व्यक्तित्वस्य अध्ययनम्

व्यक्तित्वस्य अध्ययनम् इति मनोविज्ञाने महत्त्वपूर्णः विषयः वर्तते। व्यक्तिस्य व्यक्तित्वं ज्ञातुं बहवः मनोवैज्ञानिकाः स्वकीयानि दृष्टिकोणानि सिद्धान्तानि च प्रस्तुतवन्तः, ये भवन्तः अस्मिन् अध्याये अधिकं पठिष्यन्ति । अस्मिन् अध्याये जर्मन-मनोवैज्ञानिकानां क्रेट्जमेर्, विलियम शेल्डन्, आल्पोर्ट्, सिग्मण्ड् फ्रायड्, मास्लो इत्यादीनां व्यक्तित्वसिद्धान्तानां विषये संक्षिप्तसूचनाः प्राप्नुमः ।

व्यक्तित्वपृष्ठभूमिः सम्पादयतु

मनोवैज्ञानिकाः शताब्दशः कस्यचित् व्यक्तिस्य व्यक्तित्वं अवगन्तुं अध्ययनं च कर्तुं प्रयतन्ते। नूतनान् सिद्धान्तान् आविष्कृत्य व्यक्तिं भिन्नवर्गेषु स्थापयित्वा व्यक्तित्वस्य अध्ययनस्य प्रयासाः कृताः । ख्रीष्टस्य चतुर्शतवर्षपूर्वं प्रसिद्धः दार्शनिकः वैद्यः च हिप्पोक्रेटिस् शरीरस्य रसस्य आधारेण व्यक्तिस्य व्यक्तित्वं चतुर्धा विभजति स्म । अध्ययने सः मनुष्येषु चतुर्णां रसानां उपस्थितिं विचारितवान्, एते चत्वारः रसाः सन्ति – 1. रक्तं, 2. कृष्णपित्तं, 3. पीतपित्तं, 4. कफः च। हिप्पोक्रेटिसस्य मते एतेषु चतुर्षु शरीरस्य रसानाम् एकः व्यक्तिः तदनुसारं तस्य मनःवृत्तिः च प्रधानः भवति ।

तथा भारते अपि आयुर्वेदे वात-कफ-पित्त-आधारेण मनुष्यस्य मनसः स्वरूपं वर्णितम् अस्ति। श्रीमद्भागद्गीतायां अपि सत्, राज, ताम इति गुणत्रयस्य आधारेण व्यक्तिस्य व्यक्तित्वस्य वर्गीकरणं कृतम् अस्ति । पूर्वकालस्य अस्य शताब्दस्य च बहवः मनोवैज्ञानिकाः अपि भिन्न-भिन्न-सिद्धान्तैः व्यक्तित्वस्य अध्ययनं कर्तुं प्रयतन्ते स्म । जर्मनमनोवैज्ञानिकः क्रेत्स्मेर् (1925) इत्यनेन मनःप्रकृतेः शरीररचनाशास्त्रस्य च आधारेण व्यक्तित्वप्रकारानाम् वर्गीकरणं कृतम् । सः व्यक्तिनां व्यक्तित्वं चतुर्धा वर्गीकृतवान् । तथैव अमेरिकनचिकित्सकः विलियम शेल्डन् (1942 ) इत्यनेन व्यक्तिनां व्यक्तित्वं त्रयः वर्गाः कृताः - अन्तःरूपी अथवा मोटापा, मेसोमोर्फी अथवा मध्यम, बाह्यरूपी अथवा लम्बित

जङ्ग इत्यादयः प्रमुखाः मनोवैज्ञानिकाः व्यक्तिनां व्यक्तित्वं द्वयोः भागयोः विभक्तवन्तः – बहिर्मुखी, अन्तःमुखी च । तथैव अन्ये बहवः मनोवैज्ञानिकाः व्यक्तित्वं त्रयः भागाः विभक्तवन्तः – अन्तःमुखी, बहिर्मुखी, द्विपक्षीयः च । आयसेन्क् (१९७०, १९७५) इत्यनेन व्यक्तित्वं चतुर्धा विभक्तम् - अन्तःमुखी, बहिर्मुखी, स्थिरः, अस्थिरः च । आल्पोर्ट् (1966) इत्यनेन व्यक्तित्वलक्षणानाम् आधारेण व्यक्तित्वस्य वर्गीकरणं कृतम् । सिग्मण्ड् फ्रायड् इत्यस्य सिद्धान्तस्य माध्यमेन व्यक्तिस्य चेतनं, अवचेतनं, अचेतनं च मनः जीवनं च विश्लेष्य व्यक्तित्वस्य अध्ययनं भवति । अस्तित्ववादः मानववादः च सिद्धान्ताः व्यक्तिस्य मानवीयचेतना, व्यक्तिपरकभावनाः, रागाः च व्यक्तिगत-अनुभवाः च व्याख्यायन्ते ।

व्यक्तित्वसिद्धान्तः सम्पादयतु

एवं प्रकारेण व्यक्तित्वस्य सम्पूर्णाध्ययनार्थं बहवः सिद्धान्ताः प्रस्ताविताः । एतेभ्यः सिद्धान्तेभ्यः चत्वारः सिद्धान्ताः संक्षेपेण वर्णयिष्यन्ते ।

व्यक्तित्वस्य प्रकारसिद्धान्ताः

1. व्यक्तित्वस्य लक्षणसिद्धान्तः

2. मनोगतिशीलः उत मनोविश्लेषणात्मकः सिद्धान्तः

3. मानवतावादिसिद्धान्तः

उपर्युक्तप्रकारस्य सिद्धान्तस्य आधारेण व्यक्तिस्य व्यक्तित्वस्य वर्गीकरणं अध्ययनं च कर्तुं शक्यते ।

1. व्यक्तित्वप्रकारसिद्धान्तः (Types theory of personality)

Kretschmer and Sheldon's Classification of Personality (Kretschmer and Sheldon's Classification of Personality) वर्गीकृतम्। शरीरं चरित्रं च (शरीरं चरित्रं च) इति स्वस्य एकस्मिन् शोधपुस्तके सः व्यक्तिस्य शारीरिकनिर्माणस्य स्वभावस्य च आधारेण व्यक्तित्वस्य वर्गीकरणं कृतवान् । सः चत्वारः मुख्याः प्रकाराः व्यक्तित्वं दत्तवान्-

1. एथलेटिकप्रकारः (एथलेटिक प्रकार)

2. कृषकप्रकारः (अस्थेनिक प्रकार)

3. तुन्दिलप्रकारः (पाइक्निक प्रकार)

4. मिश्रितप्रकारः (Dysplastic Type)

1. एथलेटिक-प्रकारः (Athletic Type)

एतादृशस्य व्यक्तित्वस्य जनानां शारीरिकसंविधानं उत्तमं भवति। तेषां स्कन्धाः विस्तृताः पृष्ठः ऋजुः हस्तपादस्नायुः सुविकसिताः च भवन्ति । एषः प्रकारः साहसी, निर्भयः, आधिपत्यकामो च भवति । सः सफलतां प्राप्तुं रुचिं लभते। ते अधिकं सक्रियरूपेण तिष्ठन्ति, विश्रामस्य अपेक्षया कार्यस्य अधिकं महत्त्वं ददति। एते जनाः समाजे अधिकं सफलाः भवन्ति। अस्य वर्गस्य जनानां सिजोफ्रेनिया (Schizophrenia) रोगस्य सम्भावना अधिका भवति ।

2. कृष्णकायप्रकारः (Asthenic Type)

एतादृशव्यक्तित्वयुक्तस्य शरीरं कृशं लम्बं च भवति, तस्य शरीरं कृशं भवति इत्यर्थः । कृशत्वदीर्घतायाः प्रभावः तस्य मुखरूपेषु, कण्ठे, मेरुदण्डे इत्यादिषु स्पष्टः भवति । एतादृशः व्यक्तिः अन्येषां आलोचकः भवति । परन्तु आत्म-आलोचना तस्य असह्यम् अर्थात् यदा अन्ये तस्य आलोचनां कुर्वन्ति तदा तस्य विषये अतीव दुःखं भवति । एते जनाः भावुकाः, शान्ताः, एकान्तप्रियाः च सन्ति । एतादृशव्यक्तित्वयुक्तस्य व्यक्तिस्य मानसिकरोगस्य (Schizophrenia) प्रबलसंभावना भवति ।

3. तुन्दिलप्रकारः (Pyknic Type)

