वन्यपशुसंरक्षणकेन्द्रम् (नेपाल)

(शुक्लाफाँट वन्यपशु आरक्षणकेन्द्रम् इत्यस्मात् पुनर्निर्दिष्टम्)

शुक्लाफाँट वन्यजन्तु आरक्ष नेपालदेशस्य कञ्चनपुरमण्डले स्थितं एकं वन्यपशु-संरक्षण-केन्द्रम् अस्ति। ३०५ वर्ग किलोमिटरपर्यन्तं व्यप्ते अस्मिन् क्षेत्रे बहवः प्राणिनः, वन्यजीवाः जलजीवाः एवं पक्षिणः संरक्षिताः सन्ति ।

शुक्लाफाँट आरक्षणकेन्द्रस्य मध्यभागे स्थिता तृणभूमिः

इदं वन्यपशु-आरक्षणक्षेत्रं प्राचीनकाले नेपालदेशस्य राज्ञः कूलस्य आखेटक्षेत्ररूपेण शाही हन्टिङ रिजर्भ इति नाम्ना परिचितमासीत् । सम्वत् १९६९ वर्षे अस्य क्षेत्रस्य आरक्षणम् अनया रीत्या कृतम् । १९७१ तमे वर्षे तच्छेत्रं शाही-शुक्लाफाँट-वन्यपशु-आरक्षणकेन्द्रम् इति  (Royal Sukla Phanta Wildlife Reserve) नाम्ना विधिवत् स्थापितम् ।

सम्बद्धाः लेखाः सम्पादयतु