"म्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}[[File:म् कारः.jpg|left|thumb|100px|'''म् कारः''']][[File:Sa-म.ogg|thumb|'''उच्चारणम्''']]
अस्य उच्चारणस्थानम् ओष्ठनासिकम् अस्ति। एषः व्यञ्जनवर्णः। एषः अल्पप्राणवर्णः । पवर्गस्य पञ्चमः वर्णः । ।"कादयो मावसानाः स्पर्शाः" । उपूपध्मानीयानां औष्ठो -”सि० कौ०
 
 
 
 
 
 
 
==नानार्थाः==
Line ३१ ⟶ २५:
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/म्" इत्यस्माद् प्रतिप्राप्तम्