सुधा मूर्ति
२०२३ तमस्य वर्षस्य एप्रिलमासे सुधा मूर्तिः

सुधा मूर्तिः सम्पादयतु

सुधा मूर्ति (जन्मः कुलकर्णी; जन्म १९ अगस्त १९५०) भारतीयशिक्षिका, लेखिका, परोपकारी च अस्ति, सा इन्फोसिस् फाउण्डेशनस्य अध्यक्षा अस्ति । सा इन्फोसिस् इत्यस्य सहसंस्थापकेन एन.आर.नारायणमूर्त्या सह विवाहिता अस्ति । मूर्तिः भारतसर्वकारेण २००६ तमे वर्षे सामाजिककार्यस्य कृते भारतस्य चतुर्थः सर्वोच्चः नागरिकपुरस्कारः पद्मश्री इति पुरस्कारेण पुरस्कृतः ।पश्चात् २०२३ तमे वर्षे भारतस्य तृतीयः सर्वोच्चः नागरिकपुरस्कारः पद्मभूषणेन पुरस्कृतः ।

सुधा मूर्तिः सङ्गणकशास्त्रे अभियांत्रिकीशास्त्रे च व्यावसायिकवृत्तिम् आरब्धवती । सा इन्फोसिस् फाउण्डेशनस्य अध्यक्षा, गेट्स् फाउण्डेशनस्य जनस्वास्थ्यसेवापरिकल्पनानां सदस्या च अस्ति । सा अनेकाः अनाथालयाः स्थापिताः, ग्रामीणविकासप्रयासेषु भागं गृहीतवती, सर्वेभ्यः कर्नाटकसरकारीविद्यालयेभ्यः सङ्गणकपुस्तकालयसुविधाः प्रदातुं आन्दोलनस्य समर्थनं कृतवती, हार्वर्डविश्वविद्यालये भारतस्य मूर्तिशास्त्रीयपुस्तकालयस्य स्थापनां कृतवती अस्ति ।

मूर्तिः परोपकारस्य कृते कन्नडभाषायां आङ्ग्लभाषायां च साहित्ये योगदानस्य कृते प्रसिद्धा अस्ति । डॉलर बाहु (शाब्दिकरूपेण 'डॉलर पुत्री') इति उपन्यासः मूलतः कन्नडभाषायां तया लिखितः, अनन्तरं डॉलर बाहु इति आङ्ग्लभाषायां अनुवादितः च, २००१ तमे वर्षे ज़ी टीवी द्वारा दूरदर्शनप्रसारितनाटकश्रृङ्खलारूपेण रूपान्तरितः ।रुना (शाब्दिकरूपेण ' ऋणम्'), सुधा मूर्ति इत्यस्याः कथायाः रूपान्तरणं मराठीचलच्चित्ररूपेण कृतम्, पितृरूण इति निर्देशकः नीतीशभारद्वाजः । सुधा मूर्तिः अस्मिन् चलच्चित्रे अपि च कन्नड-चलच्चित्रे प्रार्थना-चलच्चित्रे अपि अभिनयं कृतवती अस्ति ।

2230586spandana
जन्म सुधा कुलकर्णी
१९ अगस्त १९५० (आयु ७३) .
शिगांव, बम्बई राज्य (वर्तमान कर्नाटक), इंडिया
शिक्षणस्य स्थितिः

ब.वि.ब. अभियांत्रिकी तथा प्रौद्योगिकी महाविद्यालय भारतीय विज्ञान संस्थान

कॉर्नेल् विश्वविद्यालयः, इथाका, न्यूयॉर्क
वृत्तिः

इन्फोसिस फाउण्डेशन के अध्यक्ष

बाललेखक
Notable work

मया मम पितामही कथं पठितुं शिक्षिता महाश्वेता

डॉलर बहु
भार्या(ः) एन.आर नारायण मूर्ति
अपत्यानि अक्षता मूर्ती तथा रोहन मूर्ति
पुरस्काराः

पद्म श्री दाना चिन्तामणि अट्टिमब्बे पुरस्कार

पद्म भूषण

प्रारम्भिक जीवन एवं शिक्षा सम्पादयतु

सुधा मूर्तिः भारतस्य कर्णाटकस्य हावेरी-नगरस्य शिग्गाव-नगरे १९५१ तमे वर्षे अगस्तमासस्य १९ दिनाङ्के कन्नडभाषाभाषिषु परिवारे आर. सा मातापितृभिः मातृपितामहैः च पालिता । एते बाल्यकालस्य अनुभवाः तस्याः प्रथमस्य उल्लेखनीयस्य ग्रन्थस्य ऐतिहासिकं आधारं भवन्ति यस्य शीर्षकं "कथं मया मम पितामही पठितुं, बुद्धिमान् अन्यथा च अन्यकथाः च उपदिष्टाः" इति।

मूर्तिः विद्युत्-विद्युत्-इञ्जिनीयरिङ्ग-विषये बी.वी.बी. अभियांत्रिकी तथा प्रौद्योगिकी महाविद्यालयः (अधुना केएलई प्रौद्योगिकीविश्वविद्यालयः इति नाम्ना प्रसिद्धः), ततः भारतीयविज्ञानसंस्थायाः कम्प्यूटरविज्ञानविषये एमईएनजी अभवत् ।

