"गोन्दियामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २:
| name = गोन्दियामण्डलम्
| native_name =Gondia District
| other_name = गोन्दियागोंदिया जिल्हा
| settlement_type = मण्डलम्
| image_skyline =MaharashtraKolhapur MaharashtraGondiya.png
| image_alt =
| image_caption = '''महाराष्ट्रराज्ये गोन्दियामण्डलम् ''
| established_title = <!-- Established -->
| subdivision_type = देशः
पङ्क्तिः २८:
}}
 
'''गोन्दियामण्डलम्गोन्दियामण्डलं''' ({{lang-mr|गोंदिया जिल्हा}}, {{lang-en|Gondia district}}) [[महाराष्ट्रराज्यम्|महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[गोन्दिया]] इति नगरम् | [[भण्डारामण्डलम्|भण्डारामण्डलस्य]] विभाजनं कृत्वा १ मे १९९९ दिनाङ्के गोन्दियामण्डलं स्थापितम् । आदिवासिबहुसङ्ख्याङ्कं मण्डलम् इदम् ।
 
 
== भौगोलिकम् ==
 
महाराष्ट्रराज्यस्य ईशान्यभागे गोन्दियामण्डलं स्थितमस्ति । गोन्दियामण्डलस्य विस्तारः ५,६४० च.कि.मी.मित:मितः अस्ति । अस्य मण्डलस्य पश्चिमदिशि [[भण्डारामण्डलम्]], दक्षिणदिशि [[गडचिरोलीमण्डलम्|गडचिरोलीमण्डलं]], पूर्वदिशि [[छत्तीसगढराज्यम्]], उत्तरदिशि [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यं]] च अस्ति । अस्मिन् मण्डले १,१९७ मि.मी.मित:मितः वार्षिकवृष्टिपातः भवति । [[वैनगङ्गा]] इति अस्य मण्डलस्य मुख्यनदी ।
 
== जनसङ्ख्या ==
 
जनगणनानुगुणं(२०११) गोन्दियामण्डलस्य जनसङ्ख्या १३,२२,५०७ अस्ति । अस्मिन् मण्डले ६,६१,५५४ पुरुषा:पुरुषाः, ६,६०,९५३ महिला:महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. क्षेत्रे २५३ जनाः वसन्ति, अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २५३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १०.१४% आसीत् । अत्र पुं-स्त्री-अनुपातः १०००-९९९ अस्ति । अत्र साक्षरता ८४.९५% अस्ति । गोन्दियामण्डलस्य ८२.९२% जना:जनाः ग्रामीणभागे निवसन्ति ।
 
== उपमण्डलानि ==
पङ्क्तिः ५९:
८ देवरी
मण्डलमिदं भागद्वये विभक्तं, तौ च भागौ देवरी, गोन्दिया च । अस्मिन्मण्डले ९५४ ग्रामा:ग्रामाः सन्ति । द्वे एव मुख्यनगरे स्त:स्तः । ते तिरोडा, [[गोन्दिया]] च ।
== प्रशासनम् ==
 
अस्मिन् मण्डले ८ पञ्चायतसमितय:पञ्चायतसमितयः सन्ति । द्वे नगरपरिषदौ, ५५६ ग्रामपञ्चायतसमितय:ग्रामपञ्चायतसमितयःकार्यरता:कार्यरताः सन्ति ।
 
== सांस्कृतिकविशेषाः ==
== सांस्कृतिकविशेषा: ==
 
अस्मिन् मण्डले आदिवासिबहुसङ्ख्याकानि उपमण्डलानि बहूनि वर्तन्ते, अत:अतः तेषां विशिष्टा संस्कृति:संस्कृतिः अपि दृश्यते । 'गोण्ड, कोलाम, माडिया, परधान' इत्येता:इत्येताः अनुसूचितजनजातय:अनुसूचितजनजातयः अत्र निवसन्ति । तेषां 'गोण्डी', 'माडिया' इत्येते भाषे । 'पेरसा पेन' इति तेषां देवता नाम । एते जना:जनाः शुभावसरेषु, सस्यसङ्ग्रहणावसरेषु च 'रेला' इति उत्सवम् आचरन्ति । 'ढोल' इति तेषां नृत्यम् । दसरा(दशहरा), दीपावलि:दीपावलिः च तेषां प्रमुखोत्सव:प्रमुखोत्सवःअत्रस्था:अत्रस्थाः आदिवासिजना:आदिवासिजनाः अरण्यवासिन:।अरण्यवासिनः।
 
 
==वीक्षणीयस्थलानि==
 
* इतियाडोह जलबन्ध:जलबन्धः
* नवेगाव-राष्ट्रियोद्यानम् - अर्जुनी उपमण्डलात् ६५ कि.मी. दूरे स्थितम् अस्ति ।
* पद्मपुर - [[गोन्दिया]] इत्यस्मात् उपमण्डलात् ३० कि.मी. दूरे अस्ति । भवभूते:भवभूतेः जन्मस्थानम् इदम् ।
* नाग्रा - [[गोन्दिया]] इत्यस्मात् उपमण्डलात् ५ कि.मी. दूरे अस्ति । पुरातत्वविभागेन उत्खननम् अत्र कृतम् । १५ तमे शतके निर्मितं शिवमन्दिरम् अत्र अस्ति ।
* [[नागझिरा अभयारण्यम्|नागझिरा वनम्]] - प्रसिद्धम् अभयारण्यम् ।
 
==बाह्यसम्पर्कतन्तुः==
पङ्क्तिः ८६:
* [http://gondia.gov.in/htmldocs/photo.htm]
 
{{Geographic location
{{महाराष्ट्र मण्डलाः}}
|Centre = गोन्दियामण्डलम्
|North = [[मध्यप्रदेशराज्यम्]]
|Northeast =
|East =[[छत्तीसगढराज्यम्]]
|Southeast =
|South =[[गडचिरोलीमण्डलम्]]
|Southwest =
|West = [[भण्डारामण्डलम्]]
|Northwest =
}}
 
{{फलकम्:महाराष्ट्रराज्यस्य मण्डलानि}}
 
[[वर्गः:महाराष्ट्रराज्यस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/गोन्दियामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्