"अव्ययम्" इत्यस्य संस्करणे भेदः

→‎कानिचन अव्ययानि: संचित्रसारमञ्जूषे योजनीये using AWB
No edit summary
 
पङ्क्तिः १:
येषां पदानां लिङ्ग-विभक्ति-वचननिमित्तको रूपभेदो नास्ति तानि '''अव्ययानि''' इत्युच्यते।
{{infobox settlement
|name = अक्षरा
|image_skyline =Sanskrit grammar old çna.png
|image_caption =अक्षरा
}}
 
 
 
 
 
 
 
 
 
संस्कृतभाषायाम् अव्ययानि नितरां प्राधान्यं भजन्ते। यथा प्रायः सर्वेपि शब्दाःतत्तद्विभक्त्यनुगुणं,तत्तत्पुरुषानुगुणं,तत्तद्वचनानुगुणं वा परिवर्तन्ते तथा एतानि अव्ययानि न परिवर्तन्ते।
"https://sa.wikipedia.org/wiki/अव्ययम्" इत्यस्माद् प्रतिप्राप्तम्