"चूडाकर्मसंस्कारः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:MundanOfMathil.jpg|left|thumb|200px|चूडाकर्मसंस्कारः]]
चूडानां केशपाशानां संस्कारो येन कर्मणा क्रियते तत् चूडाकर्मेति कथ्यते । प्रथमे तृतीये वा संवत्सरे अथवा कुलधर्मानुसारेण् संस्कारोऽयं करणीयः । प्रवरसंख्यानुसारेण् चूडाकरणसंस्कारः कल्पितः। शिखा एकाधिका भवितुमर्हति । वशिष्ठगोत्रियाः शिरोमध्यभागे एकां शिखां धारयन्ति । अत्रिकाशयपगोत्रियाः पञ्चशिखां धारयन्ति । भृगुवंशीयाः सर्वमुण्डिताः भवन्ति ।
 
==बाह्यस्म्पर्कतन्तुः==
* [http://www.indiaparenting.com/indian-culture/71_5119/what-is-mundan-or-chudakarana.html चूडाकरणम्]
* [http://content.achhabachha.com/knowledge-center/indian-traditions/61 चूडाकर्मसंस्कारः]
 
[[वर्गः:षोडशसंस्काराः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
[[वर्गः:हिन्दू संस्काराः]]
"https://sa.wikipedia.org/wiki/चूडाकर्मसंस्कारः" इत्यस्माद् प्रतिप्राप्तम्