व्यावहारिकं मनोविज्ञानम्

व्यावहारिकं मनोविज्ञानं मनोविज्ञानविषये चिन्तनस्य अपरं मार्गं प्रयच्छति। पोफेन् बर्गरस्य मते "अनुप्रयुक्तमनोविज्ञानस्य उद्देश्यं भिन्नप्रकारस्य क्षमताभिः क्षमताभिः च युक्तानां व्यक्तिनां प्रशिक्षणं भवति तथा च तेषां परिवेशस्य चयनं नियन्त्रणं च कृत्वा तेषां कार्येषु समायोजनं करणीयम्, एतादृशेन प्रकारेण यत्, ते अधिकतमं सामाजिकं व्यक्तिगतं च सुखं सन्तुष्टिं च प्राप्तुं शक्नुवन्ति।"

अन्येषां मनोवैज्ञानिकानां मते स्वस्य वा अन्यस्य वा व्यवहारस्य व्यवहारस्य वा व्यावहारिकसमस्यानां च अध्ययनं आवश्यकतानुसारं वांछितपरिवर्तनं आनयितुं व्यावहारिकमनोविज्ञानं कथ्यते।

अनुप्रयुक्तमनोविज्ञानस्य क्षेत्राणि सम्पादयतु

सम्प्रति अनुप्रयुक्तमनोविज्ञानस्य क्षेत्रं समानरूपेण वर्धमानम् अस्ति। यत्र प्रत्येकस्मिन् क्षेत्रे मानवजीवने मनोवैज्ञानिकसिद्धान्ताः प्रयोक्तुं शक्यन्ते, तत्र प्रयुक्तमनोविज्ञानस्य क्षेत्रमपि अस्ति । अतः व्यावहारिकमनोविज्ञानस्य क्षेत्रं बहु विस्तृतं विस्तृतं च अस्ति, परन्तु तस्य क्षेत्रं निम्नलिखितमुख्यभागेषु विभक्तुं शक्यते-

1. मानसिक स्वच्छता एवं चिकित्सा

2. सामाजिक समस्याएँ

3. शिक्षा

4. परामर्श एवं मार्गदर्शन

5. उद्योगः व्यापारः च

6. सेवासु वा कार्येषु चयनम्

7. अपराधनिवारणम्

8. सेनाक्षेत्रम्

9. राजनैतिक क्षेत्र

10. विश्वशान्तिः

11. लिंग-शिक्षा

12. क्रीडाक्षेत्रम्

13. अन्तरिक्ष मनोविज्ञान

1. मानसिक स्वच्छता एवं चिकित्सा सम्पादयतु

मानसिकस्वास्थ्यं चिकित्सा च अनुप्रयुक्तमनोविज्ञानस्य महत्त्वपूर्णः क्षेत्रः अस्ति। अस्मिन् क्षेत्रे नैदानिकमनोविज्ञानं व्यक्तिनां असामान्यव्यवहारसम्बद्धानां समस्यानां अवगमने, तेषां कारणानि ज्ञातुं, तेषां समाधानं कृत्वा व्यक्तिस्य वातावरणं अनुकूलं कर्तुं च सहायकं भवति मानसिकस्वास्थ्यं कथं निर्वाहयितुं शक्यते इति विषये विविधाः उपायाः, युक्तयः च अन्वेषिताः भवन्ति, तस्य सूचना च जनानां कृते दीयते ।

मनोवैज्ञानिकानां हस्तक्षेपात् पूर्वं मानसिकविक्षिप्तजनानाम् उपरि अमानवीयव्यवहारः, अत्याचारः च भूतनिष्कासकानां कृते क्रियमाणाः आसन्। मानसिकविक्षिप्ताः शृङ्खलाबद्धाः पिहितस्थानेषु स्थापिताः आसन् । मनोवैज्ञानिकाः एतादृशानां मानसिकविक्षिप्तानाम् शृङ्खलां छित्त्वा मानसिकरोगाणां कारणानां विश्लेषणं कृत्वा तेषां चिकित्सां आरब्धवन्तः । अद्यत्वे प्रत्येकस्मिन् व्यवस्थिते विकसिते च मानसिकचिकित्सालये एतादृशानां जनानां चिकित्सा भवति । हिस्टीरिया, मनोविकारः, मनोविकारः, सिजोफ्रेनिया इत्यादीनां केषाञ्चन मानसिकरोगाणां विषये महतीः दुर्भावनाः आसन् । एते रोगिणः दुष्टात्मना प्रभाविताः इति जनाः मन्यन्ते स्म । बहवः मनोरोगिणः डाकिन्याः वा डाकिन्याः वा इति मन्यन्ते स्म, तेषु अनेकविधाः अत्याचाराः क्रियन्ते स्म । मनोवैज्ञानिकाः एतेषां मानसिकरोगाणां कारणानां विश्लेषणं कृत्वा कारणानि ज्ञात्वा मानसिकरोगाणां सफलतया चिकित्सां कृतवन्तः । फ्रायड्, जङ्ग, एडलर इत्यादयः मनोविश्लेषकाः अस्मिन् क्षेत्रे महत्त्वपूर्णानि आविष्काराः कृतवन्तः । मनोवैज्ञानिकाः आविष्कृतवन्तः यत् मनसः शरीरस्य च मध्ये निकटः सम्बन्धः अस्ति । अतः शारीरिकरोगैः सह रोगिणां मानसिकरोगाः अपि भवन्ति । आधुनिकवैद्याः मनोवैज्ञानिकानां मनोचिकित्सकानाम् च साहाय्यं गृह्णन्ति अनेकेषां शारीरिकरोगाणां चिकित्सां कर्तुं । बहवः विद्वांसः मतं यत् यदि मानवीयप्रवृत्तयः मानसिकप्रक्रियाः च सम्यक् सम्यक् च अवगता भवन्ति तर्हि ९५% रोगिणः केवलं सुझावेन एव चिकित्सिताः भवितुम् अर्हन्ति