चरितम्‌ सम्पादयतु

सुधा मूर्तिः भारतस्य बृहत्तमे वाहननिर्मातृकम्पनी टाटा अभियांत्रिकी तथा लोकोमोटिव कम्पनी (TELCO) इत्यत्र नियुक्ता प्रथमा महिला अभियंता अभवत् ।सा पुणेनगरेविकास अभियंता इति कम्पनीयां सम्मिलितवती ततः मुम्बई & जमशेदपुर इत्यत्र अपि कार्यं कृतवती। सा कम्पनीयाः अध्यक्षाय एकं पोस्टकार्डं लिखितवती यत्र टेल्को इत्यत्र "पुरुषमात्रम्" लैङ्गिकपक्षपातस्य शिकायतां कृतवती आसीत् । फलतः सा विशेषसाक्षात्कारं प्राप्य तत्क्षणमेव नियुक्ता अभवत् । पश्चात् सा पुणे-नगरे वालचन्द्-इण्डस्ट्रीज-समूहे वरिष्ठ-प्रणाली-विश्लेषिकारूपेण सम्मिलितवती ।

१९९६ तमे वर्षे इन्फोसिस् फाउण्डेशनस्य आरम्भं कृतवती अद्यपर्यन्तं इन्फोसिस् फाउण्डेशनस्य न्यासी, बेङ्गलूरु विश्वविद्यालयस्य पीजी सेण्टर् इत्यत्र विजिटिङ्ग् प्रोफेसर च अस्ति । सा क्राइस्ट् विश्वविद्यालये अपि अध्यापनं कृतवती ।

सुधा मूर्तिः अनेकानि पुस्तकानि लिखित्वा प्रकाशितवती येषु उपन्यासाः, अकाल्पनिकाः, यात्रावृत्तान्ताः, तकनीकीपुस्तकानि, संस्मरणं च सन्ति । तस्याः पुस्तकानि सर्वेषु प्रमुखेषु भारतीयभाषासु अनुवादितानि सन्ति । सा आङ्ग्ल-कन्नड-पत्रेषु स्तम्भलेखिका अपि अस्ति ।

परोपकार सम्पादयतु

मूर्तिस्य इन्फोसिस् फाउण्डेशन १९९६ तमे वर्षे स्थापितः सार्वजनिकदानन्यासः अस्ति ।

व्यक्तिगत जीवन सम्पादयतु

सुधा मूर्तिः पुणेनगरस्य टेल्को-संस्थायां अभियंतारूपेण कार्यं कुर्वन्ती एन.आर.नारायणमूर्ती इत्यनेन सह विवाहं कृतवती ।एतयोः दम्पत्योः द्वौ बालकौ स्तः, यत्र फैशन-निर्माता अक्षता मूर्तिः अपि अस्ति, यस्याः विवाहः वर्तमान-ब्रिटिश-प्रधानमन्त्री ऋषि-सुनक-इत्यनेन सह अस्ति ।

तस्याः भ्रातृभ्रातृषु कैल्टेकस्य खगोलभौतिकशास्त्रज्ञः श्रीनिवासकुलकर्णी, जयश्रीदेशपाण्डे (गुरुराजदेशपाण्डे इत्यस्य पत्नी) च सन्ति, ये एम.आइ.टी.

पुरस्कार सम्पादयतु

  • २००४ : चेन्नैनगरे श्री राजा-लक्ष्मी फाउण्डेशनद्वारा राजा-लक्ष्मीपुरस्कारः
  • २००६ : भारतस्य चतुर्थः सर्वोच्चः नागरिकपुरस्कारः पद्मश्री
  • २००६ : सा अपि आर.के. नारायणस्य साहित्यपुरस्कारः।
  • २०१०: कर्नाटक सरकार द्वारा दाना चिन्तामणि अट्टिमब्बे पुरस्कार।
  • २०११ : भारते औपचारिककानूनीशिक्षायाः छात्रवृत्तेः च प्रवर्धनार्थं योगदानार्थं मूर्तिः मानद एल.एल.डी.(कानूनस्य डाक्टर्) उपाधिः प्रदत्ता ।
  • २०१३: समाजे योगदानस्य कृते नारायण मूर्ति & सुधा मूर्ति इत्यस्मै बसवाश्री- २०१३ पुरस्कारः प्रदत्तः।
  • २०१८ : मुर्ती लोकप्रिय (गैर-कथा) वर्गे क्रॉस्वर्ड् पुस्तकपुरस्कारं प्राप्तवान् ।
  • २०१९: IIT कानपुरे विज्ञानवैद्यस्य मानद उपाधिः (होनोरिस् काउसा) पुरस्कृतः।
  • समाजे उत्कृष्ट समाजसेवा हेतु भारतीय जनसंपर्क समाज से राष्ट्रीय पुरस्कार
  • रोटरी साउथ – हुबली द्वारा उत्कृष्ट समाजसेवा के पुरस्कार
  • "सहस्राब्दी महिला शिरोमणि" पुरस्कार
  • २०२३ : भारतसर्वकारेण पद्मभूषणम्
  • २०२३: साहित्य अकादमी बाल साहित्य पुरस्कार।

सन्दर्भः सम्पादयतु

https://en.wikipedia.org/wiki/Sudha_Murty

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2230586spandana&oldid=482594" इत्यस्माद् प्रतिप्राप्तम्