क्रेत्स्मेरस्य मते एतादृशस्य व्यक्तित्वस्य जनानां शरीरे उदरस्य प्रधानता भवति तथा च ते ह्रस्वाः, स्थूलाः, गोल-मटोलाः च भवन्ति तेषां कूपः, शरीरस्य गुहाः च विशालाः भवन्ति । वक्षःस्थलस्कन्धौ सुवृत्तौ स्तः । कण्ठं करपादं च लघु ह्रस्वकदम् । तस्याः विस्तारितं उदरं, गोलस्निग्धं मुखं, ह्रस्वबाहुपादौ च तस्याः टोन्ड् व्यक्तित्वस्य चिह्नम् अस्ति । एते जनाः मिलनशीलाः, प्रसन्नाः, मित्रवतः च सन्ति । एते जनाः अतीव वाक्पटुः भवन्ति, तस्य अर्थः अस्ति यत् ते बहु वार्तालापं कुर्वन्तः आनन्दं लभन्ते। एतेषां जनानां आरामः अपि रोचते। एतादृशव्यक्तित्वयुक्तानां जनानां मनोभावाः शीघ्रं परिवर्तन्ते एव । अतः क्रेत्स्मेर् इत्यनेन एतादृशव्यक्तित्वयुक्तानां जनानां मनः-स्वभावं साइक्लोथाइमिक (Cyclothymic) इति उक्तम् अस्ति । एतादृशः व्यक्तिः सुखदुःखयोः अधिकं प्रभावी भवति । एतादृशानां जनानां यूफोरिया-डिप्रेशन (Manic-Depressive) इति रोगस्य सम्भावना अधिका भवति ।

4. Dysplastic Type (Dysplastic Type)

क्रेत्स्मेरस्य मते एतादृशस्य व्यक्तित्वस्य जनानां शरीरस्य निर्माणं अलोचना असामान्यं च भवति । पूर्वोक्तानां त्रिविधानां सर्वेषां च मिश्रणं तेषां व्यक्तित्वे लभ्यते । क्रेत्स्मेरस्य मते अधिकांशस्य मानसिकरोगिणां शरीरस्य संरचना मिश्रिता भवति । तेषां शारीरिकविकासे बहवः प्रकाराः असामान्यताः दृश्यन्ते । एतेषु अन्तःस्रावीग्रन्थिषु भावः अपि सामान्यः नास्ति ।

शेल्डनस्य व्यक्तित्ववर्गीकरणं (शेल्डनस्य व्यक्तित्ववर्गीकरणम्) मनोवैज्ञानिकाः क्रेत्स्मेरस्य व्यक्तित्ववर्गीकरणं आंशिकरूपेण सम्यक्, आंशिकरूपेण च गलतं च पश्यन्ति स्म। अनेकेषु शोध-अध्ययनेषु तस्य वर्गीकरणं सत्यं न जातम्, तेन कृते व्यक्तित्ववर्गीकरणे सर्वेषां व्यक्तिनां वर्गीकरणं कर्तुं न शक्यते ।

अमेरिकादेशस्य चिकित्सकः शेल्डन् (1942 ) इत्यनेन अपि शरीरस्य प्रकारस्य मनःस्वभावस्य च अध्ययनं कृतम् । तेन शरीररचनेषु त्रयः घटकाः प्रधानाः इति मत्वा । एतेषु त्रयेषु अवयवेषु यस्य शरीरे प्राधान्यं भवति तदनुसारेण तस्य व्यक्तित्वं भविष्यति । सः प्रथमघटकं स्थूलं वा अन्तःरूपं वा मन्यते । द्वितीयः घटकः मध्यमशरीरस्य वा मेसोमोर्फी इत्यस्य तृतीयः घटकः लम्बितस्य वा बहिःरूपस्य वा भवति । यस्य शरीरे स्थूलतायाः अथवा अन्तःरूपतायाः प्रधानता भवति, तर्हि तस्य शरीरं मेदः भवति तथा च यदि मेसोमोर्फिज्म अथवा मेसोमोर्फी घटकस्य प्रधानता भवति तर्हि भौतिकसंरचना मध्यमशरीरस्य भवति विस्तारः, बाह्यरूपप्रधानघटकैः सह शरीरस्य बनावटः लम्बितः भवति । एवं प्रकारेण शेल्डन् इत्यनेन घटकाधारितं जनान् निम्नलिखितत्रिषु वर्गेषु वर्गीकृतम्- )

3. दीर्घः अथवा लम्बः मस्तिष्कशिरः (Ectom-orphic or Cerebrotonic )

उपर्युक्तत्रयस्य लक्षणं संक्षेपेण वर्णयिष्यामः शेल्डन् द्वारा वर्गीकृतव्यक्तित्वस्य प्रकाराः।

1. स्थूलशरीरं वा गोलाकारं वा आत्मीयशिरः (Endomorphic or Viscerotonic)

अस्य वर्गस्य व्यक्तिस्य व्यक्तित्वं आत्मीयशिरः भवति। एतेषु तेषां दैनन्दिनजीवनस्य, कार्यपद्धतेः च विशेषलक्षणं भवति । तेषां मुख्यलक्षणं (1) आरामप्रेमी (2) मन्दप्रतिक्रिया (3) गमने मन्दता (4) अन्नप्रेमी (5) पाचनसुखम् [@ (8 ) अनुचित मिलनसारता - ( 6 ) जन-प्रेमी ( 7 ) शिष्टाचार प्रेमी (8) अयुक्त सामाजिकता (9) प्रेम-अनुमोदनार्थी ( 10 ) जन-उन्मुखता [ @( 11 ) भावनात्मक प्रवृत्ति ( 12 ) सहिष्णुता ( 13 ) आत्मसंतुष्टि ( 14 ) गहरी निद्रा ( 15 ) समन्वयात्मक ( 16 ) शान्त सरल प्रकृति ( १७) दुःखे सहचरं अन्विष्य (१८) परिवारप्रेमी

२.मध्यमशरीरप्रबलव्यक्तित्वम् (Mesomorphic or Somatotonic)

एतादृशव्यक्तित्वयुक्तानां जनानां शरीरं क्रीडालुः सुनिर्मितं च भवति।तेषां... शारीरिकबलं पर्याप्तं विकसितं भवति। तेषां स्नायुः अस्थि च पर्याप्तरूपेण विकसिताः, शक्तिशालिनः च भवन्ति । एते जनाः क्रीडासु भागं ग्रहीतुं रुचिं लभन्ते । तेषां शरीरे चोटादिप्रभावः न्यूनः भवति । ते स्वशरीरस्य परिचर्यायां अधिकं ध्यानं ददति। शरीरं दृढं, सुस्थं, ऊर्जावानं च स्थापयितुं सः व्यायामादिकं शारीरिकं क्रियाकलापं कुर्वन् एव तिष्ठति । प्रायः एतादृशव्यक्तित्वयुक्तेषु जनासु ये गुणाः दृश्यन्ते ते निम्नलिखितरूपेण सन्ति -

1. शारीरिकश्रमः कार्यप्रेमी च 2. ऊर्जा नेतृत्वं च 3. व्यवहारे आत्मकेन्द्रितः 4. व्यायाम-मनोरञ्जनप्रेमी 5. अध्ययन- अनुपस्थितः लेखनम् 6. साहसिकस्य जोखिमपूर्णस्य च अवसरस्य प्रेमी 7. वार्तालापे निर्भयः 8. प्रबलः 9. दृढहृदयः 10. धर्मपरायणतायाः अभावः 11. प्रतियोगितायां आक्रामकः 12. खुले अगोराफोबिया 13 कोलाहलप्रेमी 14. उच्चैः स्पष्टतया च स्वरः 15. अतिपरिपक्वः शरीरः 16 .वेदनादुःखयोः उदासीनता 17. कठिनतायां अपि सक्रियता 18. चिन्तने रूढिवादः

3. मस्तिष्कप्रबलव्यक्तित्वम् . शारीरिकरूपेण ते लम्बाः, कृशाः, कृशाः च भवन्ति । ते सम्यक् वेषं धारयन्ति। ते चिन्तनशीलाः परन्तु शारीरिकबलेन दुर्बलाः सन्ति। श्रमसाध्यं कार्यं न्यूनीकरोति ।

शेल्डन् इत्यनेन वर्णितस्य मस्तिष्कप्रधानव्यक्तित्वस्य व्यक्तिस्य लक्षणं संक्षेपेण अधः प्रस्तुतं क्रियते-