मानसिक-स्वास्थ्य-वर्धने योगः योगेन (ध्यानं - योगस्य विशेषपद्धतयः यथा - भावातीत-ध्यानं, प्रेक्षाध्यानं, विपश्चना, अष्टाङ्गयोगश्च) मानसिक-स्वास्थ्यं, शारीरिकस्वास्थ्यं च उत्तमं कर्तुं शक्यते। ध्यानेन योगेन च मानसिकरोगाणां चिकित्सा अपि कर्तुं शक्यते । अस्मिन् क्षेत्रे मनोवैज्ञानिकैः अनेकानि शोधकार्यं कृतानि सन्ति, निरन्तरं च प्रचलन्ति । अनुप्रयुक्तमनोविज्ञानस्य मानसिकस्वास्थ्यक्षेत्रे चिकित्साक्षेत्रे अपि योगमनोविज्ञानस्य महत्त्वपूर्णं योगदानम् अस्ति । यथा पूर्वोक्तं ध्यानविशेषविधिना योगासनानां च मानसिकं शारीरिकं च स्वास्थ्यं निर्वाहयितुं शक्यते । योगमनोविज्ञानद्वारा सम्पूर्णयोगशिक्षणेन स्वास्थ्ये सुधारः, निर्वाहः च कर्तुं शक्यते।

2. सामाजिक समस्याएँ सम्पादयतु

सामाजिकसमस्यानां समाधानं कृत्वा सम्यक् स्वस्थसमाजस्य निर्माणे अपि व्यावहारिकमनोविज्ञानस्य महत्त्वपूर्णं योगदानम् अस्ति। समाजस्य समृद्धीकरणे, तस्य प्रगतिः निर्वाहयितुम् अपि व्यावहारिकमनोविज्ञानं उपयोगी सिद्धम् अभवत् । समाजस्य व्यक्तिनां सम्यक् अनुकूलनार्थमपि अस्य उपयोगः भवति । जातिभेदसमस्या, रूढिवादी मानसिकता, दहेजव्यवस्था, कुपोषण, बालविवाह इत्यादीनां दहनसमस्यानां उपरि अनुप्रयुक्तमनोविज्ञानस्य उपयोगः भवति । सामाजिकसेवासु, सामाजिकशिक्षासु, समाजकल्याणेषु च अनुप्रयुक्तमनोविज्ञानस्य उपयोगः भवति । मनोवैज्ञानिकसर्वक्षणानाम् आधारेण जनहितं ज्ञात्वा तस्य अवगमनाय, अनुकूलसूचनानि दातुं, तस्य उन्नतिं च कर्तुं प्रयत्नः क्रियते । पाश्चात्यदेशेषु वर्णभेदस्य समस्याः, समाजे जातिवादस्य च समस्याः, जातिभेदस्य समस्याः अपि मनोवैज्ञानिकाः सन्ति । एतेषां सर्वेषां समाधानं प्रयुक्तमनोविज्ञानेन भवति।

समाजः सामाजिकसम्बन्धस्य व्यवस्था अस्ति तथा च समाजः तदा एव कुशलः तिष्ठति यदा एते सामाजिकसम्बन्धाः सम्यक् भवन्ति। एतेषु विकारः सामाजिकसमस्यां जनयति । सामाजिकसम्बन्धाः मानवानाम् प्रवृत्ति-भावना-आदीनां परस्पर-समायोजने आश्रिताः भवन्ति । वस्तुतः सामाजिकसमस्याः एव अस्य समायोजनस्य समस्याः सन्ति । एतेषां समाधानार्थं मनोवैज्ञानिकपद्धतीनां अपि उपयोगः भवति ।

