यत् यन्त्रं वायुं वीजयति तत् व्यजनम् । विद्युच्छक्त्या कार्यं करोति एतत् यन्त्रम् । एतस्मिन् विभागद्वयं विद्यते । प्रथमं शीतवायुं वीजयति तदेकं विधम् । उष्णवायुं वीजयति पुनरन्यत् विधं यन्त्रम् । एकस्मिन् काले एतत् यन्त्रं नासीदेव । परम् अद्य यत्रकुत्रापि भवतु तत्र व्यजनं दृश्यते । पूर्वं तु वायुवीजनार्थं चामरादिकम् उपयुज्यते स्म । अद्य तु सर्वत्र एतत् यन्त्रं दरीदृश्यते । प्रथमं तु एतं यन्त्रं गृहेषु कार्यालयेषु उपयुज्यते स्म । अधुना तु लोकयानेषु चतुश्चक्रिकासु सर्वत्र शीतकव्यजनं भवति । पूर्वं तु तन्त्रज्ञानं न वर्धितमासीत् परन्तु अद्य तन्त्रज्ञानस्य कारणतः बहूनि विन्यासयुक्तानि व्यजनानि तत्रापि अत्याधुनिकानि च आगच्छन्तः सन्ति ।

व्यजनम्
व्यजनं आदिमकाले

अन्यानि चित्राणि सम्पादयतु

 
 
उष्णकव्यजनम्
 
शीतकव्यजनम्

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=व्यजनम्&oldid=480997" इत्यस्माद् प्रतिप्राप्तम्