काश्गर् ( قەشقەر ) वा काशि (喀什) चीनदेशस्य दक्षिणस्य षिञ्जियाङ्प्रान्तस्य तारिम-बेसिन् -प्रदेशे स्थितं नगरम् अस्ति । चीनदेशस्य पश्चिमतमनगरेषु अन्यतमम् अस्ति, यत् किर्गिस्तान् - ताजिकिस्तान्- देशयोः देशस्य सीमायाः समीपे स्थितम् अस्ति । २००० वर्षाणाम् अधिकं कालपर्यन्तं काश्गरः चीनस्य, मध्यपूर्वस्य, यूरोपस्य च मध्ये रेशममार्गे सामरिकदृष्ट्या महत्त्वपूर्णः नखलिस्तानः आसीत् । विश्वस्य प्राचीनतमेषु निरन्तरं निवसतां नगरेषु अन्यतमम् अस्ति, अस्य जनसंख्या ७११,३०० जनाः सन्ति ( as of 2019

काश्गर्

देशीयनामः
उइग़ुर्चे=قەشقەر شەھرى
चीनीभाषा=喀什市

श्रीक्रीराति, काशि
जिला स्तरीय नगरम्
Street scene in a renovated part of Kashgar Old City. The renovated homes are reinforced with mud bricks and are of a reddish brown colour.
Kashgar Old City
Downtown Kashgar
Downtown Kashgar
Birdseye view of Kashgar's city center. The older, brown buildings on the left contrast with the newer, colourful buildings on the right.
Skyline of Kashgar
काश्गर् प्रान्तान्तर्गत काश्गर् (लोहित)
काश्गर् प्रान्तान्तर्गत काश्गर् (लोहित)
लुआ त्रुटि पटलम्:Location_map में पंक्ति 502 पर: Unable to find the specified location map definition. Neither "Module:Location map/data/Xinjiang" nor "Template:Location map Xinjiang" exists।
Coordinates (Kashgar municipal government): ३९°२८′०५″उत्तरदिक् ७५°५९′३८″पूर्वदिक् / 39.4681°उत्तरदिक् 75.9938°पूर्वदिक् / ३९.४६८१; ७५.९९३८निर्देशाङ्कः : ३९°२८′०५″उत्तरदिक् ७५°५९′३८″पूर्वदिक् / 39.4681°उत्तरदिक् 75.9938°पूर्वदिक् / ३९.४६८१; ७५.९९३८
देशः चीनदेशः
स्वायत्त क्षेत्र षिञ्जियाङ्
प्रान्तः काश्गर्
नगरपालिका आसनम् ओस्तएङ् बोयि उपजिला
Area
 (2018)[१]
 • जिला स्तरीय नगरम् १,०५६.८ km
 • Urban
१३० km
 • Metro
२,८१८ km
Elevation
१,२७० m
Population
 (2020)[२]
 • जिला स्तरीय नगरम् ७८२,६६२
 • Density ७४०/km
 • Urban
९२०,०००[१]
Demographics
 • Major ethnic groups
Time zones UTC+08:00 (CST)
UTC+06:00 (XJT, de facto[३])
Postal code
844000
Area code(s) 0998
Website www.xjks.gov.cn
  1. १.० १.१ Cox, W (2018). Demographia World Urban Areas. 14th Annual Edition. St. Louis: Demographia. p. 22. Archived from the original on 3 May 2018.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  2. Xinjiang: Prefectures, Cities, Districts and Counties
  3. "The Working-Calendar for The Xinjiang Uygur Autonomous Region Government". Xinjiang Uygur Autonomous Region Government. Archived from the original on 9 November 2007. 
  4. "喀什市概况(2020" (in Chinese). 25 November 2020. Archived from the original on 18 January 2021.  Unknown parameter |access-date= ignored (help)
Kashgar
"Kashgar" in Uyghur Arabic (top) and Chinese characters (bottom)
Chinese name
Chinese फलकम्:Linktext
Hanyu Pinyin Kāshí
Alternative Chinese name
Simplified Chinese 喀什噶尔
Traditional Chinese 喀什噶爾
Historical Chinese name
Chinese 疏勒
Second historical Chinese name
Chinese 疏附
Uyghur name
Uyghur
قەشقەر

). काश्गरस्य नगरक्षेत्रं 15 वर्ग किलोमीटर (5.8 वर्ग मील), यद्यपि अस्य प्रशासनिकक्षेत्रं 555 वर्ग किलोमीटर (214 वर्ग मील) तः अधिकम् अस्ति।

व्यापकरूपेण विविधसंस्कृतीनां साम्राज्यानां च अभिसरणबिन्दौ काश्गरः चीनीय-तुर्की-मङ्गोल-तिब्बती-साम्राज्यानां शासनस्य अधीनः अस्ति । अस्मिन् नगरे मृगभूमिषु विभिन्नानां जनानां समूहानां मध्ये अनेकाः युद्धाः अपि अभवन् ।

अधुना जिला-स्तरीयनगरत्वेन प्रशासितं काश्गरं काश्गरप्रान्तस्य प्रशासनिककेन्द्रम् अस्ति, यस्य क्षेत्रफलं 1,62,000 वर्ग किलोमीटर (63,000 वर्ग मील) अस्ति तथा As of 2010 प्रायः ४० लक्षं जनसंख्या। [१] २०१० तमे वर्षे एतत् नगरं विशेष-आर्थिक-क्षेत्रम् इति घोषितम्, पश्चिम-चीन-देशस्य एकमात्रं नगरं यस्य एतत् पदं प्राप्तम् । काश्गरः काराकोरमराजमार्गस्य एकः अन्तस्थानम् अपि अस्ति, यस्य पुनर्निर्माणं बहुअर्बरूप्यकाणां चीन–पाकिस्तान् आर्थिकगलियारस्य प्रमुखः भागः इति मन्यते।

  1. Eurasian Corridors of Interconnection: From the South China to the Caspian Sea. August 2012. pp. 65–66. 
"https://sa.wikipedia.org/w/index.php?title=श्रीक्रीराति&oldid=483642" इत्यस्माद् प्रतिप्राप्तम्