"कूडियाट्टम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १०:
 
==प्रदर्शनम्==
कूत्तम्पलम् (नाट्यगृहम्) स्थाने भद्रदीपस्य अम्मुखे कलाकारः नाट्यस्य प्रस्तुतिं करोति । नाट्याभिनयस्य अवसरे कलाविदः उपवेशणस्य आवश्यकता अपि भवति । अतः उत्पीठिकाद्वयं तत्र व्यवस्थितं भवति । कलाकारस्य प्रवेशः यवनिकायाः पृष्ठतः भवति । नाम सहायकौ पुरतः यवनिका धृत्वा तिष्ठन्ति तस्य पृष्ठतः कलाकारस्य पात्रप्रवेशः भवति । मिऴाव् इति प्रधानं वाद्यं कूडियाट्टकलाप्रदर्शने उपयुज्यते । इडय्क्का, शङ्खः, कुरुङ्कुऴल्, कुऴइत्ताळम्कुऴित्ताळम् इत्यादीनि अपराणि वाद्ययन्त्राणि अपि भवन्ति । कूडियाट्टं कलाप्रदर्शनार्थं विशेषतया निर्मितस्य रङ्गमञ्चस्य कूत्तम्पलम् इति नाम । इयं वेदिका मन्दिराणां प्राङ्गणे एव निर्मिता भवति ।
कूत्तम्पलम् इति रङ्गमञ्चयुक्तमन्दिराणां नामानि एवम् सन्ति ।
 
:*[[तिरुमधाम]] कुन्नु ।
:*[[तिरुमान्धांकुन्न्]] ।
:*[[तिरुवार्प]]
:*[[तिरुवार्प्]]
:*[[तिरुवालत्तूरु]]
:*[[तिरुवालत्तूर्]] (कॊडुम्बा)
:*[[तिरुवालत्तूरु]](कोटुम्बा)
:*[[गुरुवायुपुरम्]]
:*[[गुरुवायूरु]]
:*[[आर्प्पूक्करा]]
:*[[आर्पुक्कारा]]
:*[[किडङ्ङूर्]]
:*[[किडङ्गूर्]]
:*[[पॆरुवनम्]]
:*[[पेरुवनम्]]
:*[[तिरुवेगप्पुरा]]
:*[[तिरुवेगप्पूरा]]
:*[[मूऴिक्कुळम्]]
:*[[मूषिक्कुलम्]]
:*[[तिरुनक्करा]]
:*[[तिरुवालत्तूर]]
:*[[हरिप्पाड]]
:*[[हरिप्पाड्]]
:*[[चेङ्गन्नूरु]]
:*[[चेङ्ङन्नूर्]]
:*[[इरिङ्गलक्कुटा]]
:*[[इरिङ्ङालक्कुडा]]
:*[[त्रिश्शूरुत्रिश्शूर् वडक्कुन्नाथमन्दिरम]]
 
==आधारग्रन्थाः==
"https://sa.wikipedia.org/wiki/कूडियाट्टम्" इत्यस्माद् प्रतिप्राप्तम्