"ष्" इत्यस्य संस्करणे भेदः

श्टब्स् संस्कृतसम्बद्धाः using AWB
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}[[File:ष् कारः.jpg|left|thumb|100px|'''ष् कारः''']][[File:Sa-ष.ogg|thumb|'''उच्चारणम्''']]
अस्य [[उच्चारणस्थानं]][[ मूर्धा]] अस्ति । एषः अवर्गीयव्यञ्जनस्य षष्ठः वर्णः । वर्णमालायां एकत्रिंशः व्यञ्जनवर्णः। " शषसहा ऊष्माणः" ऋटुरषाणां मूर्धा " -सि० कौ
 
 
 
 
 
 
 
 
== '''नानार्थाः''' ==
Line १३ ⟶ ६:
#[[केशः]]
#[[स्वर्गः]]
#[[ षा]], [[लक्ष्मी]]
#[[देश]](न)
#[[गर्भः]]
Line २१ ⟶ १४:
#[[प्रलय]](वि)
#[[श्रेष्ठः]]
 
 
 
[[वर्गः:वर्णमाला]]
[[वर्गः:Stubsश्टब्स् संस्कृतसम्बद्धाः]]
"https://sa.wikipedia.org/wiki/ष्" इत्यस्माद् प्रतिप्राप्तम्