3. शिक्षा सम्पादयतु

वर्तमानकाले शिक्षाक्षेत्रे मनोविज्ञानस्य व्यवहारः वर्धमानः अस्ति। मनोविज्ञानेन शिक्षाक्षेत्रे क्रान्तिः कृता अस्ति । शिक्षामनोविज्ञानं स्वतन्त्रविषयं जातम्। शिक्षाक्षेत्रस्य समस्यानां विषये तथा च प्रतीतिः, स्मृतिः, चिन्तनं, तर्कः इत्यादयः अनेकाः मानसिकप्रक्रियाः विषये अनुसन्धानं मनोवैज्ञानिकं च नियमाः आविष्कृताः सन्ति। बालकानां रुचिनुसारं पाठ्यक्रमाः निर्मातुं प्रयत्नाः क्रियन्ते। बालानाम् रुचिः, क्षमता, सर्वतोमुखी व्यक्तित्वं च विकसितुं विविधाः शोधकार्यं कृतम् अस्ति । शिक्षाप्रदानस्य उत्तमाः पद्धतयः शैक्षिकमनोविज्ञानेन आविष्कृताः सन्ति। शिक्षकाणां समुचितप्रशिक्षणं दत्त्वा तेषां कुशलीकरणे शिक्षामनोविज्ञानस्य महत्त्वपूर्णा भूमिका अस्ति। बालकेषु अनुशासनं कथं प्रवर्तयितव्यं, स्वस्थाभ्यासाः कथं प्रवर्तयितव्याः, दुष्टाभ्यासात् कथं मुक्तिः करणीयः, तेषां विविधक्षमतानां सर्वोत्तमविकासः कथं करणीयः इति च एतत् शिक्षामनोविज्ञानस्य अन्तर्गतम् अपि क्रियते। अस्मिन् क्षेत्रे मनोवैज्ञानिकाः योग्यतां मानसिकपरीक्षां च कृत्वा छात्राणां अध्ययनविषयाणां निर्धारणे सहायतां कुर्वन्ति । बालस्य सर्वतोमुखी विकासः कथं कर्तुं शक्यते, बालकं किं पाठयितव्यं, कदा पाठयितव्यं कथं पाठयितव्यमिति एताः सम्भावनाः अपि अन्वेषिताः सन्ति। मनोवैज्ञानिकसूचनानाम् आधारेण पाठ्यक्रमेषु सुधारः, छात्रेषु विविधकार्यक्रमेषु प्रबन्धनं च, शिक्षक-छात्रसम्बन्धः, शिक्षाव्यवस्था इत्यादयः अपि अध्ययनं कृत्वा एतेषु वांछितसुधाराः क्रियन्ते।

उच्चशिक्षायाः विषयचयनार्थं तथा च शिक्षासमाप्तेः अनन्तरं व्यवसायचयनार्थं मनोवैज्ञानिकाः परामर्शं मार्गदर्शनं च ददति, यस्मात् कारणात् छात्रेषु विक्षेपस्य सम्भावना न्यूना भवति। क्षमता, योग्यता, बुद्धिः, कार्यं कर्तुं क्षमता च आधारीकृत्य छात्राणां कृते उपयुक्तरोजगारस्य सल्लाहः दीयते। यतः छात्रः अग्रे गत्वा समाजस्य प्रौढः नागरिकः भवति, तस्मात् सामाजिकदोषेभ्यः, दुष्टेभ्यः च दूरं स्थातुं प्रेरणा, शिक्षा च दीयते ।

छात्रान् मादकद्रव्याणां सेवनेन यत् हानिः भवति तस्य विषये अपि अवगतं क्रियते येन ते भविष्ये व्यसनमुक्ताः आदर्शव्यक्तिः भवितुम् अर्हन्ति। सम्प्रति अस्माकं देशस्य बालकानां उपरि मीडियाद्वारा, पाश्चात्यसंस्कृत्या आक्रमणं क्रियते, यस्य कारणात् बालकेषु विद्यालयात् पलायनम् (पलायनव्यवहारः), मादकद्रव्याणां सेवनम् इत्यादयः अन्ये असामाजिकव्यवहाराः यथा चोरी इत्यादयः। एतेषां सर्वेषां चिकित्सा मनोवैज्ञानिकैः व्यावहारिकमनोविज्ञानस्य अन्तर्गतं भवति, समाधानं च क्रियते ।

4. परामर्शः, मार्गदर्शनञ्च सम्पादयतु

वर्तमानकाले मनुष्यस्य जीवनं संघर्षं जातम्। व्यक्तिभ्यः अपारस्पर्धायाः सामना कर्तव्यः भवति । शिक्षितानां जनानां मध्ये अपि बेरोजगारी व्याप्ता अस्ति। गलत् व्यवसायस्य चयनस्य समस्या सर्वत्र वर्तते । बेरोजगारानाम् अपेक्षया अत्यल्पानि कार्याणि सन्ति, येन बेरोजगारानाम् मध्ये विग्रहः, तनावः च भवति । शिक्षिताः जनाः अपि व्यापारे गत्वा कार्याणां पश्चात् धावितुं न इच्छन्ति। एतेषु अधिकांशः जनाः किं कार्यं कर्तुं शक्नुवन्ति, किं कार्यं कर्तुं क्षमता अस्ति इति अपि न अवगच्छन्ति । एतादृशाः जनाः एतादृशान् व्यवसायान् चिन्वन्ति ये तेषां कृते अनुकूलाः न सन्ति, ते च दीर्घकालं यावत् असफलाः भवन्ति । अतः विकासशीलदेशेषु मनोवैज्ञानिकपरीक्षायाः साहाय्येन परामर्शदातारः मनोवैज्ञानिकाः च जनान् स्वस्य व्यवसायस्य निर्णयं कर्तुं सल्लाहं ददति । एतादृशाः मनोवैज्ञानिकसेवाः विद्यालयेषु, महाविद्यालयेषु, विश्वविद्यालयेषु अपि च मनोवैज्ञानिकानां साहाय्येन रोजगारविनिमयेषु अपि प्रदत्ताः भवन्ति ।

