"शन्तनुः" इत्यस्य संस्करणे भेदः

त्त्वा
 
पङ्क्तिः ६:
 
==शन्तनुः सत्यवती==
देवव्रतः यदा युवा अभवत् तदा कदाचित् दाशकन्यायां सत्यत्याम् अनुरक्तः । तां दातुं तस्याः पिता कञ्चित् समयम् अभियुक्तवान् । एतेन समयानुसारं सत्यवत्याः पुत्रस्य एव सिंहासनाधिकारः दातव्यः इति । यदि अङ्गीकरोति तर्हि प्रथमपुत्रस्य देवव्रतस्य अन्यायः भविष्यति इति तं समयम् अनङ्गीकृत्य निर्गतवान् । पितुः खिन्नताम् औदासीन्यं तस्य कारणं च विज्ञाय सत्यवत्याः पुत्रः एव सिंहासनमारोयिष्यामि इति पित्रे वचनं दत्वादत्त्वा दाशराजस्य स्थानं गतवान् । तत्र तस्मिन् विश्वासम् उत्पादयितुम् "अहम् आजन्म ब्रह्मचर्यम् आचरामि " इति प्रतिज्ञां कृतवान् । अनेन अस्य नाम भीष्म इति अभवत् । शन्तनुसत्यवत्योः दाम्पत्यफलरूपेण द्वौ पुत्रौ अजायेताम् । एकः चित्रवीर्यः अपरः विचित्रवीर्यः । शन्तनोः मरणस्य पश्चात् । सत्यवती पुत्राभ्यां सह भीष्मस्य साहाय्येन राज्यभारम् अकरोत् ।
 
{{महाभारतम्}}
"https://sa.wikipedia.org/wiki/शन्तनुः" इत्यस्माद् प्रतिप्राप्तम्