"भीमराव रामजी आंबेडकर" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
== बाबासाहेबः भीमरावः रामजी आम्बेडकरः ==
{{Infobox officeholder
|name =भीमराव् रामजी अम्बेड्कर्<br />
बालावस्था मनुष्यस्य जीवितकाले प्रमुखा इति उच्यते । सः कालः मनुष्यस्य भविष्यस्य बीजरूपम् । बहूनां महनुभावानां बाल्यजीवनं क्लेशमयं दृश्यते । परन्तु ते सर्वान् क्लेशान् अनुभूय परिहृत्य वा जीवनसङ्ग्रामे यशः प्राप्नुवन्ति । तेषु डा ॥ अम्बेडकरमहोदयः अपि अन्यतमः ।तस्य। तस्य बाल्यं दुःखमयम् आसीत् । तथापि सः मानवसमुदाये एव उच्चस्थानं प्रात्यप्राप्य धीमान् इति प्रख्यातः अभवत् ।तस्य। तस्य आदर्शमयस्य विद्यार्थिजीवनस्य विषयं तथा तस्य अभ्युदये तत्त्पितुः सततप्रयत्नं च ज्ञातुं प्रयत्नं कुर्मः
Bhimrao Ramji Ambedkar
==बाल्यंजन्म, शिक्षाबाल्यं च==
|image = Young Ambedkar.gif
डा ॥ भीमरावरामजी अम्बेडकरमहोदयस्य जन्म [[महाराष्ट्रम्महाराष्ट्रराज्यम्|महाराष्ट्रस्य]] अम्बावाडअम्बावाडा इति ग्रामे १८९१ तमे वर्षे (एकनवत्युत्तर-अष्टादशशत्-तमे वर्षे) एप्रिलमासे चतुर्दशदिनाङ्के अभवतअभवत् । भीमस्य पिता रामजी सक्पालः माता च भीमाबायी । मातापित्रोः सततपूजाप्रार्थनानां फलम् इव भीमस्य जन्म अभवत् । भीमस्य आदर्शव्यक्तित्वनिर्माणे तस्य जननीजनकयोः पात्रं महात्त्वपूर्णम् आसीत् । एतयोः दम्पत्योः पूर्वजाः कबीरपथस्य अनुयायिनः आसन् । एते मांसाहारं मधुपानादिकं च त्यक्तवन्तः आसन् । भीमस्य गृहपरिसरः नैर्म्ल्यन सरलतया भक्तिभावेन न युक्तः आसीत् ।बालकस्य मनसि गृहपरिसरस्य प्रभावः आसीत् ।
|caption = युवा अम्बेड्कर्
|office = संविधान-निर्माण-समितिः (अध्यक्षः)
|term_start = २९ अगष्ट् १९४७
|term_end = २४ जनवरी १९५०
|office2 = भारतीय-न्याय-मन्त्रालयः (प्रथममन्त्री)
|president2 = [[राजेन्द्रप्रसादः]]
|primeminister2 = [[जवाहरलाल नेह्रू]]
|term_start2 = १५ अगष्ट् १९४७
|term_end2 = सेप्टेम्बर् १९५१
|predecessor2 = नास्ति (प्रथमः इत्यर्थः)
|successor2 =
|office3 = उपराज्ञः(Viceroy's) कार्यालये पदाधीकारी
|viceroy = लर्ड् लिन्लिथ्गो, लर्ड् वावेल्
|term_start3 = १९४२
|term_end3 = १९४६
|predecessor3 = फिरोज़् खान् नून्
|successor3 = पदस्य अवलुप्तिः
| other_names = बाबा, बाबा साहेब्, भीम, मूकनायकः
| ethnicity =
| birth_place = महू, सेन्ट्रल् प्रोविन्स्, ब्रिटिशभारतम् (वर्तमाने [[मध्यप्रदेशराज्यम्|मध्यप्रदेशे]])
| birth_date = {{Birth date|df=yes|1891|4|14}}
| death_place = [[देहली]], [[भारतम्]]
| death_date = {{Death date and age|df=yes|1956|12|6|1891|4|14}}
| alma_mater = [[मुम्बैविश्वविद्यालयः]]<br />[[कोलोम्बिया विश्वविद्यलयः]]<br />[[लन्डन् विश्वविद्यालयः]]<br />लन्डन् स्कुल् अफ् ईकोनोमिक्स्
| politicalparty = सामन्त शैनिक् दलम्, [[Independent Labour Party (India)|Independent Labour Party]], [[Scheduled Castes Federation]]
| spouse = {{marriage|रमा बाई|1906}}<br />{{marriage|सविता अम्बेड्कर्|15 April 1948}}
| nationality = भारतीयः
| religion = [[बौद्धधर्मः]]
| awards = [[भारतरत्नम्]]
| signature = Dr.ambedkar signature.jpg
}}
 
