"अभिषेकनाटकम्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १८:
|}
 
भासस्य देशः न निश्चितः । परं तस्य नाटकानि दृष्ट्वा एषः दक्षिणदेशीयः इति ज्ञायते ।
 
अभिषेकनाटके षट् अङ्काः सन्ति । प्रथमाङ्के सुग्रीवसख्यम्, वालिवधा, द्वितीयाङ्के सीतान्वेषणम्, तृतीये सागरोल्लङ्घनं, लङ्कादहनम्, चतुर्थे च समुद्रमार्गात् लङ्कागमनं, पञ्चमे मायाशिरसः घटना, इन्द्रजितः संहारः, षष्ठे च रावणवधा, अग्निपरीक्षा, रामस्य पट्टाभिषेकः इत्यादिविचाराः सन्ति ।
 
अभिषेकनाटके षट् अङ्काः सन्ति । प्रथमाङ्के सुग्रीवसख्यम्, वालिवधा, द्वितीयाङ्के सीतान्वेषणम्, तृतीये सागरोल्लङ्घनं, लङ्कादहनम्, चतुर्थे च समुद्रमार्गात् लङ्कागमनं, पञ्चमे मायाशिरसः घटना, इन्द्रजितः संहारः, षष्ठे च रावणवधा, अग्निपरीक्षा, रामस्य पट्टाभिषेकः इत्यादिविचाराः सन्ति ।
[[वर्गः:संस्कृतनाटकानि]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:न प्राप्तः भाषानुबन्धः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/अभिषेकनाटकम्" इत्यस्माद् प्रतिप्राप्तम्