वृक्षः / दरख़्त / पादप / पेड़ / तरुः➡ Tree

वृक्षाः जनाः स्वच्छम् वायुः ददाति। वृक्षाः पर्णैः पुष्पैः च शोभन्ते। अस्य वर्णः हरितः भवति। वृक्षः CO2(Carbon-di-Oxide) ग्रहति O2(Oxygen) वमति। वृक्षाः प्राणरहिताः जडपदार्थाः न। तेषामपि प्राणोऽस्ति। तेऽपि रोगग्रस्ता भवन्ति। वृक्षाः पादैः पातालं स्पृश्यन्ति। वृक्षाः पादैः(मूलैः) जलं पिबन्ति। वृक्षे काकः, चटकः शयेन च तिष्ठन्ति। वृक्षेषु भ्रमराः भ्रमन्ति मधुपानं च कुर्वन्ति। वानराः वृक्षेषु कूर्दन्ति। वृक्षेण फलानि विकसन्ति। जनाः वृक्षाणां फलानि भक्षयन्ति। वृक्षाः परोपकाराय फलन्ति।

"पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् ।

वृक्षदं पुत्रवत् वृक्षास्तारयन्ति परत्र च ॥"

"As the fruit and flowers of the tree soothe the humans, similarly, those who plant saplings are blessed by the trees in another world too."

वृक्षाणी नामानी
चित्रम् वृक्षाणी नामानी (संस्कृतम्) Name of tree (English)
🌳 वृक्षः / तरुः Tree
🎋 वेतसः Bamboo
वटः / पर्कटी Banyan Tree
🌴 तालः Palm Tree
🎍 देवदारुः Pine
अश्वत्थः Ficus Religiosa
पनसः Sycamore Fig
किंशुकः Parrot Tree / Bastard Teak
अर्कवृक्ष Madar / Calotropis gigantea
करञ्जः Pongamia glabra
कण्टकवृक्ष Acacia
अम्लिका Tamarind
मधुकः Aluva
"https://sa.wikipedia.org/w/index.php?title=वृक्ष&oldid=462054" इत्यस्माद् प्रतिप्राप्तम्