भीमस्य आदर्शव्यक्तित्वनिर्माणे तस्य जननीजनकयोः पात्रं महात्त्वपूर्णम् आसीत् । एतयोः दम्पत्योः पूर्वजाः कबीरपथस्य अनुयायिनः आसन् । एते मांसाहारं मधुपानादिकं च त्यक्तवन्तः आसन् । भीमस्य गृहपरिसरः नैर्मल्येन सरलतया भक्तिभावेन न युक्तः आसीत् ।बालकस्य मनसि गृहपरिसरस्य प्रभावः आसीत् ।
बालावस्था मनुष्यस्य जीवितकाले प्रमुखा इति उच्यते । सः कालः मनुष्यस्य भविष्यस्य बीजरूपम् । बहूनां महनुभावानां बाल्यजीवनं क्लेशमयं दृश्यते । परन्तु ते सर्वान् क्लेशान् अनुभूय परिहृत्य वा जीवनसङ्ग्रामे यशः प्राप्नुवन्ति । तेषु डा ॥ अम्बेडकरमहोदयः अपि अन्यतमः ।तस्य बाल्यं दुःखमयम् आसीत् । तथापि सः मानवसमुदाये एव उच्चस्थानं प्रात्य धीमान् इति प्रख्यातः अभवत् ।तस्य आदर्शमयस्य विद्यार्थिजीवनस्य विषयं तथा तस्य अभ्युदये तत्त्पितुः सततप्रयत्नं च ज्ञातुं प्रयत्नं कुर्मः ।
 
