"कोलारमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ७२:
}}
 
कोलारमण्डलम् (Kolar District) आन्ध्रप्रदेशतमिळुनाडुसीमाप्रदेशे प्रतिष्ठितम् एतत्एकं मण्डलम् । सुवर्णखन्योद्यमेन प्रसिद्धम् । कोलारनगरं पूर्वं गङ्गवंशीयानां राजधानी आसीत् । कुवलापुरम् इति नाम आसीत् । गङ्गराजैः निर्मितानि मन्दिराणि भवनानि च इदानीमपि शोभन्ते । कर्णाटकस्य पूर्वदिशि अस्ति कोलारमण्डलम् । अत्र दुर्गाः पर्वतप्रदेशाः देवालयाः तटाकानि, इत्यादीनि सन्ति । सहस्रशः सरांसि सन्ति इति केरेगळजिल्ले(सरोवराणां मण्डलम्) इति कथयन्ति । कर्णाटकसीमान्तप्रदेशः एषः ।
 
==उपमण्डलानि-७==
"https://sa.wikipedia.org/wiki/कोलारमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्