रवीन्द्रनाथ टैगोर सम्पादयतु

 
Rabindranath Tagore

को साहित्यस्नेही यः रवीन्द्रनाथस्य नाम न जानाति ? तस्य जनमः 7 मई 1861 कोलकाता-नगरे अभवत् | सः मातापिता च नमः शारदा देवी तता महर्षि देवेन्द्रनाथ टैगोर अस्ति |सः प्रथमः भारतीयसाहित्यकारः यः नोबेल पुरस्कारं 1913 “गीतांजलि” पुस्तके आप्नोत् | सः प्रकृतेः आराधक:आसीत् |रवीन्द्रनाथस्य काव्यप्रतिभायाः परिचयः संस्कृताध्यतृणां विदुषा भवत्विति धियेव अत्र कथन मामकीनो य्त्रः । तस्य च मान्यता आसीत् यत् सुशिक्षाकृते प्रकृतेः सान्निध्यं आवश्यकम् अस्ति | ' शान्ति-निकेतन ' रवीन्द्रनाथस्य एव देयम् | सः आधुनिककालस्य ऋषिः इव आसीत्, अतः तस्य नाम्नः अग्रे "महर्षिः" पदं योज्यते |सः एकः दर्शनशास्त्री तता एकः चित्रकारः अपि सन्ति | सः भारतीय-स्वतन्त्रताआन्दोलने महत्त्वपूर्णम् योगदानं दत्तवान् |तस्य योगदानं भारतीयाः कदापि न विस्मरिष्यन्ति | भारतीय - गगने सः जाज्वल्यमनम् नक्षत्रमिव प्रकाश्यते | अद्यापि तेन स्थापितं विश्वभारती शान्तिनिकेतनः विश्वविद्यालयः न केवलं भारतीयानाम् अपितु विश्वजनानाम् अगाध श्रद्धा केन्द्रं वर्तते | जनाः यथासमयं तत्र आगत्य महामहिम गुरुदेवं स्मरन्ति | रवीन्द्रसग्डीतम् च श्रुत्वा अलोकिकम् आनन्दं प्राप्नुवन्ति |

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:1940657_Uthra._Karthikeyan&oldid=471306" इत्यस्माद् प्रतिप्राप्तम्