रामजी सक्पालः विद्यावान् आसीत् । यद्यपि निर्धनः तथापि सुसंस्कृतः सः अनेकान् आदर्शनियमान् अनुसरति स्म । कर्तव्यम् एव दैवम् इति सः भावयति स्म । अतः एव सः रामजी सक्पालः कर्तव्यपरायणः सत्यवादी उदारः धर्मरतः च आसीत् । प्रतिदिनं गृहे सर्वैः कौटुम्बकैः सह देवसङ्कीर्तनं सश्रद्धं करोति स्म । एषः धार्मिकगुणः तस्य पुत्रे सुसंस्कारं वर्धयितुं प्रमुखं कारणम् अभवत् । न केवलं देवसङ्कीर्तनं किन्तु [[रामायणम्|रामायण]] - [[महाभारतम्|महाभारतकथाश्रवणम्]] अपि रामजी कारयति स्म । आध्यात्मिकविद्यया सह एव सक्पालः पुत्रेभ्यः [[आङ्ग्लभाषा|आङ्ग्लभाषां]] गणितं च पाठयति स्म ।
==बाल्यं शिक्षा च==
डा ॥ भीमरावरामजी अम्बेडकरमहोदयस्य जन्म [[महाराष्ट्रम्|महाराष्ट्रस्य]] अम्बावाड इति ग्रामे १८९१ तमे वर्षे (एकनवत्युत्तर-अष्टादशशत्-तमे वर्षे) एप्रिलमासे चतुर्दशदिनाङ्के अभवत । भीमस्य पिता रामजी सक्पालः माता च भीमाबायी । मातापित्रोः सततपूजाप्रार्थनानां फलम् इव भीमस्य जन्म अभवत् । भीमस्य आदर्शव्यक्तित्वनिर्माणे तस्य जननीजनकयोः पात्रं महात्त्वपूर्णम् आसीत् । एतयोः दम्पत्योः पूर्वजाः कबीरपथस्य अनुयायिनः आसन् । एते मांसाहारं मधुपानादिकं च त्यक्तवन्तः आसन् । भीमस्य गृहपरिसरः नैर्म्ल्यन सरलतया भक्तिभावेन न युक्तः आसीत् ।बालकस्य मनसि गृहपरिसरस्य प्रभावः आसीत् ।
रामजी सक्पालः विद्यावान् आसीत् । यद्यपि निर्धनः तथापि सुसंस्कृतः सः अनेकान् आदर्शनियमान् अनुसरति स्म । कर्तव्यम् एव दैवम इति सः भावयति स्म । अतः एव सः रामजी सक्पालः कर्तव्यपरायणः सत्यवादी उदारः धर्मरतः च आसीत् । प्रतिदिनं गृहे सर्वैः कौटुम्बकैः सह देवसङ्कीर्तनं सश्रद्धं करोति स्म । एषः धार्मिकगुणः तस्य पुत्रे सुसंस्कारं वर्धयितुं प्रमुखं कारणम् अभवत् । न केवलं देवसङ्कीर्तनं किन्तु [[रामायणम्|रामायण]] - [[महाभारतम्|महाभारतकथाश्रवणम्]] अपि रामजी कारयति स्म । आध्यात्मिकविद्यया सह एव सक्पालः पुत्रेभ्यः [[आङ्ग्लभाषा|आङ्ग्लभाषां]] [[गणितम्|गणितं]] च पाठयति स्म । रामजी सक्पालः समाजसेवातत्परः आसीत् । फुले महात्मना प्रभावितः सः शोषितबन्धूनां कष्टानि निवारयितुं प्रयत्नं कृतवान । एवं भीमजी पितुः सकाशात उद्यमशीलताम् अन्याय - अत्याचारप्रतिरोध्स्वभावं मानसिकस्थैर्यं शोषितेषु अनुरागं च शिक्षितवान । भीमस्य माता अपि सद्गुणोपेता सुसंस्कृता च आसीत् । परन्तु यदा भीमः षड्वर्षीयः तदैव सा दिवं गता । ततः रामजी सक्पालस्य अनुजा मीरा एव भीमं मातृवात्सल्येन पुपोष । भीमस्य अध्ययनकाले प्रौढशालायाम् "अम्बावाडेकर्" इति एकः अध्यापकः आसीत् । करुणालुः सः भीमं प्रीत्या आनीय भोजनं दत्त्वा अपोषयत् ।"अम्बावाडेकर" अध्यापकं प्रति भीमस्द्य अपि गौरवं बह्क्रिश्च आस्ताम् । वात्सल्यातिशयेन अध्यापकः भीमनाम्ना सह अम्बावाडेकर पदम अपि संयुज्य व्यवह्रुतवान् । ततः परम् "अम्बेडकर्" इति नाम्ना जगति प्रसिद्धो बभूव । यदा रामजी सक्पालः निवृत्तः तदा ग्रामम् उत्सृज्य [[मुम्बई|मुम्बयीनगरम्]] आगतवान् । तत्र तस्य गृहे अध्ययनार्थम् अवकाशः नासीत् । अतः सक्पालः मध्यरात्रपर्यन्तं जागरितः भूत्वा पुत्रं पठनार्थम् उत्थाप्य तदनन्तरं स्वयं निद्रां करोति स्म । सक्पालः पुत्रम् आङ्गलभाषां सम्यक पाठितवान् । तस्मादेव भीमः आङ्गलभाषायां श्रेष्ठः वाग्मी लेखकः ग्रन्थकर्ता च अभवत् । स्वयं धनविहीनोऽपि रामजी पुत्राय अनेकानि पुस्तकानि क्रीत्वा पठनार्थ दत्तवान् । एवं भीमस्य ज्ञानदाहं पिता शमयति स्म । तस्य बुद्धिं पोष्यति स्म । पितुः प्रोत्साहेन भीमः "मेट्रिक्" परीक्षायाम् उत्तीर्णोऽभवत् । तत्काले तत्कुलजनानाम् एषा सिद्धिः अपूर्वा एव आसीत् । एकस्मिन सम्मानसमारम्भे केलूस्करामहोदयः भीमाय [[गौतमबुद्धः|गौतमबुद्धः]] इति स्वलिखितं गन्थम् उपहारुपेण दत्तवान् । महात्मनः बुद्धस्य जीवनगाथया भीमस्य मनः नितान्तं प्रभावितम् अभवत् । तस्मै सः ग्रन्थः नवचैतन्यम् अयच्छत् । पितुः प्रोत्साहेन केलूस्करमहाभागस्य सहकारेण प्रेरितः अन्तः स्फूर्त्या च भीमः प्रौढाध्यायनं कृतवान् । केलूस्करप्रेरितः महाराजः सैय्यजिरावगायकवाडः भीमाय प्रतिमासं पञ्चविंशतिरुप्यकाणि विद्यार्थिवेतनत्वेन ददाति स्म । विश्वविद्यालये अपि "मुल्लर्" इति प्राध्यापकः भीमस्य निशितमत्या प्रभावितः तस्मै आवश्यकानि पुस्तकानि वस्त्राणि च दत्त्वा तं प्रेरयामास । सर्वेषां प्रोत्साहेन भीमः सतताध्ययनेन परिश्रमेण च बि.ए परीक्षायाम् उत्तीर्णो भूत्वा पितुः आशाम् अपूरयत् । अनन्तरं सः महाराजगायकवाडस्य सैन्ये "लेफिटनेण्ट्" पदे नियुक्तः । परन्तु तस्मिन् एव समये तस्य प्रियकरः पिता दिवं गतः । भीमरावरामजी अम्बेडकर- सदृशं धीमन्तं नायकं राष्ट्रहिताय दत्त्वा सः महोदयः पञ्चत्वम् आपन्नः । तस्मिन् एव समये बरोडमहाराजः कांश्चन प्रतिभायुक्तान् छात्रान् विशेषाढ्ययनार्थं विद्यार्थिवेतनं दत्त्वा विदेशं प्रेषयति इति वृत्तान्तं भीमः श्रुतवान । धानार्जने निरुत्सुकः भीमः स्वाधिकारस्थानं त्यक्त्वा विशेषाद्य्यायनं कर्तुं निश्चितवान् । अचिरात एव राज्ञः समीपं गत्वा सः विद्यार्थिवेतनं प्रार्थितवान् । एतस्य मेधाशक्तिम् अदम्योत्साहं च दृष्ट्वा महाराजः भीमं विदेशं प्रेषयितुम् अङ्गीकृतवान् ।
 
