"गुरुनानकजयन्ती" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
कार्तिकपौर्णिमायाः दिने भारतदेशे सर्वत्र गुरुनानकजयन्ती आचर्यते । सिख्खसम्प्रदायस्य प्रतिष्ठापकः धर्मगुरुः [[गुरुननकः]] अस्मिन् एव दिने जातः इति तेषां पवित्रतमं दिनम् एतत् । अस्मिन् दिने सिख्खमतानुयायिनः प्रातः स्नात्वा [[गुरुद्वारम्|गुरुद्वारेषु]](सिख्खमन्दिरेषु) सम्मिलिताः गुरुवाणीं श्रुण्वन्ति । गुरुणा नानकेन उक्तेषु मार्गेषु चलनस्य प्रतिज्ञां कुर्वन्ति । अस्य गुरुपर्व इत्यपि ते कथयन्ति ।
 
 
{{भारतीयपर्वाणि}}
Line ७ ⟶ ६:
[[वर्गः:Stubs]]
[[वर्गः:न प्राप्तः भाषानुबन्धः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/गुरुनानकजयन्ती" इत्यस्माद् प्रतिप्राप्तम्