1. शारीरिकक्रियाकलापः 2. तत्कालप्रतिक्रिया 3. गतिनिरोधः 4. एकान्तप्रेमी 5. सीमितसामाजिकसम्बन्धाः जनाः च - भयम् 6 .मानसिकक्रियाकलापः - दक्षिणमस्तिष्करोगयुक्ते व्यक्तिषु अत्यधिकमानसिकक्रियाकलापः प्राप्तः 7. भावनात्मकगोपनीयता 8. लज्जालुः स्वभावः 9. मुक्तस्थान-भयम् 10. अनिश्चितवृत्तिः 11. आदतेः परिहारः 12. संवेदनशीलगहननिद्रायाः अभावः - एतादृशवर्गस्य व्यक्तित्वयुक्तः व्यक्तिः गभीरं सुखेन च निद्रां कर्तुं न शक्नोति 14. नित्यं श्रान्ततायाः अनुभवः 15. संयमितवाक् 16. अन्तःमुखी 17. विपत्तौ एकान्तस्य आवश्यकता 18. शाश्वतयौवन 19. सौजन्य प्रेमी

2. लक्षण सिद्धान्त (Traits theory of personality)

G. व. अल्पोर्टस्य व्यक्तित्वस्य व्यक्तित्वस्य सिद्धान्तः

प्रो. व्यक्तित्वसिद्धान्तस्य क्षेत्रे गोर्डन् डब्ल्यू आल्पोर्ट् इत्यस्य विशेषं महत्त्वपूर्णं च योगदानम् अस्ति । आल्पोर्ट् इत्यनेन व्यक्तित्वस्य अवगमनाय "व्यक्तित्वस्य लक्षणसिद्धान्तः" प्रस्तावितः । तेषां व्यक्तित्वं गुणचरित्रप्रकृतिसंकलनम् इति मत्वा व्यक्तित्वव्याख्याने अपि तेषां प्रयोगः भवति । तेन व्यक्तिस्य व्यक्तित्वे गुणाः, चरित्रं, प्रकृतिः, मूल्यानि, आदतयः इत्यादयः प्रत्ययाः प्रयुक्ताः सन्ति । आल्पोर्ट् इत्यस्य मते व्यक्तित्वस्य मूल्याङ्कनं व्यक्तिस्य चरित्रेण भवति, चरित्रस्य मूल्याङ्कनं तस्य व्यक्तित्वेन भवति अतः उभयम् अपि परस्परं पूरकं भवति । सद्शीलस्य व्यक्तिस्य नैतिकगुणाः उच्चतमाः भवन्ति, सः समाजे आदरणीयः व्यक्तिः भवति ।

आल्पोर्ट् इत्यस्य मते प्रत्येकस्मिन् व्यक्तिषु केचन विशेषाः प्रकाराः विशेषाः दृश्यन्ते, ये गुणाः इति उच्यन्ते । सः विनयं मानसिकसंरचना इति मन्यते स्म । तस्य मते नैतिकगुणाः मनसः क्रियाकलापैः निर्मीयन्ते, तेषां कार्यं च विभिन्नप्रकारस्य उत्तेजकानां सामर्थ्यस्य कार्यस्य च उपरि निर्भरं भवति ।

आल्पोर्ट् इत्यनेन स्वस्य व्यक्तित्वसिद्धान्ते गुणानाम् अतिरिक्तं स्वस्थस्य व्यक्तिस्य व्यक्तित्वविकासः, कार्यात्मकस्वायत्तता, लक्षणं मूल्यानि च प्रकाशितानि सन्ति।

व्यक्तित्वसंरचना (व्यक्तित्वसंरचना) - ऑलपोर्टस्य मते व्यक्तित्वसंरचने विनयगुणानां महत्त्वपूर्णं योगदानं भवति। एतान् विनयगुणान् अधः व्याख्यास्यामः ।

विनयगुणाः विशेषणानि वा ( लक्षणाः) - यथा वयं पूर्वं गुणानाम् विषये किञ्चित् स्पष्टीकृतवन्तः यत् गुणाः व्यक्तिस्य केचन विशिष्टाः मानसिकसंरचनाः सन्ति। आल्पोर्ट् इत्यनेन विनयगुणाः परिभाषिताः येषां अनुवादः प्रो. डॉ. सीताराम जायसवालस्य वचने यथा- “गुणाः सामान्याः व्यक्तिस्य न्यूरो-साइकिक-तन्त्रे एकाग्राः च सन्ति। भिन्न-भिन्न-उत्तेजक-सम्बद्धेषु क्रियासु एकरूपतां निर्वाहयितुं अनुकूल-व्यञ्जक-व्यवहारस्य आरम्भं निरन्तरताम् एकरूपतां च निर्देशयितुं क्षमता अस्ति

आल्पोर्ट् गुणानाम् विषये कानिचन विशेषाणि वस्तूनि अवदत् - 1. प्रत्येकस्य व्यक्तिस्य जीवने विनयगुणाः आवश्यकाः सन्ति। 2. विनयगुणाः न दृश्यन्ते किन्तु मनोदैहिकसृष्टिः एव। 3. ते प्रत्यक्षतया द्रष्टुं न शक्यन्ते किन्तु व्यवहारस्य निरन्तरतायाः अनुमानं कर्तुं शक्यन्ते। 4. मानवव्यवहारशैल्यां या निरन्तरता लभ्यते सा विनयगुणाधारिता भवति। 5. विनयगुणाः सर्वथा स्वतन्त्राः न भवन्ति। ये गुणाः पुरुषस्य व्यक्तित्वे लभ्यन्ते ते परस्परं सम्बन्धिनो भवन्ति । 6. विनयगुणानां परिमाणं भिन्न-भिन्न-व्यक्तिषु भिन्नं भवति ।

लक्षणस्य प्रकाराः (Types of Traits) - Allport इत्यनेन त्रयः प्रकाराः चरित्रलक्षणाः विचारिताः-

1. मूलभूतगुणाः (Cordinal traits) - एते गुणाः प्रायः सर्वेषु व्यक्तिषु दृश्यन्ते। तेषां अर्थः ऐतिहासिकपात्राणाम् आधारेण अपि ज्ञातुं शक्यते । एते मनुष्यस्य व्यक्तित्वस्य मूलगुणाः सन्ति । एतैः विनयगुणैः मनुष्यः स्वजीवनं व्यवस्थितं करोति । एतादृशानां गुणानाम् उदाहरणानि सन्ति बलं, उपलब्धयः, परेषां कृते त्यागः च ।

2. केन्द्रीयगुणाः (Central traits) - केन्द्रीयगुणाः व्यक्तिस्य ताः प्रवृत्तयः सन्ति, येषां दर्शनेन एव जनाः ज्ञातुं शक्नुवन्ति। यथा व्यक्तिस्य बहिर्मुखता, बहिर्मुखी मनोवृत्तिः, तस्य समाजिकता, जीवन्तता, प्रामाणिकता, कर्तव्यनिष्ठा च इत्यादयः।

3. गौण लक्षण (Secondary traits) - अस्मिन् प्रकारे गुणेषु विशिष्टाभ्यासाः, जीवनशैल्याः, आहारस्य आदतयः, मनोवृत्तिः, प्राधान्यानि इत्यादयः आगच्छन्ति। आल्पोर्ट् इत्यस्य मते एतेषां विनयगुणानां आधारेण प्रायः अन्येभ्यः जनाभ्यः पृथक् तादात्म्यं धारयति ।

उपर्युक्ताः सर्वे त्रयः प्रकाराः गुणाः व्यक्तिस्य व्यवहारं निर्धारयति इति व्यक्तित्वस्य संरचनां भवन्ति । ऑलपोर्ट् इत्यनेन पर्यावरणस्य परिस्थितेः अपेक्षया व्यक्तिस्य व्यवहारस्य उत्तरदायी व्यक्तित्वसंरचना इति मन्यते । अस्य कृते उदाहरणं दत्तवान् यत् यत्र स एव अग्निः घृतं द्रवयति तत्र अण्डं कठिनं करोति । अत्र अग्निः एकः एव प्रकारः उत्तेजकः अस्ति किन्तु तस्य प्रभावः भिन्नः अस्ति । तथैव एकस्मिन् वातावरणे निवसन्तः जनाः स्वव्यक्तिसंरचनाकारणात् भिन्नरूपेण वर्तन्ते ।

उपर्युक्तगुणानां अतिरिक्तं आल्पोर्ट् इत्यनेन द्वौ अपि गुणौ चर्चा कृता अस्ति---व्यक्तिगतसामान्यगुणयोः। एते गुणाः कस्यचित् समाजस्य संस्कृतिस्य वा जनानां मध्ये सामान्याः सन्ति ।