योग्यजनानाम् कृते योग्यस्य कार्यस्य चयनं (Business Selection) तथा च समीचीनकार्यस्य कृते योग्यस्य व्यक्तिस्य चयनं (Employee Selection) अपि मनोविज्ञानस्य साहाय्येन भवति। व्यापारे समस्यानां बाधानां च समाधानं मनोवैज्ञानिकपद्धत्या अपि भवति । व्यावसायिकमार्गदर्शनस्य अतिरिक्तं मनोवैज्ञानिकः व्यक्तिगत-घरेलुसमस्यानां समाधानं कर्तुं अपि सल्लाहं ददाति । जनानां एतादृशपरामर्शस्य आवश्यकता भवति एव, तेषां समस्याः परामर्शद्वारा एव निराकृताः भवन्ति। मनोवैज्ञानिकपरामर्शः अपि व्यक्तिस्य स्वस्य दुर्व्यवहारस्य, तस्य पुत्र-पुत्रीयाः वा कस्यचित् परिवारस्य सदस्यस्य वा असमायोजनस्य समस्यायाः कृते अपि गृह्यते मनोवैज्ञानिकपरामर्शद्वारा व्यक्तिः स्वस्य परिवारस्य सदस्यस्य व्यवहारे इष्टं सुधारं आनयन् स्वस्य परिवारस्य सदस्यानां च प्रगतिम् कर्तुं शक्नोति ।

5. उद्योगः व्यापारः च सम्पादयतु

उद्योगं व्यापारं च वैज्ञानिकस्तरं प्रति आनयितुं आधुनिकीकरणे च मनोविज्ञानस्य महती भूमिका अस्ति। औद्योगिकक्षेत्रेषु मनोविज्ञानेन उद्योगानां सम्यक् स्थापना, तेषां आधुनिकीकरणं, कर्मचारिणां चयनं, यन्त्राणां चयनं, प्रबन्धनस्य सम्यक्करणं च कर्तुं बहु साहाय्यं कृतम् अस्ति अस्य अध्ययनार्थं औद्योगिकमनोविज्ञानम्, संगठनात्मकमनोविज्ञानम् इत्यादयः मनोविज्ञानस्य शाखाः स्थापिताः सन्ति ।

औद्योगिकमनोविज्ञानम् उद्योगस्य उत्पादनसमस्या, यन्त्राणां समस्या, कर्मचारिणां समस्या इत्यादीनां अध्ययनं करोति यदा संगठनमनोविज्ञानं विशेषतया उद्योगस्य प्रबन्धनस्य अध्ययनं करोति। आधुनिकयुगे यत्र सम्पूर्णे विश्वे उद्योगस्य आर्थिकोदारीकरणस्य च प्राथमिकता भवति, तत्र व्यापारक्षेत्रे अपि महत् परिवर्तनं भवति एतादृशे परिस्थितौ औद्योगिकमनोविज्ञानस्य, संगठनमनोविज्ञानस्य च महत्त्वं अधिकं वर्धते ।

औद्योगिकमनोविज्ञानस्य अध्ययनं भवति यत् न्यूनतमेन मूल्येन अधिकतमगुणवत्तायाः उत्पादनं कथं कर्तुं शक्यते। एतदतिरिक्तं कर्मचारिणां व्यक्तिगतसमस्यानां, कर्मचारिणां औद्योगिकसमस्यानां, कर्मचारिणां चयनसमस्यानां, कर्मचारिणां कार्यस्य स्थितिः, कर्मचारिणां मनोबलं, कर्मचारिणां प्रशिक्षणं, कारखानेषु यन्त्राणां स्थितिः इत्यादीनां समस्यानां अपि अध्ययनं करोति । एताः सर्वाः समस्याः अध्ययनं कृत्वा मनोवैज्ञानिकः उद्योगस्य, कर्मचारिणां च हिताय समाधानं सूचयति । एतदतिरिक्तं कारखानानां उद्योगानां च अनेकाः समस्याः यथा यन्त्रेषु सुधारः, कार्यविधिः, कार्यसमयस्य विश्रामसमयस्य च वितरणं, थकान-बोरता-निवारणस्य उपायाः, वेतन-वेतन-निर्धारणं, स्वस्थ-कार्य-स्थितयः इत्यादयः अनेकाः समस्याः उत्पन्नाः सन्ति।मनोवैज्ञानिकाः एतत् अपि कर्तुं बहु साहाय्यं कुर्वन्तु। कारखानेषु दुर्घटनानिवारणसम्बद्धाः मनोवैज्ञानिकाः सुझावाः अपि दत्ताः सन्ति । मनोविज्ञानेन तालाबन्दीसमस्यानां समाधानं कर्तुं, श्रमिकाणां वा कर्मचारिणां प्रबन्धकानां च मध्ये भेदं दूरीकर्तुं बहु साहाय्यं कृतम् अस्ति। कर्मचारिणां सजगता, रुचिः, योग्यता, बुद्धिः, विशेषक्षमता च विविधपरीक्षाभिः परीक्षादिभिः च परीक्षिता भवति ।