रामजी सक्पालः समाजसेवातत्परः आसीत् । [[फुले|फुलेमहात्मना]] प्रभावितः सः शोषितबन्धूनां कष्टानि निवारयितुं प्रयत्नं कृतवान्। एवं भीमः पितुः सकाशात उद्यमशीलताम् अन्याय - अत्याचारप्रतिरोधस्वभावं मानसिकस्थैर्यं शोषितेषु अनुरागं च पठितवान ।
==विदेशे उन्नतशिक्षा==
 
[[उत्तर-अमेरिकाखण्डः|अमेरिकादेशस्य]] नवीनपरिसरे जातिभेदरहिते स्वतन्त्रसमाजे भीमजी संतृष्टभावेन संशोढनाध्ययनकार्यं कृतवान् । एतादृशे परिसरे तस्य बुद्धिः दिनकरकिर्णैः तामरसम् इव विकसिता । दिने दिने प्रौढत्वं प्राप तस्य बुद्धिः । गुरुतरमपि कार्यं कर्तुं साश्यम् इति तस्य आत्मविश्वासः जागरितः । भीमः अमेरिकादेशे एकैकं क्षणमपि सार्थकरीत्या उपयुक्तम् अकरोत् । अमेरिकजनानाम् अत्युन्नतसाधनानि, बृहत्-ग्रन्थालयाः च भीमे महत्त्वाकांक्षां जागरितवन्तः । परदेशस्य आमोद- प्रमोदाः तस्मिन् किञ्चिदपि दुष्परिणामं कर्तुं नाशकुवन् ।
भीमस्य माता अपि सद्गुणोपेता सुसंस्कृता च आसीत् । परन्तु यदा भीमः षड्वर्षीयः तदैव सा दिवं गता । ततः रामजीसक्पालस्य अनुजा मीरा एव भीमं मातृवात्सल्येन पुपोष ।
<poem>
 
