"मृदङ्गः (वाद्यम्)" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः १:
[[चित्रम्:Wiki-mridangam.jpg|250px|thumb|मृदङ्गवाद्यम्]]
'''मृदङ्गवाद्यं''' (Mridangam) एकं जनप्रियं शास्त्रीयसङ्गीतताळवाद्यम् भवति । मृदङ्गवाद्यं [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीते]] उपयुज्यते । "अवनद्धवाद्यगणस्य" प्रसिद्धः प्रमुखः लयवाद्यं भवति । मृत् तथा अङ्गपदाभ्याम् अस्य वाद्यस्य मृदङ्गवाद्यम् इति व्यवहारः।
 
==मृदङ्गस्य रचनाक्रमः==
"https://sa.wikipedia.org/wiki/मृदङ्गः_(वाद्यम्)" इत्यस्माद् प्रतिप्राप्तम्