No edit summary
पङ्क्तिः ३७:
= लिपि: =
[[चित्रम्:Phrase sanskrit.png|thumb|right|200px|अनेकेषु लिपिषु संस्कृतम्]]
 
[[लिपिः]] वर्णादीनां बोधकं चिह्नम्।
 
संस्‍कृतलेखनं पूर्वं [[सरस्‍वतीलिपिः|सरस्वतीलिप्या]] आसीत्‌| कालान्‍तरे एतस्‍य लेखनं [[ब्राह्मीलिपिः|ब्राह्मीलिप्या]] अभवत्। तदनन्तरम् एतस्य लेखनं [[देवनागरी|देवनागर्या]] आरब्धम् ।
 
अन्‍यरूपान्‍तराणि अधोनिर्दिष्टनि सन्‍ति --
[[बाङ्गलालिपिः]], [[शारदालिपिः]], [[तेलुगुलिपिः]], [[तमिळलिपिः]], [[यव-द्वीपलिपि:]], [[कम्‍बोजलिपिः]], [[कन्नडलिपिः]], [[नेपाललिपिः]], [[मलयाळमलिपिःमलयाळलिपिः]], [[गुजरातीलिपिः]], इत्यादय: ॥
 
मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तया एव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्र एवमेव आसीत्, अत एव प्राचीना: हस्तलिखितग्रन्था; अनेकासु लिपिषु लिखिता: सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्त्थं देवनागरी लिपिः एव प्रायः उपयुज्यते।
 
= अक्षरमाला =
"https://sa.wikipedia.org/wiki/संस्कृतम्" इत्यस्माद् प्रतिप्राप्तम्