सुखार्थि वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत् सुखम् ।
==विद्याभ्यासकारणे पितुः विशेषः परिश्रमः==
भीमस्य अध्ययनकाले प्रौढशालायाम् "अम्बावाडेकर्" इति एकः अध्यापकः आसीत् । करुणालुः सः भीमं प्रीत्या आनीय भोजनं दत्त्वा अपोषयत् ।"अम्बावाडेकर" अध्यापकं प्रति भीमस्य अपि गौरवः भक्तिः च आस्ताम् । वात्सल्यातिशयेन अध्यापकः भीमनाम्ना सह अम्बावाडेकरपदम् अपि संयुज्य व्यवह्रुतवान् । ततः परम् "अम्बेडकर्" इति नाम्ना जगति प्रसिद्धो अभवत् ।
 
यदा रामजी सक्पालः निवृत्तः तदा ग्रामम् उत्सृज्य मुम्बयीनगरम् आगतवान् । तत्र तस्य गृहे अध्ययनार्थम् अवसरः नासीत् । अतः सक्पालः मध्यरात्रपर्यन्तं जागरितः भूत्वा पुत्रं पठनार्थम् उत्थाप्य तदनन्तरं स्वयं निद्रां करोति स्म । सक्पालः पुत्राय आङ्गलभाषां सम्यक् पाठितवान् । तस्मादेव भीमः आङ्गलभाषायां श्रेष्ठः वाग्मी लेखकः ग्रन्थकर्ता च अभवत् । स्वयं धनविहीनोऽपि रामजी पुत्राय अनेकानि पुस्तकानि क्रीत्वा पठनार्थं दत्तवान् । एवं भीमस्य ज्ञानदाहं पिता शमयति स्म । तस्य बुद्धिं पोषयति स्म ।
 
पितुः प्रोत्साहेन भीमः "मेट्रिक्" परीक्षायाम् उत्तीर्णोऽभवत् । तत्काले तत्कुलजनानाम् एषा सिद्धिः अपूर्वा एव आसीत् । एकस्मिन् सम्माननसमारम्भे केलूस्करामहोदयः भीमाय "गौतमबुद्धः" इति स्वलिखितं गन्थम् उपहारुपेण दत्तवान् । महात्मनः बुद्धस्य जीवनगाथया भीमस्य मनः नितान्तं प्रभावितम् अभवत् । तस्मै सः ग्रन्थः नवचैतन्यम् अयच्छत् ।
 
पितुः प्रोत्साहेन केलूस्करमहाभागस्य सहकारेण प्रेरितः अन्तःस्फूर्त्या च भीमः प्रौढाध्यायनं कृतवान् । केलूस्करप्रेरितः महाराजः सैय्यजिरावगायकवाडः भीमाय प्रतिमासं पञ्चविंशतिरुप्यकाणि विद्यार्थिवेतनत्वेन ददाति स्म । विश्वविद्यालये अपि "मुल्लर्" इति प्राध्यापकः भीमस्य निशितमत्या प्रभावितः तस्मै आवश्यकानि पुस्तकानि वस्त्राणि च दत्त्वा तं प्रेरयामास । एवं सर्वेषां प्रोत्साहेन भीमः सतताध्ययनेन परिश्रमेण च बि.ए परीक्षायाम् उत्तीर्णो भूत्वा पितुः आशाम् अपूरयत् ।
 
