"सि डि देशमुख" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ११:
|term = मे २९, १९५०<ref>http://photodivision.gov.in/waterMarkdetails.asp?id=14554.jpg</ref>-१९५७
|order1 = तृतीयः
|office1 = 'भारतीयरिसर्वबेङ्क' कार्यालयेमुख्याधिकारिः
|office1 = Governor of the Reserve Bank of India
|predecessor1 = [[Jamesजेम्स् Braidब्रैड् टेलर् Taylor]]|
|successor1 = [[Benegalबेनेगल् Ramaराम राव् Rau]]
|term1 = १९४३-४९
|birth_place = नाटे, मह्दनगरम्, [[रायगडमण्डलम्]], [[महारष्ट्रम्]]
पङ्क्तिः २७:
==प्रारम्भिकजीवनम्==
१८९६ तमे वर्षे जनवरीमासस्य १४तमे दिनाङ्के [[महाराष्ट्ऱराज्यम्|महाराष्ट्ऱराज्यस्य]] रायगढदुर्गस्य समीपस्थे 'नाटा'नामके ग्रामे देशमुखवर्यः अजायत । एतस्य पिता द्वारकानाथगणेशः सुप्रसिद्धः न्यायवादिः आसीत् ।
==पुरस्काराः==
In 1937, Deshmukh was appointed a CIE ([[Companion of the Order of the Indian Empire]]).
 
In 1944, the British Government conferred a [[knighthood]] upon Deshmukh.
 
==पुरस्काराः==
In 1957, he was awarded an honorary [[Doctor of Science]] by the [[University of Calcutta]].<ref>[http://www.caluniv.ac.in/About%20the%20university/university_frame.htm Honoris Causa]</ref>
*१९३७तमे संवत्सरे CIE-मध्ये देशमुखवर्यः नियुक्तः । (Companion of the Order of the Indian Empire)
 
* १९४४तमे संवत्सरे, आङ्ग्लसर्वकारतः Knighthood उपाधिं प्राप्तवान् ।
In 1959, Deshmukh was a co-recipient (along with Jose Aguilar of the [[Philippines]]<ref>{{cite web
*१९५७तमे संवत्सरे,कोल्कताविश्वविद्यालयपरतया विज्ञानविषये गौरवडाक्टरेट्- पदवीं प्राप्तवान् । <ref>[http://www.caluniv.ac.in/About%20the%20university/university_frame.htm Honoris Causa]</ref>
*१९५९तमे संवत्सरे, [[रमोन् मैग्सेसे-पुरस्कारः|रमोन् मैग्सेसे-पुरस्कारं ]] प्राप्तवान् । <ref>{{cite web
|url = http://www.rmaf.org.ph/Awardees/name.htm
|title = The Ramon Magsaysay Awardees by Name
Line ४० ⟶ ३९:
|publisher = The Ramon Magsaysay Foundation}}</ref>) of the [[Ramon Magsaysay Award]] for distinguished Government Service. [[Jesus College, Cambridge]], Deshmukh's alma mater, elected him its Honorary Fellow in 1952 in recognition of his distinguished contribution in the areas of Indian and international finance and administration.
 
*१९७५तमे संवत्सरे, भारतीयसर्वकारतः पद्मविभूषणप्रशस्तिं प्राप्तवान् ।
In 1975, the Government of India honoured Deshmukh with a [[Padma Vibhushan]] award.
 
<references/>
 
"https://sa.wikipedia.org/wiki/सि_डि_देशमुख" इत्यस्माद् प्रतिप्राप्तम्