यथा समाजस्य केचन जनाः शिष्टाः केचन आक्रामकाः वा वक्तुं शक्नुमः। एतादृशानां गुणानाम् अस्तित्वस्य पृष्ठतः अवधारणा अस्ति यत् समाजस्य संस्कृतिः विशेषः सामाजिकः प्रभावः अपि विशेषः अस्ति । एतेषु समायोजनं स्थापयितुं जनाः सामान्यपद्धतीनां आधारं गृह्णन्ति ।

एतादृशानां गुणानाम् उदाहरणानि सामाजिकदृष्टिकोणाः, चिन्ता, सामाजिकाचाराः, परम्पराः, मूल्यानि इत्यादयः सन्ति ।

मनोविश्लेषणसिद्धान्तः (Psycho-dynamic or Psycho-analytic theory of personality) सम्पादयतु

सिग्मण्ड फ्रायड मनोविश्लेषण सिद्धान्त के जनक है। अस्य सिद्धान्तस्य त्रयः प्रमुखाः मनोवैज्ञानिकाः आसन् - सिग्मण्ड् फ्रायड्, आल्फ्रेड् एड्लरः, कार्ल जी च । युङ्ग् । मनोविश्लेषणस्य मुख्यतया त्रयः अर्थाः सन्ति -

1. अस्य सिद्धान्तस्य माध्यमेन व्यक्तिस्य चेतनं, अवचेतनं, अचेतनं च मनः, व्यक्तिस्य जीवनस्य च विश्लेषणं कृत्वा तस्य उपचारस्य दृष्ट्या तस्य व्यवहारस्य वेगस्य अध्ययनं भवति।

2. मनोचिकित्सायां मनोविश्लेषणात्मकसिद्धान्तस्य उपयोगः भवति। 3. मनोविज्ञानक्षेत्रे व्यक्तित्वस्य अध्ययनस्य सिद्धान्तः अथवा विद्यालयः अस्ति ।

अस्मिन् सिद्धान्ते व्यक्तिस्य जीवनस्य मूलभूतप्रवृत्तिद्वयं मुख्यं मन्यते । जीवने मनुष्यस्य व्यवहारस्य उत्तरदायी कः। एताः वृत्तयः सन्ति-

1. जीवनमूलवृत्तिः (Eros Instinct)

2. मृत्युमूलवृत्तिः (Thanatos Instinct)

अस्य अतिरिक्तं व्यक्तिस्य व्यक्तित्वाध्ययनार्थं अस्मिन् सिद्धान्ते तस्य चेतनः, अवचेतनः अचेतनचित्तं च इदम-अहम-परहम्-इत्येतयोः उपरि बलं दत्तम् अस्ति।

फ्रायडः स्वस्य मनोविश्लेषणात्मकसिद्धान्ते व्यक्तिस्य व्यक्तित्वस्य प्रमुखपक्षद्वयं प्रति ध्यानं दत्तवान्, एते पक्षाः सन्ति-

1. व्यक्तित्वस्य संरचना

1. व्यक्तित्वस्य संरचना (व्यक्तित्वस्य संरचना)-:

फ्रायड् इत्यनेन निम्नलिखितविषये विचारः कृतः concepts as main in the structure of personality -

1. चेतना के स्तरों की अवधारणा (Concept of Conscious Levels)

2. इदम, अहम तथा परहम् की अवधारणा

5. स्वप्न की अवधारणा (Concept of Dreams)

फ्रायडस्य मतं यत् एते तत्त्वानि व्यक्तिस्य व्यक्तित्वस्य संरचनायां महत्त्वपूर्णां भूमिकां निर्वहन्ति ।

चेतनास्तराः (चेतनास्तराः)

मनोविश्लेषणात्मकसिद्धान्तस्य विकासं कुर्वन् फ्रायडः मनः अथवा चेतनां त्रयः स्तराः विभजति स्म ।

1. चेतनस्तर

2. अवचेतनस्तर

3 अचेतनस्तर

1. चेतनस्तर (Conscious Level) :-

मनसः चेतनस्तरः बाह्यजगत्संपर्के एव तिष्ठति, तान् सर्वान् अनुभवान् अनुभवति [@ (सुख-दुःख) ) तथा च चेतनकर्माणि समाविष्टानि सन्ति, येषां ज्ञातुं व्यक्तिः कदापि ज्ञातुं शक्नोति। फ्रायड् इत्यनेन व्यक्तिस्य मानसिकजीवनस्य विचाराः, बोधाः, अनुभवाः, स्मृतयः च तस्य परिधिषु वर्णिताः । चेतनस्तरः चैतन्यस्य कुलस्तरस्य १/१० भागः एव भवति अर्थात् चैतन्यस्य लघुः सीमितः च पक्षः अस्ति ।

2. अवचेतनस्तर (Sub-conscious Level)

एषः चैतन्यस्तरस्य सः भागः यः चेतनायाः चेतनस्तरस्य अचेतनस्तरस्य च मध्ये सेतुरूपेण कार्यं करोति। एतत् प्रायः उपलब्धस्मृतिः (उपलब्धस्मृतिः) इति उच्यते । चैतन्यकेन्द्रस्य समीपे यः स्तरः निवसति सः एव। अवचेतनस्य तु अनुभवाः चैतन्यकेन्द्रात् पराः सन्ति। अवचेतनस्य अनुभवाः सहजतया चैतन्यस्तरं प्रति आनेतुं शक्यन्ते । अस्य अनुभवाः सर्वदा चेतनायां आगन्तुं प्रयतन्ते स्म ।

3. अचेतनस्तर (Unconscious Level)

फ्रायडस्य मते मानवस्य मनसः गहनतमः मुख्यः च भागः अचेतनस्तरः अस्ति। मनसः गहनतमः स्तरः, अवचेतनस्य अधः स्तरः च । अस्माकं सर्वाणि कार्याणि चेतन-अवचेतन-स्तरात् न क्रियन्ते, परन्तु अनेकानि कार्याणि अपि अचेतनतायाः आधारेण क्रियन्ते । अचेतनभागोऽपि तानि कार्याणि करोति ये चैतन्यमनसः कर्तुं न शक्नोति।

अचेतन मनः बृहत्तमः भागः अर्थात् ९/१० भागः। अचेतनः एकप्रकारेण मनसः सः भण्डारः अस्ति यस्मिन् अस्माकं भावाः, विचाराः, इच्छाः, इच्छाः, ये चेतनचित्तेन तृप्ताः न भवन्ति, ते दमिताः सङ्गृहीताः च तिष्ठन्ति। ते अचेतनस्तरं स्थित्वा व्यक्तिस्य व्यवहारं प्रभावितं कुर्वन्ति एव। एते दमिताः भावाः, विचाराः, इच्छाः, इच्छाः इत्यादयः व्यक्तिस्य व्यवहारेण अन्यरूपेण प्रकटिताः भवन्ति । मनः एतान् दमितान् कामनान् व्यक्तिस्य असामान्यव्यवहारे स्वप्नावस्थायां वा पूरयितुं प्रयतते ।

अनेकानि कर्माणि अचेतनचित्तेन क्रियन्ते। एतानि कार्याणि अचेतनचित्तद्वारा शरीरद्वारा केवलं अचेतनचित्ते निहितानाम् अतृप्तकामानां, इच्छानां च तृप्त्यर्थं क्रियन्ते । असन्तुष्टाः कामाः, भावनाः, विचाराः, अचेतनचित्तस्य इच्छाः च स्वप्नद्वारा पूर्यन्ते । यदा चेतनचित्तं निद्रायां सुप्तं भवति तदा अचेतनचित्ते दमिताः कामाः सक्रियाः भवन्ति, ते स्वनवलोकं निर्माय स्वप्नद्वारा आत्मनः तृप्तिं कुर्वन्ति ।

2. इदम, अहम तथा परहम् (Id, Ego and Super-ego) :-

फ्रायड् इत्यनेन व्यक्तित्वसंरचनायाः प्रमुखत्वेन त्रयः तत्त्वानि वर्णितानि सन्ति। एते तत्त्वानि इदम् (Id), अहम् (Ego ) तथा पराहम् अथवा नैतिक मनः (Super ego ) इति । एतेषां त्रयाणां तत्त्वानां चैतन्यस्तरैः सह बहु सम्बन्धः अस्ति । इदं अहं परहं च परस्परं गतं पृथक् पृथक् द्रष्टुं च अवगन्तुं च न शक्यते। नामदृष्ट्या भिन्नं भवति, परन्तु वस्तुतः एतेषां त्रयाणां कर्मणा मनुष्यस्य समग्रं व्यवहारं व्यक्तित्वं च प्रभावितं भवति ।