==विशेषाध्ययनम्==
अनन्तरं सः महाराजगायकवाडस्य सैन्ये "लेफिटनेण्ट्" पदे नियुक्तः । परन्तु तस्मिन् एव समये तस्य प्रियकरः पिता दिवं गतः । भीमरावरामजी अम्बेडकर- सदृशं धीमन्तं नायकं राष्ट्रहिताय दत्त्वा सः महोदयः पञ्चत्वम् आपन्नः । तस्मिन् एव समये बरोडमहाराजः कांश्चन प्रतिभायुक्तान् छात्रान् विशेषाध्ययनार्थं विद्यार्थिवेतनं दत्त्वा विदेशं प्रेषयति इति वृत्तान्तं भीमः श्रुतवान् । धनार्जने निरुत्सुकः भीमः स्वाधिकारस्थानं त्यक्त्वा विशेषाध्ययनं कर्तुं निश्चितवान् । अचिरात एव राज्ञः समीपं गत्वा सः विद्यार्थिवेतनं प्रार्थितवान् । एतस्य मेधाशक्तिम् अदम्योत्साहं च दृष्ट्वा महाराजः भीमं विदेशं प्रेषयितुम् अङ्गीकृतवान् ।
 
[[उत्तर-अमेरिकाखण्डः|अमेरिकादेशस्य]] नवीनपरिसरे जातिभेदरहिते स्वतन्त्रसमाजे भीमजी संतृष्टभावेनसन्तृष्टभावेन संशोढनाध्ययनकार्यंसंशोधनाध्ययनकार्यं कृतवान् । एतादृशे परिसरे तस्य बुद्धिः दिनकरकिर्णैःदिनकरकिरणैः तामरसम् इव विकसिता । दिने दिने प्रौढत्वं प्राप तस्य बुद्धिः । गुरुतरमपि कार्यं कर्तुं साश्यम्शक्यम् इति तस्य आत्मविश्वासः जागरितः । भीमः अमेरिकादेशे एकैकं क्षणमपि सार्थकरीत्या उपयुक्तम् अकरोत् । अमेरिकजनानाम् अत्युन्नतसाधनानि, बृहत्-ग्रन्थालयाः च भीमे महत्त्वाकांक्षां जागरितवन्तः । परदेशस्य आमोद- प्रमोदाः तस्मिन् किञ्चिदपि दुष्परिणामं कर्तुं नाशकुवन्नाशक्नुवन्
सुखार्थिसुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत् सुखम् ।
सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् ॥
भीमस्य विषये एतत् वचनं समन्वेति ।
</poem>
भीमस्य विषये एतत् वचनं समन्वेति । [[अमेरिका]]देशेअमेरिकादेशे विद्याभ्याससमये सः सरलजीवनं यापयति स्म । मिताहारी सरमवस्त्रधारी मितव्ययी च सन् अमितज्ञानाकांक्षी सः अध्ययने समयंअसमयं यापितवान् । ज्ञानार्जनम् एव तस्य तपः आसीत् । ग्रन्थालयस्य उदघाटनात् पूर्वम् एव सः द्वारि तिष्ठति स्म । सायं सेवकेन स्मारितः एव गृहं प्रतिनिवर्तते स्म । एवं सतताध्ययनेन, चिन्तनेन च सः ज्ञानस्य परां काष्ठां प्राप्तवान् ।

भीमः अध्ययनान्ते "पुरातन-भारतीयवाणिज्यम्" इति प्रबन्धं लिखित्वा स्नातकोत्तरपदवीम् अलभत । "भारतस्य राष्ट्रिय-आयस्य चारित्रिकं विवरणात्मकं च अध्ययनम्" इति महप्रबन्धं लिखित्वा पि.एच्. डि पदवीम् अपि सः अलभत । एषः प्रबन्धः आर्थिकक्षेत्रे महाकृतिः इति ख्यातिम् अलभत । भीमः अमेरिकादेशात् [[लण्डन्]] नगरं गत्वा अर्थशास्त्रे न्यायशास्त्रे च विशेषाध्ज्ययनं अर्तुम उद्युक्तः अभवत् । परन्तु विद्यार्थिवेतनस्य अवधिः अतीतः आसीत् । अतः सः अध्ययनसमाप्तेः पूर्वम् एव भारतं प्रात्यागच्छत् । तदा सः "डाक्टोरेट्" उपाधिना अलङ्कृतः अभवत्
 
