"अद्वैतवेदान्तः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ९७:
* नानात्वभावनया संसारीभवति। [[ब्रह्मा]]त्मैक्यज्ञानेन मुक्तः भवति।
*ब्रह्मसाक्षात्कारः एव मोक्षः। मोक्षः कर्मणः असाध्यः। कर्म उत्पाद्यः, आप्य, विकार्यम् च भवति। मोक्षस्तु अनुत्पाद्यः, अनाप्य, अविकार्यञ्च भवति।
* निष्कामकर्म चित्तशुद्धिकरणे साहायकं भवति। निष्कामकर्मणे कर्मबन्दःकर्मबन्धः न भवति।
* ज्ञानसम्पादनमेव लक्ष्यं भवति।
* शमदमउपरतितितिक्षासमाधानश्रद्धादयाः "शमादिषट्केन व्यवह्रियते”
"https://sa.wikipedia.org/wiki/अद्वैतवेदान्तः" इत्यस्माद् प्रतिप्राप्तम्