3. मूलप्रवृत्तीनां प्रत्ययम् (Concept of Instincts) :-

फ्रायडः मूलप्रवृत्तिं मनः ऊर्जायाः स्रोतः इति मन्यते। मूलभूतवृत्तीनां व्याख्यानं कुर्वन् फ्रायड् इत्यनेन स्पष्टीकृतं यत् idm इत्यस्य आवश्यकतानां परिणामेण उत्पद्यमानानां तनावानां मूले ये बलाः प्राप्यन्ते ते मूलभूताः वृत्तिः इति उच्यन्ते फ्रायडस्य मते मूलभूतवृत्तिः द्वयोः भागयोः विभक्तुं शक्यते—

1. जीवनस्य मूलभूतवृत्तिः अथवा जीवनवृत्तिः (Life Instinct or Eros ) एषा ऊर्जा मनुष्यस्य शरीरस्य पदार्थेषु संतुलनं स्थापयति, रचनात्मकं कर्तुं प्रेरयति च कार्यम्‌। मनोवैज्ञानिकदृष्ट्या जीवनस्य मूलप्रवृत्तिः यौन-आवेगान् जनयति, यस्य परिणामेण मनुष्यः स्वस्य भोजन-पान-वस्त्र-व्यवस्थां करोति ।एषा मूलभूत-वृत्तिः बौद्धिक-स्तरस्य अपि विकासं करोति ।

2. मृत्युः वा मुमुर्शः मूलप्रवृत्तिः (Death Instinct or Thanatos) एषा मूलप्रवृत्तिः व्यक्तिं स्वस्य वा समाजस्य प्रति हानिकारककर्मणां प्रति प्रेरयति। फ्रायड् इत्यनेन स्वस्य प्रसिद्धे वचने उक्तं यत् "सर्वस्य जीवनस्य लक्ष्यं मृत्युः एव" इति । फ्रायडस्य मते यदा मनुष्यः अचेतनस्तरस्य मृत्युं इच्छति तदा सः शनैः शनैः स्वस्य मृत्युं प्रति गच्छति । मनुष्यैः कृतानि विनाशकारी कार्याणि यथा विध्वंसः, क्रोधेन शिरःभङ्गः, अग्निप्रकोपः, आत्महत्यायाः प्रयासः इत्यादीनि सर्वाणि अस्याः मूलप्रवृत्तेः कारणम् एव सन्ति । मनुष्येषु दुर्भावना अपि अस्याः मूलप्रवृत्तेः कारणम् अस्ति ।

4. कामेच्छायाः प्रत्ययः (कामस्य अवधारणा)

फ्रायड् इत्यनेन मनुष्ये प्रचलितं लिंगशक्तिं कामेच्छा इति उक्तम्। तस्य मते मूलतः व्यक्तिस्य कामुकतायाः (Sexuality) इत्यनेन सह सम्बद्धम् अस्ति । फ्रायडस्य मते कामेच्छा इति व्यक्तिस्य यौनसम्बन्धस्य गतिशीलप्रवृत्तिः । कार्यसम्बद्धैः मूलप्रवृत्तिभिः सह अस्य गहनः सम्बन्धः अस्ति ।

फ्रायडस्य मते यदा यदा मूलप्रवृत्तिः सक्रियः भवति तदा तदा कामेच्छा अपि तया सह एव तिष्ठति। परन्तु सर्वाणि मूलप्रवृत्तयः कामेच्छायाः अभिव्यक्तिः न भवन्ति। अनेकेषु जनासु कामेच्छायाः प्रभावः केषाञ्चन काल्पनिकवस्तूनाम् प्रति भवति, एतादृशे सति व्यक्तिः अन्तःमुखी भवति ।

5. स्वप्नप्रत्ययः (स्वप्नसंकल्पना)

सर्वेषां मनुष्याणां निद्रायां स्वप्नाः भवन्ति। बहवः जनाः अपि वदन्ति यत् स्वप्नकारणात् निद्रायां बाधकं भवति, ते गभीरं निद्रां कर्तुं न शक्नुवन्ति। परन्तु फ्रायड् स्वप्नान् निद्रायाः बाधकं न मन्यते स्म, अपितु स्वास्थ्याय सहायकं मन्यते स्म । मनुष्यः स्वप्नद्वारा स्वस्य दमितकामानां पूर्तिं करोति। स्वप्नाः मानसिकप्रक्रियाः अचेतनचित्तसम्बद्धाः। फ्रायडस्य मते सर्वे स्वप्नाः इच्छापूर्तिः एव भवन्ति । फ्रायड् इत्यनेन 'The Interpretation of dreams' इति पुस्तके स्वप्नानां विस्तरेण व्याख्यानं कृतम् अस्ति । विभिन्नस्तरस्य जनानां इच्छाः, आवश्यकताः, आकांक्षा च भिन्नाः भवन्ति अस्य आधारेण तेषां भिन्नप्रकारस्य स्वप्नाः प्राप्यन्ते । यदा कश्चन व्यक्तिः चेतनावस्थायां स्वकामान् पूर्णं कर्तुं न समर्थः भवति अथवा केनचित् कारणेन तान् दमनं करोति तदा ते न समाप्ताः भवन्ति अपितु अचेतनं गच्छन्ति ततः ते (कामानि) भिन्नरूपेण दृश्यन्ते यदा तेषां प्राप्तेः अवसरः।प्रयत्नः करोति स्वप्नाः एतेषां कामनाभिव्यक्तिसाधनम् । फ्रायडस्य मते स्वप्ननिर्माणस्य द्वौ प्रकारौ स्तः -

प्रथमप्रकारस्य निर्माणस्य मूलभूतप्रवृत्तीनां आवेगाः ये प्रायः मानवेन दमिताः भवन्ति, ते सुप्तकाले अहङ्कारं पूर्णक्षमतापूर्वकं दबावयन्ति तथा च तेभ्यः स्वप्नाः आगच्छन्ति। द्वितीयप्रकारे सृष्टौ यदि जाग्रदवस्थायां कापि तीव्रकामना न पूरिता भवति तर्हि सुप्तावस्थायां अचेतनस्तरात् शक्तिसङ्ग्रहेण अहङ्कारे बहिः आगन्तुं दबावं करोति यथा कारागारस्य कोष्ठात् बहिः आगन्तुं बन्दी व्याकुलः भवति। स्वप्नाः संक्षिप्ताः सन्ति, तेषु तर्कस्य विशेषं स्थानं नास्ति। न च ते स्पष्टाः न च तेषु विवेकस्थानं विद्यते।

मास्लो इत्यस्य मानवतावादी सिद्धान्तः ( Humanistic theory of personality) सम्पादयतु

विंशतिशतके व्यक्तित्वाध्ययनसम्बद्धाः त्रयः महत्त्वपूर्णाः सिद्धान्ताः अग्रे आगताः । प्रथमः फ्रायडस्य मनोविश्लेषणात्मकः सिद्धान्तः अस्ति, अस्य सिद्धान्तस्य अन्तर्गतं मानवस्वभावस्य व्याख्या मूलभूतप्रवृत्तीनां, विग्रहाणां च आधारेण भवति । द्वितीयः व्यवहारवादस्य सिद्धान्तः यस्मिन् व्यक्तिस्य व्यवहारः बाह्योत्साहसम्बन्धेन व्याख्यातः भवति । तृतीयः विचारः सिद्धान्तः वा मानववादस्य सिद्धान्तः अस्ति । एषः सिद्धान्तः मनोविज्ञानजगति व्यक्तित्वसिद्धान्तानां तृतीयबलम् अपि उच्यते । अयं सिद्धान्तः अन्येभ्यः सिद्धान्तेभ्यः सर्वथा भिन्नरूपेण व्याख्यातः अस्ति । अस्मिन् सिद्धान्ते विशेषतया मन्यते यत् व्यक्तिः मूलतः उत्तमः आदरणीयः च भवति तथा च यदि तस्य पर्यावरणस्य स्थितिः अनुकूला भवति तर्हि सः स्वस्य गुणानाम् सकारात्मकं विकासं करोति अस्मिन् सिद्धान्ते व्यक्तिस्य व्यक्तिगतविकासः, आत्मनः परिष्कारः, वृद्धिः, मूल्यानि, अर्थाः च व्याख्यायन्ते । अस्य सिद्धान्तस्य प्रतिपादकः अब्राहम मास्लो अस्ति