भीमः अमेरिकादेशात् लण्डन् नगरं गत्वा अर्थशास्त्रे न्यायशास्त्रे च विशेषाध्ययनं कर्तुम् उद्युक्तः अभवत् । परन्तु विद्यार्थिवेतनस्य अवधिः अतीतः आसीत् । अतः सः अध्ययनसमाप्तेः पूर्वम् एव भारतं प्रात्यागच्छत् । तदा सः "डाक्टोरेट्" उपाधिना अलङ्कृतः अभवत् ।
==वृत्तिजीवनम्==
भीमजी महोदयः स्वप्रतिभया प्राध्यापकपदवीम अलभत् । तथापि तस्य मनः अध्ययनविषये न तृप्तम् आसीत् । अतः सः स्ववेतने अल्पभागम् अध्ययनार्थम् एव उअपयुङ्क्ते स्म् । ततः १९२० तमे वर्षे लण्डन नगरं गत्वा [[अर्थशास्त्रम् (ग्रन्थः)|अर्थशास्त्रं]] न्यायशाश्त्रं च अधीतवान् । तयोः शाश्त्रयोः एम्.एस्. सि पदवीम् अदापयत् । ततः सः न्यायशास्त्रे "ब्यारिस्टर्" पदवीम् अपि लब्धवान् । एवं ज्ञानसागरः भूत्वा डा । भीमराव रामजी अम्बेडकरमहोदयः [[भारतम्|भारतं]] प्रत्यागच्छत् । समस्तभारतीयानाम अगेसरः भूत्वा सः भार्तीयसंविधानम् अरचयत् ।"आधुनिकमनुः" इति सम्मानितः अपि अभवत् । तस्य सेवां परिगणयन् भारतसर्वकारः "भारतरत्नम्" इति उपाधिना तं तस्य जन्मशताब्दसमये सममानयत् । एवं डा ॥ अम्बेडकरमहोदयः सर्वेषां छात्राणां मार्गदर्शकः अभवत् । [[भारतरत्नम्]] इति उपाधिना भूषितः '''डॉ॰ भीमराव् रामजी अम्बेड्करः''' ([[मराठी]]: डॉ॰ भीमराव रामजी आंबेडकर) कश्चन श्रेष्ठ राष्ट्रनायकः। [[महाराष्ट्रम्|महाराष्ट्रे]] महारजातौ निर्धने कुटुम्बे जन्म प्राप्तवान् एषः हिन्दुसमाजस्थस्य निम्नवर्गस्य अभिवृद्धिं जीवितकार्यत्वेन स्वीकृतवान्। अम्बेड्करमहारायः महाराष्ट्रे [[रत्नागिरिमण्डलम्|रत्नागिरिमण्डले]] अम्बावाडग्रामे जातः । सः निम्नकुले जातः । १८९१ एप्रिल्-मासस्य ४ दिनाङ्के तस्य जननम् अभवत् । माता भीमाबाई, पिता अम्बावाड्करः । [[मुम्बयी]]नगरे विद्याभ्यासं समाप्य, उन्नतविद्याम् अभ्यस्तुं लण्डन्-नगरं गतवान् । तत्र बारिस्टर-उपाधिं प्राप्तवान् । १९०५ तमे वर्षे रमाबाय्या सह तस्य विवाहः अभूत् । दुरदृष्टवशात् सा मृता । तस्याः मरणानन्तरं पुनः शारदाकबीर नाम ब्राह्मणयुवतीं परिणीतवान् ।
 