उद्योगस्य उत्पादन, वितरण, आदान-प्रदान इत्यादिषु सर्वेषु क्षेत्रेषु मनोविज्ञानस्य उपयोगः भवति। उत्पादन-विक्रय-विज्ञापन-आदीनां उपभोक्तृणां मनोवैज्ञानिक-अध्ययनं भवति । उपभोक्त्रे कीदृशाः वस्तूनि रोचन्ते, तानि वस्तूनि कथं विक्रीयन्ते, उत्पादनस्य गुणवत्ता कथं वर्धयितुं शक्यते, विज्ञापनस्य काः पद्धतयः सफलाः भवितुम् अर्हन्ति इत्यादयः एतेषां सर्वेषां प्रश्नानां मनोवैज्ञानिकसमाधानं सुच्यते व्यापारक्षेत्रे, शेयरबजारे च मनोवैज्ञानिकप्रभावाः दृश्यन्ते ।

6. सेवासु वा कार्येषु चयनम् सम्पादयतु

सम्प्रति प्रायः सर्वेषु देशेषु सर्वेषु प्रकारेषु सर्वकारीय-गैर-सरकारी-कार्येषु वा सेवासु वा चयनार्थं मनोवैज्ञानिकानां मनोवैज्ञानिकपरीक्षाणां च साहाय्यं गृह्यते मनोवैज्ञानिकानां मनोवैज्ञानिकपरीक्षाणां परीक्षाणां च आधारेण लोकसेवाआयोगः, लोकसेवाआयोगः इत्यादिभिः भर्तीसंस्थाः, भवेत् ते सरकारी वा गैरसरकारी वा, कर्मचारिणः चयनं कुर्वन्ति। सेनायां अपि भूमि-वायु-जल-सेवानां योग्यपरीक्षाणां माध्यमेन योग्यस्य व्यक्तिस्य चयनं भवति । एतानि योग्यतापरीक्षाः वस्तुतः मनोवैज्ञानिकपरीक्षाः एव सन्ति । द्वितीयविश्वयुद्धकाले सेनायाः नियुक्त्यर्थं सेना आल्फा, आर्मी बीटा च मनोवैज्ञानिकपरीक्षाः निर्मिताः । अधिकारिणां चयनार्थं सेना-आल्फा-परीक्षायाः उपयोगः कृतः, साधारणसैनिकानाम् चयनार्थं सेना-बीटा-परीक्षायाः उपयोगः च कृतः । यन्त्राणां संचालनाय उपयुक्तानां श्रमिकाणां चयनार्थं कारखानेषु मनोवैज्ञानिकपरीक्षाणां उपयोगः अपि भवति । गैरसरकारीसंस्थाः अपि मनोवैज्ञानिकरूपेण स्वकर्मचारिणः चयनं कुर्वन्ति । आधुनिकयुगे यत्र नूतनानां प्रौद्योगिकीनां उपयोगः वर्धमानः अस्ति तत्र तेषां संचालनाय चयनितकर्मचारिणः नियुक्ताः भवन्ति । एतेषां कर्मचारिणां चयनं मनोवैज्ञानिकपद्धत्या भवति। एवं वयं पश्यामः यत् कार्येषु चयनार्थं व्यावहारिकमनोविज्ञानस्य महत् महत्त्वम् अस्ति।

7. अपराधनिवारणम् सम्पादयतु

अपराधानां अपराधिनां च निवारणे मनोविज्ञानेन बहु साहाय्यं कृतम्। वर्धमानजनसंख्या, बेरोजगारी च समाजे अपराधिनां अपराधानां च संख्या अपि वर्धिता अस्ति । मनोविज्ञानस्य अनुसारं अपराधिनः दण्डस्य स्थाने तस्य दोषान् अवगत्य तेषु सुधारं कर्तुं प्रयत्नाः क्रियन्ते । अपराधिनां मानसिकतां परिवर्तयितुं प्रयत्नाः क्रियन्ते येन ते अपराधं कर्तुं न शक्नुवन्ति। अपराधिनां सुधारस्य दिशि नित्यं नूतनाः प्रयोगाः क्रियन्ते । मुक्तकारागाराः, सुधारगृहाणि, परिवीक्षागृहाणि, किशोरसुधारगृहाणि इत्यादयः अस्य परिणामः एव । एवं प्रकारेण मनोविज्ञानस्य प्रभावात् अपराधिनां प्रति दुराचारः स्थगितः अस्ति, तेषां सुधारः अपि भवति ।

बाल-किशोर-अपराधिषु सुधारार्थं बहवः मनोवैज्ञानिकाः उपायाः अपि स्वीक्रियन्ते। किशोर-अपराधिनां जीवन-वातावरणे, परिस्थितौ च परिवर्तनं आनेतुं मनोवैज्ञानिक-प्रयत्नाः क्रियन्ते । मनोविज्ञानेन स्वस्य शोधकार्य्येषु सिद्धं कृतं यत् अपराधिनः अपराधानां उत्तरदायी एकः एव नास्ति, अपितु तस्य परिस्थितयः, तस्य परिवेशः, समाजः च अपराधस्य उत्तरदायी भवति। अतः मनोविज्ञानं एतेषां सर्वेषां चिकित्सां कर्तुं प्रयतते। लघुबालानां मादकद्रव्याणां तस्करी, सेवनं च बालकानां अपराधः नास्ति, परन्तु तेषां समाजः, तेषां परिवेशः, परिस्थितयः च एतत् कार्यं कर्तुं बाध्यन्ते एतादृशे परिस्थितौ मनोवैज्ञानिकाः लघुबालानां स्थितिं मानसिकस्थितिं च सुधारयितुम् प्रयतन्ते । लघुबालानां वातावरणं, परिस्थितिः, दिनचर्या च परिवर्तयितुं प्रयत्नाः क्रियन्ते । अपराधनिवारणस्य अतिरिक्तं मनोविज्ञानं न्यायं कर्तुं अपि बहु साहाय्यं करोति । न्यायाधीशस्य मनोवैज्ञानिकदृष्टिः सम्यक् न्यायं दातुं समर्था भवति। अपराधिनः आन्तरिकस्थितिः अपि अनेकैः यन्त्रैः ज्ञातुं शक्यते, सम्यक् न्यायः च कर्तुं शक्यते ।