अस्तित्वमनोविज्ञानस्य अपि मानवतावादी इति सिद्धान्तस्य विकासे योगदानम् अभवत् । अस्तित्ववादः मानववादः च द्वौ अपि व्यक्तिस्य मानवीयचेतनां, व्यक्तिपरकं भावनां, उत्साहं, व्यक्तिगतं अनुभवं च व्याख्याय जगति सह सम्बद्धं कर्तुं प्रयतन्ते

अस्य सिद्धान्तस्य मनोवैज्ञानिकाः मानवव्यवहारस्य पशुव्यवहारस्य च सापेक्षिकं भेदं विचारितवन्तः। ते व्यवहारवादं नकारयन्ति यतोहि व्यवहारवादः पशुव्यवहारात् आरभ्यते। मास्लोः तस्य सहकारिभिः सह मानवव्यवहारः सर्वविधपशुव्यवहारात् भिन्नः इति मन्यते स्म । अतः सः पशुव्यवहारस्य मानवव्यवहारस्य उपमाम् अङ्गीकृतवान् । मानवव्यवहारं अवगन्तुं पशूनां विषये कृतं शोधकार्यं सः अङ्गीकृतवान् यतोहि पशुषु आदर्शाः, मूल्यानि, प्रेम, लज्जा, कला, उत्साहः, रोदनं, हसनं, ईर्ष्या, आदरः, समानता च इत्यादयः मानवीयगुणाः न सन्ति। प्राप्यन्ते । एते गुणाः पशुषु न विकसिताः भवन्ति । तथा कविता, गीत, कला, गणित आदि विशेष मस्तिष्क कार्य नहीं कर सकते |

अस्मिन् सिद्धान्ते मानवव्यवहारस्य व्याख्याने मानवस्य आत्मीयस्वभावे विशेषं बलं दत्तम् आसीत् । तस्य मते व्यक्तिस्य एकः आन्तरिकः आत्मनः अस्ति यः केनचित् प्रमाणेन स्वाभाविकः, स्थायी, अपरिवर्तनीयः च अस्ति । एतदतिरिक्तं मनुष्याणां सृजनात्मकानि कार्याणि तेन विशेषकर्माणि मन्यन्ते । अस्मिन् मास्लो-सिद्धान्ते प्रेरणा समग्ररूपेण मानवं प्रभावितं करोति इति कल्पना अस्ति ।

मास्लो इत्यादयः मानववादिनः मन्यन्ते यत् अन्ये सिद्धान्ताः मनोवैज्ञानिकैः मानवव्यवहारस्य अध्ययने एतादृशं किमपि पक्षं न वर्णयन्ति। कृतं, यत् पूर्णतया स्वस्थस्य मानवस्य कार्याणि, जीवनशैल्याः, लक्ष्याणि च वर्णयितुं शक्नोति। मानसिकस्वास्थ्यस्य अध्ययनं विना व्यक्तिस्य मानसिकदुर्बलतायाः अध्ययनं व्यर्थम् इति मास्लो इत्यस्य मतम् आसीत् । मास्लो (१९७०) इत्यनेन उक्तं यत् केवलं असामान्यस्य, अविकसितस्य, विकलाङ्गस्य, अस्वस्थस्य च अध्ययनेन 'विकलाङ्ग'-मनोविज्ञानस्य जन्म भवति सः मनोवैज्ञानिकरूपेण स्वस्थानाम् आत्मसाक्षात्कृतानां च व्यक्तिनां अध्ययने अधिकं बलं दत्तवान् । अतः मानवतावादी मनोविज्ञाने 'आत्मपूर्तिः' मानवजीवनस्य मूल्यं मन्यते । अस्याः विश्वासस्य आधारेण मास्लो इत्यनेन मानवप्रेरणायाः पदानुक्रमसिद्धान्तः प्रस्तावितः ।

मास्लो इत्यस्य प्रेरणापदानुक्रमितसिद्धान्तः (मास्लो इत्यस्य प्रेरणापदानुक्रमिकसिद्धान्तः)

मास्लो इत्यस्य प्रेरणापदानुक्रमिकसिद्धान्तस्य अनुसारं व्यक्तिस्य व्यवहारं अवगन्तुं तस्य प्रवृत्तिः अवगन्तुं आवश्यकम्। १९५४ तमे वर्षे 'Motivation and Personality' (Motivation and Personality) इति पुस्तके मास्लो इत्यनेन प्रेरणा व्याख्यायमानस्य व्यक्तिस्य मूलभूतानाम् आवश्यकतानां विश्लेषणं कृतम् । तस्य मते प्रेरणायाः किञ्चित् अन्यत् वा मूल्यं भवति येन मानवव्यवहारः लक्ष्यप्रधानः भवति । मनुष्यस्य जीवनस्य उद्देश्यं पूरयितुं स्वस्य व्यक्तित्वस्य समायोजनाय च स्वस्य आवश्यकताः पूर्तव्याः सन्ति ।

जिम्बार्दो (1989) इत्यस्य मते मास्लो इत्यनेन मानवस्य मूलभूतजैविकमनोवैज्ञानिकआवश्यकतानां लक्ष्यसाधनावश्यकतानां च ८ चरणेषु स्थापिताः। यदा कश्चन व्यक्तिः स्वस्य मूलभूतजैविक-मनोवैज्ञानिक-आवश्यकतानां सुचारुतया पूर्तये न समर्थः भवति तदा मानसिक-क्रोध-तनाव-चिन्ता-कुण्ठा-आदिभिः पीडितस्य सम्भावना वर्धते, येन तस्य व्यक्तित्व-विकासः बाधितः भवति । मास्लो इत्यनेन उद्धृतानां एतेषां चरणानां संक्षेपेण वर्णनं क्रियते :

1. जैविकं वा शारीरिकं वा आवश्यकताः

2. सुरक्षायाः आवश्यकताः (सुरक्षिताः आवश्यकताः)

3. सम्बद्धतायाः प्रेमस्य च आवश्यकता (स्वतात्वं प्रेम च आवश्यकताः वा आसक्तिः) 4. सम्मान आवश्यकताएँ (सम्मान आवश्यकताएँ)

5. संज्ञानात्मक आवश्यकताएँ (संज्ञानात्मक आवश्यकताएँ)

6. सौन्दर्य आवश्यकताएँ (सौंदर्य आवश्यकताएँ)

7. आत्मसातीकरण या आत्म-वास्तविकीकरण (Self-actualization)

8. पारलौकिकता

1. जैविकाः उत शारीरिक्यः आवश्यकताः

मनुष्यस्तरे प्रमुखाः आवश्यकताः। एतेषु आवश्यकतासु मुख्यतया क्षुधा, तृष्णा, निद्रा, महत्त्वपूर्णवायुः, यौनसम्बन्धः, आरामः, तनावनिवृत्तिः, उच्चतापमानात् रक्षणं च इत्यादीनां आवश्यकताः महत्त्वपूर्णाः सन्ति एतासां शारीरिकाणां आवश्यकतानां पूर्तये व्यक्तिः प्रेरितः भवति । भौतिकनिरन्तरताम् अपि निर्वाहयितुम् एताः आवश्यकताः आवश्यकाः सन्ति । एतासां आवश्यकतानां पूर्तये व्यक्तिः आवश्यकतानुसारं व्यवहारं करोति । मास्लो इत्यस्य मते एताः आवश्यकताः सहजाः सन्ति न तु शिक्षिताः ।

2. सुरक्षा-आवश्यकताः (सुरक्षा आवश्यकताएँ)

