स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- नूतन-प्रयोक्तृ-सन्देशः (चर्चा) १४:४८, २४ जून २०१५ (UTC)

तुलु भाषा सम्पादयतु

तुलु भाषां द्वि प्रयुत निजवाचकाः अथवा देशिक वाचकाः प्राधान्यात् दक्षिणापर भारत राज्य कर्णाटक उत्तर केरला जनता उक्ता:| तत् क्षेत्रं तुलुनाडु इति आख्यातः| एतत् द्राविड वाण्यां जानपदः।

दक्षिण द्राविडभाशात् पूर्वं एतत् भाशायां विविध वैविद्या: सन्ति। तुलु भूम्याम् आहित कर्णातक राज्यस्य उडुपि जिल्ला दक्षिण कन्नड जिल्ला च केरल राज्यस्य कासरगोडु प्रदेशे तुलु भाषा वर्तते। तुलु नाडु पृथक् स्वदेशत्यागिनाः जनाः महाराष्ट्र राज्ये बेङ्गलूरुनगरे आङ्ग्लोस्पियर् प्रदेशे अमेरिका गल्फ्प्रदेशे च निवसन्ति।कन्नडा लिपि पृथक् तुलु ब्राह्मणाः तिगलरी लिपि उपयोक्तव्यः। तुलु भाशायां विकिपीडिया निर्तृत्त अस्ति।

तुलु भाषा द्राविड भाषायाः दक्षिण काण्डस्य जानपदः। एतत् भाषायाः दक्षिण भागात् अनवतरति। तत्रश्च द्राविडे अत्र मातृभाषा एव प्रधानं भूत्वा अधुना अनेक भाषे विसृतः अस्ति।

वर्षिष्ट उपलभ्य तुलु लिपि अथवा अभिलिखिताः १४ - १५ शतब्दयाम् वर्तन्ते। एतत् अभिलिखित तिगलरि लिपिषु सन्ति। ते विजयनगर काले तुलुराज्यस्य राजधानी बारकूरु प्रदेषे प्राप्त। अपर साहित्याः कुन्दापुरनगरस्य उल्लार सुब्रम्हण्य देवालये प्राप्ताः।

तुलु भाषायां चत्रसिः उपभाषाः सन्ति। ते-

  1. साधारण तुलु- बहुसङ्ख्यता मेरा देवदिग बिल्लव मोगवीराः बण्टाः नानासंवासिकाः च उक्ताः। एतत् उपभाषां व्यवहार व्यापार मनोरञ्जनं च उपयुक्ताः। एतत् पुनः प्रविभागवत् अस्ति।
  • मध्य तुलु- मङ्गलूरु नगरे उक्तः।
  • पश्चिमोत्तर तुलु- उडुपि नगरे उक्तः।
  • पूर्वोत्तर तुलु- कार्कल बेल्तङ्गडि च उक्तः।
  • दक्षिणापर तुलु- मञ्जेश्वर कासरगोडु च उक्तः।
  • दक्षिणमध्य तुलु- बण्टवाळ पुत्तूरु च उक्तः।
  • दक्षिणप्राची तुलु- सुल्लिया प्रदेशे उक्तः।
  1. ब्राह्मण तुलु- शिवल्लि ब्राह्मणाः स्तानिक जनाः तुलुव हेब्बाराः च एतत् उपभाषां उकतः। अयं संस्कृतं वासति।
  1. जैन् उपभाषा- जैन जनाः एतत् तुलु उपभाषम् उक्ताः।
  1. गिरिजन उपभाषा- कोरग मानस च इतर वैशिकाः उक्ताः।

साहित्य सम्पादयतु

तुलु भाषायां बहु पद्याः साहित्याः भजनाः नाटकाः अपि सन्ति। तुलु भाषायां प्रमुख साहियाः - श्रि भगवत्गीत कावेरी देविमहात्मयम् च।

तुलु नाडु प्रदेषे यक्षगान अपि प्रसिद्ध अस्ति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Akhila_G_R_CU&oldid=300458" इत्यस्माद् प्रतिप्राप्तम्