"न्यायदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ७०:
===वितण्डा===
'''स प्रतिपक्षस्थापनाहीनो वितण्डा'''<ref>न्यायसूत्रम्, गौतमः, १-२-३</ref> इति सूत्रम् । वचनात् पूर्वोक्तः यः जल्पः यदा स्वपक्षस्थापनाहीनो भवति स एव वितण्डावादः इति । स्वपक्षस्थापनं न करोति अपितु केवलं परपक्षखण्डने एवास्य मुख्या प्रवृत्तिः ।
 
===हेत्वाभासः===
हेतुवत् भासते इति हेत्वाभासः उत हेतोरेवाभासः हेत्वाभासः इति । यत्र साध्यस्य साधकत्वेन हेतुः न भवति अथापि सः हेतुः हेतुवत् भासते इति अयं हेत्वाभासः इत्युच्यते । हेत्वाभासः पञ्चविधः सव्यभिचारः, विरुद्धः, प्रकरणसमः, साध्यसमः, कालातीतः, इति ।
 
===छलम्===
"https://sa.wikipedia.org/wiki/न्यायदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्