8. सेनाक्षेत्रम् सम्पादयतु

सेनायाम् नियुक्त्यर्थं उपयुक्तानां व्यक्तिनां चयनं कृत्वा मनोविज्ञानस्य साहाय्यं गृह्यते। नौसेना, सेना, वायुसेना च नियुक्त्यर्थं प्रशिक्षुणां चयनं मनोवैज्ञानिकपरीक्षाद्वारा भवति। युद्धकाले शत्रुभयनाय, सैनिकानाम् मनोबलं वर्धयितुं मनोविज्ञानस्य साहाय्यं गृह्यते । देशान्तरेषु शीतयुद्धानि केवलं मनोवैज्ञानिकप्रचारस्य उपरि निर्भरं भवन्ति । सैनिकेषु स्थिरतां दृढनिश्चयं च स्थापयितुं मनोवैज्ञानिकाः सुझावाः दीयन्ते । यथा पूर्वं उक्तं, सेनायाः सैनिकानाम् चयनार्थम् अपि आल्फा-बीटा-परीक्षायाः उपयोगः भवति । एतानि परीक्षणानि मनोवैज्ञानिकस्तरस्य भवन्ति। युद्धकाले बहवः सैनिकाः मानसिकरोगाणां शिकाराः भवन्ति । युद्धस्य परिस्थितयः मनोबलं मनोवृत्तिञ्च परिवर्तयन्ति तथा च सैनिकाः युद्धात् पलायितुं शक्नुवन्ति। अतः सैनिकानाम् मनोबलं निर्वाहयितुम्, मानसिकविग्रहानां तत्क्षणं चिकित्सां कर्तुं च मनोवैज्ञानिकानां मनोचिकित्सकानाम् च साहाय्यं गृह्यते ।

9. राजनैतिकक्षेत्रम् सम्पादयतु

राजनैतिकक्षेत्रे राज्यं वा देशं वा तानाशाही, सामन्तं वा लोकतान्त्रिकं वा, मनोविज्ञानस्य बहुप्रयोगः भवति। शासकस्य सफलतायै शासकानाम् मनोविज्ञानं बहु सम्यक् ज्ञातव्यम् । सुशासकः स्वप्रजानां मनोविज्ञानं जानाति तदनुसारं च कार्यं करोति । नियमस्य निर्माणानन्तरं शासनस्य समस्यायाः समाधानं न भवति यतोहि जनसमूहस्य नियमस्य अनुसरणं, उल्लङ्घनस्य च प्रवृत्तिः भवति। नियमस्य अनुसरणं कर्तुं शासकस्य मनोवैज्ञानिकरूपेण जनसामान्येन सह व्यवहारः करणीयः । तथा च नियमं कुर्वन् मनोवैज्ञानिक अध्ययनस्य आवश्यकता वर्तते यत् तेन नियमेन ये जनाः प्रभाविताः भविष्यन्ति तेषां उपरि किं प्रभावः भविष्यति, तेषां प्रतिक्रिया का भविष्यति इति? निर्वाचनं राजनीतिस्य अपि महत्त्वपूर्णः पक्षः अस्ति तथा च निर्वाचनेषु प्रचारस्य महत् महत्त्वम् अस्ति। मनोवैज्ञानिकरूपेण कृतः निर्वाचनप्रचारः कस्यचित् व्यक्तिस्य उद्देश्ये सफलतां दातुं शक्नोति। चतुराः जनाः मनोवैज्ञानिकप्रचारस्य उपयोगेन अन्तिमे क्षणे मतदातानां ज्वारं परिवर्त्य हारितक्रीडायां विजयं प्राप्नुवन्ति। केचन जनाः निर्वाचनसमये जनानां भावनां ज्ञात्वा, मनोवैज्ञानिकरूपेण स्वभावनानां शोषणं कृत्वा निर्वाचने विजयं प्राप्नुवन्ति। निर्वाचनसमये कस्यचित् प्रदेशविशेषस्य मतदाताः किं इच्छन्ति ? तेषां मानसिकदशा कथं वर्तते ? अस्य ज्ञानस्य आधारेण एव निर्वाचनप्रचारः क्रियते।

