"ब्रह्म" इत्यस्य संस्करणे भेदः

→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
संसारचक्रं विचित्रमस्ति। मायाविमोहिताः सन्ति सर्वेऽपि मानवाः। विद्यावन्तोऽपि महाविद्यां नोपासन्ते। तेऽपि नानाविधानि कष्टानि प्राप्नुवन्ति। ये योगिनः ज्ञानिनः आचारवन्तः साधवः सन्ति तेऽपि मायया मोहिताः भवन्ति।
यथोक्तम्-
Line ९१ ⟶ ९३:
(तन्त्रसद्भावे)
मन्त्रः संसारात् मोचयति परे शिवे योजयति साधकः येन त्रायते स एव मन्त्रः।
यथा---</br />
<center>मयोक्तानि च तन्त्राणि मद्भक्ता ये पठन्ति च।
पठित्वा कुरुते कर्म कृत्वा मत्सन्निधिं व्रजेत्।।</center>
 
पुनश्च
Line १०६ ⟶ १०८:
(कुलार्णवतन्त्रे)
तन्त्र्यते यद् येनेत्यादिना तन्त्रस्य व्युत्पत्तिः क्रियते। ऐहिकमामुष्मिकाभ्युदयनिःश्रेयससाधका उपायाः तन्त्रे सन्ति। साधकः तन्त्रबलेन न केवलं स्वस्य संसारस्यापि मङ्गलमातनोति। जनत्राणार्थमेव तन्त्रमस्ति।
यथा---</br />
<center>तनोति विपुलानर्थान् तत्त्वमन्त्रसमन्वितान्
त्राणं च कुरुते यास्मात् तन्त्रमित्यभिधीयते इति।
Line ११३ ⟶ ११५:
( तन्त्रसद्भावे)
दीक्षया मन्त्रजपेन च शक्तेर्लाभो भवति ज्ञानस्योदयो भवति। अतः अदीक्षितः जपवर्जितः सर्वथा असफलो भवति ।
यथोक्तम्---</br />
<center>शक्तिहीनो यतो देही निर्बलो योगवर्जितः
ज्ञानहीनस्तथात्मानं न पश्यति पदद्वयम्।।इति।।</center>
"https://sa.wikipedia.org/wiki/ब्रह्म" इत्यस्माद् प्रतिप्राप्तम्