"टोङ्कमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Infobox settlement
टोङ्कमण्डलं राजस्थानस्य किञ्चन मण्डलम् अस्ति । अस्य केन्द्रं टोङ्कनगरम् ।
| name = टोङ्कमण्डलम्
| native_name =
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type = मण्डलम्
| image_skyline =
| imagesize =
| image_alt =
| image_caption =
| image_flag =
| flag_alt =
| image_seal =
| seal_alt =
| image_shield =
| shield_alt =
| nickname =
| motto =
| image_map = Rajastan Tonk district.png
| map_alt =
| map_caption = राजस्थानराज्ये टोङ्कमण्डलम्
| image_dot_map =
| subdivision_type =
| subdivision_name =
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = राजस्थान
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| seat_type =
| seat =
| government_footnotes =
| leader_party =
| leader_title =
| leader_name =
| leader_title1 =
| leader_name1 =
| total_type =
| unit_pref =
| area_magnitude =
| area_footnotes =
| area_total_km2 = 7194
| area_total_sq_mi =
| area_land_km2 =
| area_land_sq_mi =
| area_water_km2 =
| area_water_sq_mi =
| area_water_percent =
| area_note =
| elevation_footnotes =
| elevation_m =
| elevation_ft =
| population_footnotes =
|leader_title =
|leader_name =
| population_total = 1421711
| population_as_of = २००१
| population_density_km2 =
| population_density_sq_mi=
| population_est =
| pop_est_as_of =
| website = http://tonk.nic.in/
| footnotes =
}}
 
'''टोङ्कमण्डलं''' ({{lang-hi|टोंक जिला}}, {{lang-en|Tonk district}}) [[राजस्थानराज्यम्|राजस्थानराज्ये]] स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[टोङ्क, भारतम्|टोङ्क]] इत्येतन्नगरम् ।
 
==भौगोलिकम्==
 
टोङ्कमण्डलस्य विस्तारः ७,१९४ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[सवाई माधोपुरमण्डलम्|सवाई माधोपुरमण्डलं]], पश्चिमे [[अजमेरमण्डलम्]], उत्तरे [[जयपुरमण्डलम्|जयपुरमण्डलं]], दक्षिणे [[बून्दीमण्डलम्]] अस्ति । अस्मिन् मण्डले ६१ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।
 
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणं टोङ्कमण्डलस्य जनसङ्ख्या १४,२१,७११ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.३३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४९ अस्ति । अत्र साक्षरता ६२.४६ % अस्ति ।
 
==उपमण्डलानि==
 
अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-
 
* दियोली
* मलपुरा
* निवाई
* तोडरायसिङ्घपुर/तोडरायसिंहपुर
* [[टोङ्क, भारतम्|टोङ्क]]
* उनियारा
* पीपलू
 
==वीक्षणीयस्थलानि==
 
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
* टोङ्क जमा मस्जिद्
* सुनहरी कोठी
* देवनारयणमन्दिरम्
* कल्याणजी-मन्दिरम्
* जलदेवीमन्दिरम्
* बदरीनाथमन्दिरम्
* कल्पवृक्ष
* जैनमन्दिरानि
* घण्टा घर
* राजमहल
* शिवाजी उद्यानवनम्
इत्यादीनि ।
 
==बाह्यानुबन्धाः==
 
* [http://tonk.nic.in/ Official site]
* [http://www.india9.com/i9show/Tonk-District-15844.htm Tonk District]
 
[[वर्गः:राजस्थानस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/टोङ्कमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्