राजनैतिकप्रशासने अपि मनोविज्ञानस्य महत्त्वं वर्तते। राजनैतिकदलानां मनोबलं वर्धयितुं न्यूनीकर्तुं वा मनोविज्ञानस्य अपि महत्त्वपूर्णा भूमिका भवति । प्रत्येकस्य अधिकारीणः उपद्रवं वा दङ्गान् वा जनसमूहं शान्तयितुं न शक्यते। ये जनसमूहमनोविज्ञानं बहु सम्यक् जानन्ति ते एव एतत् कर्तुं शक्नुवन्ति। राजनेता स्वराजनीतिषु तदा एव सफलः भवितुम् अर्हति यदा सः स्वपक्षस्य कार्यकर्तृणां मनोविज्ञानं जानाति, तथैव अन्यदलानां मनोविज्ञानं च जानाति ।

10. विश्वशान्तिः सम्पादयतु

विश्वशान्तिं निर्वाहयितुम् मनोविज्ञानस्य भूमिका महत्त्वपूर्णा अस्ति। यदा व्यक्तिगतभेदस्य कारणानि अवगच्छन्ति तदा भिन्नराष्ट्रानां जनानां मध्ये भेदाः न्यूनीभवन्ति । जनानां व्यक्तित्वस्य विधेयगुणं वर्धयित्वा तथा च क्रीडाप्रतियोगिता इत्यादिभिः अहानिकारकपद्धतिभिः ज्ञानात् हिंसक-आक्रामक-प्रवृत्तिः दूरीकृत्य जगति हिंसा-विग्रहाः न्यूनीकर्तुं शक्यन्ते । अशान्तिस्य, विग्रहस्य च मनोवैज्ञानिककारणानां दृष्टिः स्थापयित्वा तेषां प्रादुर्भावात् पूर्वमपि निराकरणं कर्तुं शक्यते । विभिन्नजातीयजातीयसमुदायस्य प्रवृत्तिव्यञ्जनस्य निरीक्षणं कर्तुं शक्यते, तेषां परस्परविग्रहात् उद्धारयितुं शक्यते। विश्वशान्तिस्य समस्याः मानवसम्बन्धैः सह सम्बद्धाः सन्ति । अतः मानवमनोविज्ञानस्य ज्ञानेन जगति शान्तिः स्थापयितुं शक्यते ।

11. लिंग-शिक्षा सम्पादयतु

यौनक्रियाकलापः सर्वेषु जीवेषु अत्यावश्यकः शारीरिकः जैविकः वा प्रेरणा अस्ति। सर्वे पशवः प्रजननेन सन्तानं वर्धयन्ति । परन्तु यदा मनुष्येषु यौनक्रिया अकालं आरभ्य अनैतिकव्यवहारस्य लक्षणरूपेण प्रकटितुं आरभते तदा न केवलं व्यक्तिगतं अपितु सामाजिकसमस्या अपि भवति यदा कश्चन व्यक्तिः असामान्यतया यौनव्यवहारं आरभते, असामान्यसाधनेन स्वकार्यं निर्वहति तदा अनैतिकव्यवहारः चरित्रविकृतिः वा इति कथ्यते ।

सम्प्रति पाश्चात्ययौनस्वतन्त्रतायाः दुष्प्रभावाः सम्पूर्णविश्वस्य जनानां उपरि भवन्ति। नाबालिकाः अपि अस्याः समस्यायाः शिकाराः भूत्वा कालात् पूर्वं प्रौढाः भवन्ति । टीवी। मीडिया अन्ये च केचन माध्यमाः अस्याः समस्यायाः प्रचारकाः सन्ति । यौनव्यभिचारस्य कारणेन जनानां चरित्रविकृतिः उत्पद्यते । बलात्कारादयः यौनविकृतिः अपि अस्य कारणम् अस्ति । अपरपक्षे एतेषां विकृतीनां वृद्ध्या व्यक्तिषु अपराधभावनाः अपि उत्पद्यन्ते, ते मनोमैथुनसमस्यानां शिकाराः भवन्ति यौनस्य यथार्थार्थं न अवगन्तुं, नपुंसकत्वस्य भयम् इत्यादयः अनेकानां यौनसमस्यानां समाधानं कर्तुं व्यावहारिकमनोविज्ञानस्य महत्त्वपूर्णा भूमिका भवति ।

व्यावहारिकमनोविज्ञानस्य लिंगशिक्षाशाखा उपर्युक्तप्रकारस्य चरित्रविकृतिषु सुधारं सुधारयितुम् उपायान् सूचयति। मनोविकारस्य चिकित्सा मनोविश्लेषणादिभिः मनोचिकित्साभिः अपि भवति । नाबालिकानां कृते यौनशिक्षां दत्त्वा यौनसम्बन्धस्य यथार्थः अर्थः व्याख्यायते, तेषां यौनसमस्यानां समाधानं च भवति । तेभ्यः यौनव्यवहारस्य योग्यसमयस्य व्यवहारस्य च विषये सूचना दीयते ।