सुरक्षा आवश्यकताएँ आवश्यकताओं के द्वितीय स्तर पर आते हैं। यदा कस्यचित् व्यक्तिस्य जैविकाः आवश्यकताः पूर्यन्ते तदा सः सुरक्षायाः आवश्यकतानां विषये चिन्तयितुं आरभते । सः स्वस्य शारीरिकं मनोवैज्ञानिकं च सुरक्षां प्राप्तुं प्रयतते। एषा प्राथमिका आवश्यकता वातावरणे विधेयस्य नियतक्रमं, संरचना, भावः च निर्धारयति । एतादृशी आवश्यकता अधिकतया बालकेषु दृश्यते । यतः ते असहायः प्रौढाश्रिताः च भवन्ति। यदि ते सम्पूर्णं सुरक्षां न प्राप्नुवन्ति तर्हि तेषु भयम् अनिश्चितता च उत्पद्यते। सुरक्षायाः आवश्यकतायाः पदानुक्रमः जन्मनः अनन्तरं सक्रियः भवति, परन्तु तस्य दिशा परिवर्तते । सुरक्षायाः आवश्यकता बालेन वातावरणे क्रियमाणैः विविधैः व्यवहारैः सूचितं भवति । यस्मिन् वातावरणे ते असुरक्षिततां अनुभवन्ति तस्मिन् वातावरणे ते अन्यपर्यावरणानि अन्विषन्ति येषु ते सुरक्षिताः अनुभवन्ति । येषु कुटुम्बेषु बालकानां प्रति अनुमतं वा प्रतिबन्धकं वा व्यवहारः भवति तत्र तेषां बालकेषु सुरक्षायाः आवश्यकता कदापि न पूर्यते, यतः परिवारे मातापितृणां मध्ये विग्रहः, शारीरिकः आक्रमणः, तलाकः वा मातापितृणां एकस्य मृत्युः वा भवति।इदमपि प्रभावितं करोति बालस्य सुरक्षायाः आवश्यकता। उपर्युक्ताः कारकाः बालस्य वातावरणं असुरक्षितं अस्थिरं च कुर्वन्ति । बाल्यकालात् परं व्यक्तिः या सुरक्षां इच्छति तत् - आर्थिकसुरक्षा, बचतम्, अनुकूलभवनस्य निर्माणं, चोरी-डकैतीभ्यः रक्षणं च निर्भयम् इत्यादयः। युद्धे, अपराधे, जलप्रलये, भूकम्पे, दङ्गे इत्यादिषु व्यक्तिना सुरक्षायाः आवश्यकता स्पष्टतया अनुभूयते। एतादृशानां आवश्यकतानां पूर्तये मनुष्यस्य वस्त्रभवनादिसहचरानाम् आवश्यकता भवति । मास्लो इत्यनेन न्यूरोटिक डिसऑर्डर्, ओब्सेसिव्-कम्पल्सिव् डिसऑर्डर् इत्येतयोः रोगिषु अपि एतादृशी आवश्यकता ज्ञाता ।

3. सम्बद्धतायाः प्रेमस्य च आवश्यकता अस्मिन् मनुष्यः परेभ्यः स्नेहं प्रेम च प्राप्तुम् इच्छति तथा च परेभ्यः स्नेहं प्रेम च दातुम् इच्छति । सः समाजे सम्मिलितः भूत्वा प्रेम्णः स्नेहं च प्राप्तुम्, दातुम् च इच्छति। यदा एषा आवश्यकता न पूरिता तदा व्यक्तिः एकान्ततायाः, सामाजिकनिर्वासनस्य, प्रत्याख्यानस्य च पीडां अनुभवति । मास्लोवः व्यवहारे अस्याः आवश्यकतायाः अभावस्य प्रभावं सहसंबद्धवान् तथा च सामाजिकगतिशीलतायाः औद्योगिकीकरणस्य च परिणामेण अस्याः आवश्यकतायाः अभावस्य भावः भवति इति ज्ञातवान् अस्मिन् आवश्यकतायां पारिवारिकविघटनम् अपि महत्त्वपूर्णं कारकम् अस्ति । मास्लोः फ्रायड् इत्यस्य मतेन सह सहमतः नासीत् । तेषां मतं आसीत् यत् प्रेम्णः स्नेहः च यौनवृत्तिभ्यः जायते । तस्य मते परस्परसम्मानस्य, प्रशंसायाः, विश्वासस्य च भावाः स्नेह-प्रेमयोः निहिताः सन्ति ।

4. आत्मसम्मानस्य वा प्रतिष्ठायाः आवश्यकता (Self - Esteem Needs)

आत्मसम्मानस्य प्रतिष्ठायाः च आवश्यकता तदा जायते यदा व्यक्तिषु शारीरिक-रक्षात्मक-सम्बन्ध-प्रेमयोः आवश्यकताः पूर्णाः भवन्ति। अस्मिन् स्तरे व्यक्तिः आदरस्य, आदरस्य च आवश्यकतां अनुभवति । एषा आवश्यकता मास्लो इत्यनेन द्वयोः शक्तियोः रूपेण व्यक्ता अस्ति-

1. आत्मसम्मानः (आत्मसम्मानः), 2. अन्येभ्यः जनाभ्यः प्राप्तः सम्मानः (अन्येभ्यः सम्मानः)

प्रथमरूपेण व्यक्तिः of desire अस्मिन् स्पर्धायाः इच्छा, आत्मविश्वासः, व्यक्तिगतशक्तिः, उपलब्धिः, स्वातन्त्र्यं च इत्यादीनि मूल्यानि सन्ति । अस्मिन् व्यक्तिः स्वस्य सामर्थ्यं का अस्ति, कथं कार्याणि कर्तुं शक्नोति, जीवनस्य आव्हानानि कथं स्वीकुर्वितुं शक्नोति इति अनुभवितुम् इच्छति येन तस्य आत्मसम्मानः वर्धते

आवश्यकतायाः द्वितीयं रूपं परेभ्यः प्राप्तं प्रतिष्ठा, परेभ्यः अनुमोदनं, ध्यानं, स्वस्थानं यशः इत्यादयः । सत्कार्यं कृत्वा प्रतिष्ठां प्राप्तुम् इच्छति । तस्य कृतं सत्कार्यं प्रशंसितमिति कामयते इत्यर्थः । मास्लो इत्यस्य मते प्रतिष्ठायाः आत्मसम्मानस्य च आवश्यकता सम्बन्धस्य प्रेमस्य च आवश्यकतायाः अनन्तरं भवति । आत्मसम्मानः अथवा आत्मसन्तुष्टिः व्यक्तिं आत्मयोग्यतायां, आत्मविश्वासे, शक्तिक्षमतायां, प्रशंसायां च तस्य उपयोगितायाः भावनां मनोवृत्तिं च प्रदाति, यत् तस्य व्यक्तित्वविकासे सहायकं भवति प्रत्युत यदि एताः आवश्यकताः न पूर्यन्ते तर्हि व्यक्तिस्य मध्ये हीनता, दुर्बलता, असहायता, विसंगतिः इत्यादयः मनोवृत्तयः विकसिताः भवन्ति ।

5. संज्ञानात्मक आवश्यकताएँ (संज्ञानात्मक आवश्यकताएँ)

जिम्बार्दो (1985) इत्यस्य मते मास्लो इत्यनेन आवश्यकतानां पदानुक्रमे एतां आवश्यकतां पञ्चमस्थाने स्थापिता। यदा उपर्युक्तचतुर्णां पदानाम् आवश्यकताः कस्यचित् व्यक्तिस्य पूर्तिः भवति तदा व्यक्तिः संज्ञानात्मकानि आवश्यकतानि प्रति गच्छति । अस्मिन् ज्ञानलाभस्य, परबोधस्य, नवीनतालाभस्य च इच्छा वर्धते। सः अन्येषां अवगन्तुं प्रयतते, सः स्वस्य अन्यघटनानां च उच्चस्तरस्य ज्ञानस्य विश्लेषणं कर्तुम् इच्छति।

6. सौन्दर्य-आवश्यकता (सौन्दर्य-आवश्यकता)

अस्य पदानुक्रमस्य आवश्यकतायां व्यक्तिस्य प्राकृतिकं मानवीयं च सौन्दर्यं प्रति समर्पितं भवितुं इच्छा भवति। सः समाजस्य विकासाय, उत्तमाय च समर्पितः अस्ति । आर्थिकसुरक्षा, प्रशंसा-स्तर, प्रतिष्ठा, पौरुषं च न तु न्यायं, सत्यं, सद्भावं, सौन्दर्यं च इत्यादीन् आकांक्षन्ति। एताः आवश्यकताः मेटा-प्रेरितानां अथवा मेटा-आवश्यकतानां अथवा सम्भाव्यप्रेरणायाः (Meta Needs or B' Needs) इत्यस्य अन्तर्गतं आगच्छन्ति ।

7. आत्मसाक्षात्कारस्य आत्मसिद्धेः वा आवश्यकता (Self-actualization Needs)

यदा कस्यचित् व्यक्तिस्य उपर्युक्तषट्पदानां आवश्यकताः पूर्णाः भवन्ति तदा तस्मिन् आत्मसिद्धेः आवश्यकता उत्पद्यते। एतादृशस्य आवश्यकतायाः परिभाषां कुर्वन् मास्लो इत्यनेन उक्तं यत् आत्म-वास्तविकीकरणस्य अथवा आत्म-वास्तविकीकरणस्य लक्षणं व्यक्तिस्य सर्वोत्तम-इच्छाम् अभिव्यञ्जयति । एषा आवश्यकता तस्य प्राप्तानां विशिष्टगुणानां लक्षणानां च कारणेन भवति । एषा कामना मनुष्यः यत् भवितुम् इच्छति तत् करोति । एतेन कामना मनुष्यः स्वस्य उन्नतिं कर्तुं प्रयतते । अस्मिन् आवश्यकतायां व्यक्तिः स्वस्य सार्थकं उद्देश्यं निर्माय तत् प्राप्तुं प्रयतते, स्वस्य सामर्थ्यस्य मूल्याङ्कनं करोति ।

