श्वेतकेतुः । स प्राचीनभारते ऋषिरासीत्, यस्य वर्णनं छान्दोग्योपनिषदे लभ्यते, स उद्दालकस्यारुणेः पुत्रमासीत्। स उपनिषदेऽतिज्ञिज्ञासु वर्णितः, गर्वितो गृहमागत्य गुरुकुलात्पृष्टः पित्रा स प्रश्नस्योत्तरं न दातुं शशाक, तदा पितरमपृच्छद्विगतगर्वः, तदात्मज्ञानं लेभे।

महाभारतेऽपि स अद्यप्रचलितायाः सामाजिकव्यवस्थायाः प्रतिपादकोऽस्तीति वर्णितं यत्र स्त्रिय एकपतिव्रताः सन्ति, पूर्वं त्वनेकपत्यो भवन्ति स्म।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=श्वेतकेतुः&oldid=474640" इत्यस्माद् प्रतिप्राप्तम्