12. क्रीडाक्षेत्रम् सम्पादयतु

क्रीडाजगति वा क्रीडाजगति अपि मनोविज्ञानस्य पर्याप्तः उपयोगः भवति। मनोविज्ञानपरीक्षाणां उपयोगः केवलं क्रीडकानां चयनार्थं भवति । क्रीडकानां मनोबलं, उत्साहं च वर्धयितुं क्रीडास्पर्धासु अपि मनोविज्ञानस्य बहु उपयोगः भवति । यदि क्रीडकः कस्यापि कारणेन निरुत्साहितः भवति तर्हि एतादृशे परिस्थितौ मनोविज्ञानं तस्य पूर्णतया साहाय्यं करोति । क्रीडकानां मानसिकस्तरं निर्वाहयितुम् मनोविज्ञानस्य प्रचुरः उपयोगः भवति । क्रीडायाः स्पर्धायाः वा समये क्रीडकेषु चिन्ता, निराशावादः, कुण्ठाः च उत्पद्यन्ते, तेषु स्पर्धायाः दबावः अपि तिष्ठति एतादृशेषु परिस्थितिषु मनोवैज्ञानिकाः स्वसमस्यानां निदानं कृत्वा समुचितं उपायं वा परामर्शं वा सूचयन्ति येन क्रीडकानां मनोबलं उच्चं तिष्ठति तेषां चिन्ता, कुण्ठाः, निराशावादः च न्यूनीकर्तुं शक्यते । यस्मात् कारणात् स्पर्धासु तेषां क्रीडायाः प्रदर्शनं श्रेष्ठं भवति, मनोवैज्ञानिकाः अपि बाह्यवातावरणं क्रीडकानां कृते स्वपक्षे कर्तुं प्रयतन्ते । केचन प्रेक्षकाः प्रेक्षकाणां मध्ये उपविष्टाः भवन्ति, ये निरन्तरं क्रीडन्तः क्रीडकानां मनोबलं वर्धयितुं गैलरीतः सकारात्मकं टिप्पणं कृत्वा क्रीडकान् प्रोत्साहयन्ति तथैव विपक्षीयदलस्य मनोबलं न्यूनीकर्तुं प्रेक्षकान् मञ्चे उपविष्टाः भवन्ति । एतत् सर्वं मनोवैज्ञानिकस्तरस्य भवति। क्रीडकानां मानसिकस्वास्थ्यस्य निर्वाहार्थं मनोविज्ञानम् अपि पूर्णतया उपयोगी भवति । नूतनाः क्रीडकाः विविधक्रीडाणां कृते मनोवैज्ञानिकरूपेण प्रशिक्षिताः भवन्ति, क्रीडायाः सूक्ष्मताः मनोवैज्ञानिकरूपेण अपि व्याख्याताः भवन्ति।

13. अन्तरिक्षमनोविज्ञानम् सम्पादयतु

अन्तरिक्षं गच्छन्तीनां जनानां उपरि सर्वविधाः मनोवैज्ञानिकपरीक्षाः क्रियन्ते। प्रयोगशालासु कृत्रिम-अन्तरिक्षस्य निर्माणेन तेषां व्यवहारे अन्तरिक्ष-उड्डयनस्य प्रभावस्य मनोवैज्ञानिकरूपेण अपि अध्ययनं भवति ।

सारांशः सम्पादयतु

उपर्युक्तपाठस्य अध्ययनानन्तरं भवन्तः अवगन्तुं समर्थाः अभवन् यत् अनुप्रयुक्तमनोविज्ञानं मनोविज्ञानस्य एकः पक्षः अस्ति। मानवजीवनस्य विविधक्षेत्रेषु मनोविज्ञानस्य व्यावहारिकप्रयोगः तस्य समस्यानां समाधानार्थं तस्य हिताय च क्रियते । भवता इदमपि अवगतम् यत् प्रयुक्तमनोविज्ञानस्य उद्देश्यं मानवव्यवहारस्य अध्ययनं, तस्य कर्मणां वर्णनं, पूर्वानुमानं च, मानवकर्मणां नियन्त्रणं च भवति येन सः बुद्धिपूर्वकं स्वजीवनं परजीवनं च अवगन्तुं निर्देशयितुं च शक्नोति।प्रभावितुं समर्थः भवेत्

पैटरसन (१९४०) इत्यनेन व्यवहारमनोविज्ञानस्य विकासे विशेषप्रकाशः क्षिप्तः । तस्य मते व्यावहारिकमनोविज्ञानस्य विकासः चतुर्धा अभवत् । एते चरणाः गर्भः, जन्म, बाल्यः, यौवनं च ।

भवान् इदमपि ज्ञातवान् यत् मनोवैज्ञानिकाः व्यावहारिकमनोविज्ञानस्य विविधाः परिभाषाः दत्तवन्तः, येषु हेप्नर्, हस्बैण्ड्, पोफेन् बर्गर इत्यादीनां मनोवैज्ञानिकानां परिभाषा प्रमुखाः सन्ति।

व्यावहारिकमनोविज्ञानस्य क्षेत्रं बहु विस्तृतं विस्तृतं च अस्ति, परन्तु तस्य क्षेत्राणि १३ मुख्यभागेषु विभक्ताः सन्ति, यथा -

1. मानसिक स्वास्थ्य एवं चिकित्सा

2. सामाजिकसमस्याः

3. शिक्षापरामर्शः मार्गदर्शनं च

5. उद्योगः व्यापारश्च

6. सेवासु वा कार्येषु वा विकल्पः

7. अपराधनिवारणम्

8. सैन्य क्षेत्र

9. राजनैतिक क्षेत्र

10. विश्व शान्ति

11. यौन शिक्षा

12. क्रीडा क्षेत्र

13. अंतरिक्ष मनोविज्ञान  

सम्बद्धाः लेखाः सम्पादयतु