सोनू निगम

सोनू निगम एक: ख्यात भारतीय नेपध्य गायक: | स: बालिवुडक्षेते बहु गीता: गायति | तत: परम स: कन्नड ,बंगाली मलयालम, मराठी, पंजाबी, तमिल, तेलुगु अन्त: गायित्वान् । भारतदेशस्य हरियाणाराज्यस्य फरीदाबाद् नगरे , यत्र १९७३ तमे वर्षे जुलै मासस्य ३० दिने सोनू निगम महोदयस्य जन्म अभवत् | अगम कुमार निगम एतस्य पिता अस्ति | शोभा निगम एतस्य माताा अस्ति | मधुरिमा मिश्रा एतस्य भार्या अस्ति | तीशा निगम एतस्तय सहोदरी अस्ति | २००२ तमे वर्षे सोनू निगमस्य विवाह: मधुरैमाया सह अभवत् |एषस्य प्रथम गीता "जनम् " इति आसीत् | एषस्य हिन्दी फिल्म् रप्रथम गीता " ओ आस्मान् वाले " इति आसीत् | एषस्य बहु प्रसिद्ध हिन्दी गीता: - "अभि मुज्मे कहि" , "ये दिल् दीवाना" , "साथिया" , " दिल् डूबा" , "मे अहगर् कहू" , "जूबि डूबि" , "मेरे हात् मे" , "चोरि किय रे जिया" , "पल् पल् हर् पल्" , "गुज़ारिष्" , "तुम्से मिल्के दिल् क" , "हस् मत् पगलि" इत्यादि प्रदसिद्ध हिन्दी गीता: अस्ति | एषस्य प्रसिद्ध कन्नड गीता:- "येनागलि" , "निन्निन्दले" , "निन्ननोडलेन्तो" , "नि सनिहके बन्दरे" , "परवशनादेनो" , "मत्ते मळेयागिदे" , "अनिसुतिदे याको इन्दु" , "मोदल मळेयन्ते ","मिन्चागि नेएनु बरलु" ,"मळे निन्तु होदमेले" ,"सञु मत्तु गीता" इत्यादि प्रसिद्ध कन्नड गीता: अस्ति | निगम "स रि ग म प " ,"इन्डियन् ऐडल् " ," एक्स् फ़ाक्टोर्" ,"वोइस् आफ़् इन्डिया " इत्यादि कार्यक्रमस्य न्यायाधीश: आसीत् | भारतस्य प्रसिद्धा गदिनपत्रिका टैम्स् म्यागजिन् आफ़् मुम्बई इति प्राशंसत् |

Sonu Nigam(1)

प्रमुखप्रशस्तयः

नैशनल फिल्म अवॉर्ड् -२००२- नैशनल फिल्म अवॉर्ड फॉर बेस्ट फिमेल प्लेबैक सिंगर - "कल् हो ना हो"

फ़िल्मफ़ेयर अवॉर्ड्स - (साउथ)- -२०१२-२०१३- बेस्ट फिमेल प्लेबैक सिंगर- "चेन्दुतिया पक्कदल्लि"

फ़िल्मफ़ेयर अवॉर्ड्स - कन्नड - २००८- बेस्ट फिमेल प्लेबैक सिंगर - "निन्निन्दले"

फ़िल्मफ़ेयर अवॉर्ड्स - कन्नड - २००९ - बेस्ट फिमेल प्लेबैक सिंगर - "येनागलि"

ज़ी सिने अवॉर्ड्स - २०१३ - बेस्ट फिमेल प्लेबैक सिंगर - " अबि मौज्मे कहि "

ज़ी सिने अवॉर्ड्स - १९९७ - बेस्ट फिमेल प्लेबैक सिंगर - "सन्देशे आते हे"

ज़ी सिने अवॉर्ड्स - २००१- बेस्ट फिमेल प्लेबैक सिंगर- "सुरज् हुआ मर्धम्"

ऐइफा (IIFA) अवॉर्ड्स- २००१ - बेस्ट फिमेल प्लेबैक सिंगर- "सुरज् हुआ मर्धम्"

ऐइफा (IIFA) अवॉर्ड्स- २००२ -बेस्ट फिमेल प्लेबैक सिंगर- "साथिया"

ज़ी सिने अवॉर्ड्स - २००२ - बेस्ट फिमेल प्लेबैक सिंगर- "साथिया" इत्यादि बहु अवॉर्ड्स सोनू निगमस्य प्राप्तवान् |

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Priyanka_1940475&oldid=455024" इत्यस्माद् प्रतिप्राप्तम्