भीमजी महोदयः स्वप्रतिभया प्राध्यापकपदवीम् अलभत् । तथापि तस्य मनः अध्ययनविषये न तृप्तम् आसीत् । अतः सः स्ववेतने अल्पभागम् अध्ययनार्थम् एव उपयुङ्क्ते स्म । ततः १९२० तमे वर्षे लण्डननगरं गत्वा अर्थशास्त्रं न्यायशाश्त्रं च अधीतवान् । तयोः शास्त्रयोः एम्.एस्. सि पदवीम् अदापयत् । ततः सः न्यायशास्त्रे "ब्यारिस्टर्" पदवीम् अपि लब्धवान् । एवं ज्ञानसागरः भूत्वा डा । भीमराव- रामजी- अम्बेडकरमहोदयः भारतं प्रत्यागच्छत् ।
==समाजसेवा==
"भारतदेशप्राचीनवाणिज्यम्" इति परिशोधनापत्रं समर्प्य एम् ए उपाधिं प्राप्तवान् । "भारतदेशस्य जातीयः आयः - चारित्रात्मकं विश्लेषणात्मकम् अध्ययनम्" इति निबन्धं विरच्य पि हेच् डि उपाधिञ्च लब्धवान् अयं महारायः । निम्नवर्गजनानाम् अभ्युन्नतिम् आकाङ्क्ष्य विशेषकृषिम् अकरोत् । तेषां कृते "इण्डिपेण्डेण्ट् लेबर् पार्टी आफ् इण्डिया" इति संस्थाम् अस्थापयत् । अनन्तरकाले भारतराज्याङ्गरचनासङ्घस्य अध्यक्षो भूत्वा महत् यशः प्राप्तवानयं नायकः। पं [[जवाहरलाल नेहरू|जवहरलाल्]] नेहरूमन्त्रिवर्गे स्थित्वा "हिन्दू कोड" इत्येकां न्यायव्यवस्थां प्रावेशयत् सः। १९१६ तमे वर्षे "भारतदेशे वर्णव्यवस्था जनानां प्रगतिश्च" इत्यस्मिन् विषये शोधनिबन्धं यान्त्रपालजी गोष्ठ्यां समर्प्य सर्वेषां मेधाविनां प्रशंसायाः पात्रमभवत् सः ।
विदेशेषु स्थातुम् अवकाशे विद्यमानेऽपि हिन्दूसमाजस्य संस्करणाकाङ्क्षया ततः सर्वविधावमाननं सोढुमपि संसिद्धो भूत्वा अम्बेड्करः स्वदेशे एव स्थित्वा निजदेशे भक्तिं प्रदर्शितवान् । नागपुरमहानगरे एकस्यां बहिरङ्गसभायाम् अम्बेड्करः बौद्धमतं स्वीचकार । यद्यपि सः वैद्यशास्त्रं न पठितवान् तथापि जातिदोषनिर्मूलनाय औषधमेकम् अन्विष्टवान् । तच्च "जातिव्यवस्थायाः निर्मूलनं भवेत्" इति । एष एव अस्य आशयः आसीत् । जातीयनायकः अम्बेड्करः स्वीयकृत्या परिश्रमेण च महान् जातः । तस्य आशयाः आदर्शाः अवश्याचरणीयाः, अनुसरणीयाश्च ।
 
समस्तभारतीयानाम् अग्रेसरः भूत्वा सः भार्तीयसंविधानम् अरचयत् ।"आधुनिकमनुः" इति सम्मानितः अपि अभवत् । तस्य सेवां परिगणयन् भारतसर्वकारः "भारतरत्नम्" इति उपाधिना तं तस्य जन्मशताब्दसमये सममानयत् । एवं डा ॥ अम्बेडकरमहोदयः सर्वेषां मार्गदर्शकः अभवत् ।
:::सर्वत्र गुणवानेव चकास्ति प्रथितो नरः।
:::मणिर्मूर्ध्नि गले बाहौ पादपीठेऽपि शोभते ॥
==टिप्पणी==
{{reflist}}
{{भारतरत्नप्रशस्तिभूषिताः}}
{{भारतस्य स्वातन्त्र्यसङ्ग्रामः}}
 
[[वर्गः:भारतीयदेशभक्ताःभारतीयराजनीतिज्ञाः]]
"[[वर्गः:भारतरत्नपुरस्कारभाजःचित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषाविषयः योजनीयावर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]][[वर्गः:भाषानुबन्धः योजनीयः]]
[[वर्गः:महाराष्ट्रस्य व्यक्तयः]]
"
"https://sa.wikipedia.org/wiki/भीमराव_रामजी_आंबेडकर" इत्यस्माद् प्रतिप्राप्तम्