्धाऽभवत् अतः कालान्तरे न्यायस्य विकासोऽवरुद्धः ।<br />
==='''मथुरानाथ तर्कवागीशः'''===
'''मथुरानाथ तर्कवागीशः'''- मथुरानाथः रघुनाथशिरोमणेः प्रधानशिष्य आसीत् । अनेन स्वगुरोः दीधितिटीकामवलम्ब्य माथुरी टीका लिखिता । आलोक-चिन्तामणि-दीधितिप्रभृतिटीकाश्च लक्ष्यीकृत्य अनेन पुनः गूढार्थप्रकाशिनी रहस्यख्याश्च प्रटीकाः विरचिताः ।<br />
 
==='''जगदीशभट्टाचार्यः'''===
'''जगदीशभट्टाचार्यः'''- रघुनाथशिरोमणेः दीधितिटीकां विषयीकृत्य जागदीशी नाम्ना प्रटीका जगदीशभट्टाचार्येण विरचिता । जगदीशभट्टाचार्योऽपि नवद्वीपस्य तात्कालिकः प्रधानो नैयायिक आसीत् । अस्य स्थितिकालः सप्तदशीशताब्दी इत्यस्ति । अस्य विदुषोऽन्या रचना शब्दशक्तिप्रकाशिका वर्तते या हि न्यायशास्त्रे अद्यापि अद्वितीया कृतिर्मन्यते ।<br />
 
==='''गदाधरभट्टाचार्यः'''===
'''गदाधरभट्टाचार्यः'''- रघुनाथशिरोमणेः दीधितिटीकामवलम्ब्य गादाधरीनाम्ना प्रटीका गदाधरभट्टाचार्येण विरचिता । आत्मतत्त्वविवेकं, तत्त्वचिन्तामणिं चापि विषयीकृत्य अनेन स्वतंत्रटीकाग्रन्था रचिताः । अस्य कृतित्वसन्दर्भे एषा जनश्रुतिरस्ति यदनेन नव्यन्यायविषये द्वीपञ्चाशद् ग्रन्थानां रचना विहिता । व्युत्पत्तिवादः, शक्तिवादश्चापि गदाधरस्यैव रचनाद्वयं वर्तते । यद्यप्येतदुपरान्तमपि नव्यन्यायस्य ग्रन्थरचनायाः कार्यं धारावाहिकरूपेण सञ्जातम् तथापि प्रचारप्रसारयोरभावे न्यायशास्त्रस्य दुरूहता समृद्धाऽभवत् अतः कालान्तरे न्यायस्य विकासोऽवरुद्धः ।<br />
 
==पदार्थ-प्रमाणानि==
न्यायशास्त्रं पदार्थज्ञानस्य उपस्थापकमस्ति । पदार्थज्ञानात्पूर्वं ज्ञानस्य प्रक्रिया बोद्धव्या भवतीति विचार्य न्यायशास्त्रे प्रथमं ज्ञानस्य स्वरूपं प्रतिपादितम् ।
"https://sa.wikipedia.org/wiki/न्यायदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्