8. पारमार्थिकतायाः अथवा आध्यात्मिकतायाः आवश्यकता (Transcendence Needs)

मास्लो इत्यस्य मते यदा कस्यचित् व्यक्तिस्य आत्मसिद्धेः आवश्यकता पूर्णा भवति तदा तस्मिन् आध्यात्मिक आवश्यकता उत्पद्यते। सः प्रकृतेः अतीव समीपं भवितुं इच्छति। सः दिव्यस्य साक्षी भवितुम् इच्छति, प्रकृतेः रहस्यं ज्ञातुम् इच्छति। सः समाधिस्थः भवितुम् इच्छति। सः परमशान्तिं प्राप्तुं प्रयतते। एतस्याः आवश्यकतायाः प्राप्तौ पूर्वलिखिताः सर्वे आवश्यकताः गौणाः भवन्ति । अस्मिन् परिस्थितौ व्यक्तिः स्वस्य चैतन्यस्तरं विस्तारयितुम् इच्छति, जगतः अथवा जगतः रहस्यं ज्ञातुम् इच्छति । एवं प्रकारेण व्यक्तिस्य व्यवहारं व्यक्तित्वं च अवगन्तुं मास्लो इत्यनेन उपर्युक्तानि आवश्यकतानां अष्टपदानि कथितानि । प्रत्येकस्य पदस्य वा सोपानस्य वा आवश्यकतां पूरयित्वा परस्य पदस्य आवश्यकतां प्राप्नोति । एषः एव तस्य व्यक्तित्वविकासस्य क्रमः अपि अस्ति । मास्लो इत्यस्य मते प्रत्येकस्य सीढ्याः वा सोपानस्य वा आवश्यकताः सहजाः सन्ति, न तु शिक्षिताः । एते व्यक्तिस्य पारिवारिकमूल्यानां सांस्कृतिकमूल्यानां च अनुसारं प्रकटिताः भवन्ति । एतेषां आवश्यकतानां दमनं, तेषां अपूर्णता वा तेषां कुण्ठनं वा व्यक्तिस्य व्यवहारे असामान्यतां जनयति । यथा - यदा प्रेमस्य आवश्यकताः कुण्ठिताः भवन्ति तदा कस्यचित् व्यक्तिस्य आक्रामकः, यौनविकृतः च व्यवहारः विकसितः भवति ।

दोषपूर्णप्रेरणा तथा वृद्धिप्रेरणा (Deficient Motivation and Growth Motivation) == सम्पादयतु

मास्लो इत्यनेन प्रेरणायाः क्रमिकपदं मुख्यतया द्वयोः भागयोः विभक्तम् अस्ति। एतौ भागौ दोषपूर्णप्रेरणा (Deficient Motives or 'D' Motives) तथा वृद्धिप्रेरणा (Growth motives) इति । वृद्धि-ड्राइव्-इत्येतत् मास्लो-द्वारा मेटा-नीड्स अथवा सम्भाव्य-ड्राइव् (Meta Needs or Being or B. Needs) इति परिभाषितम् अस्ति । शारीरिक-जैविक-आवश्यकता इत्यादिषु दोषपूर्णप्रेरणासु, येषु क्षुधा, तृष्णा, यौनसम्बन्धः च मुख्या आवश्यकताः भवन्ति । तथैव सुरक्षा-आवश्यकतानां पूर्तिः तथा सम्बद्धतायाः प्रेम-आवश्यकतानां च पूर्तिः आवश्यकी भवति।वृद्धिप्रेरणाः (वृद्धिप्रेरणाः), यस्य मास्लोवः मेटा-आवश्यकता वा सम्भाव्यप्रेरणा (मेटा आवश्यकताः वा भवितुं वा 'B' आवश्यकताः) इति आह्वयति स्म यथा परिभाषितम् in, व्यक्तिस्य उद्देश्यं भवति यत् सः स्वस्य अनुभवान् वर्धयितुं शक्नोति येन सः जीवने आनन्दं प्राप्तुं शक्नोति। यद्यपि एताः प्रेरणानि दोषपूर्णप्रेरणानां संशोधनं न कुर्वन्ति तथापि ते अस्मान् वास्तविकहर्षस्य परिचयं कुर्वन्ति । पर-प्रेरिताः जनाः सत्यं, न्यायं, सौन्दर्यं, सिद्धि, प्रकृतेः समीपस्थं, सद्भावं च भक्ताः भवन्ति। ते प्रशंसा, प्रतिष्ठा, आर्थिकसुरक्षा, वर्चस्वं, पौरुषं च न तु न्यायं, सत्यं, सद्भावं इत्यादीन् आकांक्षन्ति। व्यक्तिगतस्वार्थविहीनाः सत्याः सद्गुणाः ।

सारांशः सम्पादयतु

मनोवैज्ञानिकाः शताब्दशः कस्यचित् व्यक्तिस्य व्यक्तित्वं ज्ञातुं प्रयतन्ते । व्यक्तिं भिन्नवर्गेषु स्थापयित्वा व्यक्तित्वस्य अध्ययनस्य प्रयासः कृतः । हिप्पोक्रेटिस् शरीरस्य रसस्य आधारेण व्यक्तिस्य व्यक्तित्वं चतुर्धा विभजति स्म । एतेषु चतुर्षु यस्य शरीरस्य प्राधान्यं पुरुषे तदनुसारेण च तस्य मनःवृत्तिः। तथा भारते अपि आयुर्वेदे वात-कफ-पित्त-आधारेण मनुष्यस्य मनसः स्वरूपं वर्णितम्। श्रीमद्भागद्गीतायां अपि सत्, राज, ताम इति गुणत्रयस्य आधारेण व्यक्तिस्य व्यक्तित्वस्य वर्गीकरणं कृतम् अस्ति । अनेकाः पाश्चात्यमनोवैज्ञानिकाः अपि भिन्न-भिन्न-सिद्धान्तैः व्यक्तित्वस्य अध्ययनं कर्तुं प्रयतन्ते स्म, यथा क्रेत्स्मेर् (1925) इत्यनेन शरीरस्य रचनायाः आधारेण चत्वारः प्रमुखाः प्रकाराः दत्ताः - 1. एथलेटिक-प्रकारः (एथलेटिक-प्रकारः) 2. स्किनी-प्रकारः [ @( Asthenic Type) 3. Tundil Type (Pyknic Type) 4. मिश्रितशरीरप्रकारः (Dysplastic Type), Sheldon (1942 ) इत्यनेन घटकानां आधारेण व्यक्तिनां वर्गीकरणं निम्नलिखितत्रिषु वर्गेषु कृतम् अस्ति –

1. स्थूल या गोलाकार या अंतरंग शिरः (Endomorphic or Viscerotonic)

2. मध्यम या आयताकार या शरीर सिर (Mesomorphic or Somatonic)

3. लम्बा या लम्बी मस्तिष्क शिरः (Ectomorphic or Cerebrotonic)

प्रो. गोर्डन् डब्ल्यू आल्पोर्ट् इत्यनेन व्यक्तित्वस्य अवगमनाय "व्यक्तित्वस्य लक्षणसिद्धान्तः" प्रस्तावितः । विनयगुणाः प्रत्येकस्य व्यक्तिस्य जीवने अत्यावश्यकाः सन्ति, ये न दृश्यन्ते, परन्तु ते मनोदैहिकसृष्टिः एव । साक्षात् द्रष्टुं न शक्यन्ते किन्तु व्यवहारस्य निरन्तरतायाः अनुमानं कर्तुं शक्यन्ते ।

ऑलपोर्ट् इत्यनेन त्रयः प्रकाराः गुणाः विचारिताः - 1. मूलभूताः गुणाः 2. केन्द्रीयगुणाः 3. गौणगुणाः। एते त्रयः प्रकाराः गुणाः व्यक्तिस्य व्यवहारं निर्धारयति इति व्यक्तित्वस्य संरचनां भवन्ति । आल्पोर्ट् इत्यनेन व्यक्तित्वसंरचना पर्यावरणस्य परिस्थितेः अपेक्षया व्यक्तिस्य व्यवहारस्य उत्तरदायी इति मन्यते स्म ।  

External links सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु