"भौतिकशास्त्रम्" इत्यस्य संस्करणे भेदः

→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
{{Merge from|भौतिकशास्त्रम्}}
'''भौतविज्ञानं''' तु भौतिकस्य विज्ञानस्य एषः भागः यत्र प्राकृतिकाध्ययनं प्रवर्तते। [[आङ्ग्लभाषा]]याम् अस्य नाम, ‘Physics’ इति अस्ति। अस्य पदस्य मूलं तु, ‘Fusis’ इति नामकं ग्रीक् भाषापदम्। तस्यां भाषायाम् अस्य पदस्य अर्थः, ‘[[प्रकृतिः]]’ इति भवति। ‘[[अरिस्टाटल्]]’ नामकः [[विज्ञानी]] प्रथमतः अस्य नाम्नः उपयोगं कृतवान्। प्रकृतिः नियमबद्धा वैभवसंपन्ना च वर्तते। अत्र दिनरात्रि, ऋतूना परिवर्तनं, [[भूमिः|भूमेः]] रचना इत्यादिषु सर्वत्र नियमबद्धता दृश्यते। अत्र सन्ति केचन मूलभूतनियमाः येषां तु अपवादः न दृश्यते। भौतशास्त्रं एतेषां नियमानाम् अन्वेषणम् अध्ययनं च करोति।
"https://sa.wikipedia.org/wiki/भौतिकशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्