कनकदासः
जन्म जीवितकालः क्रि.श.१५०९ तः १६०९
कर्णाटकराज्यस्य हावेरीमण्डले बङ्कापुरसमीपे (कागिनेले) बाडग्रामः कनकदासस्य जन्मस्थलम्
मृत्युः स्वस्य ९८ तमे वर्षे एषः मरणं प्राप्तवान् इति श्रूयते
देशीयता भारत्
कनकदासः

प्रवेशः सम्पादयतु

कनकदासः (Kanaka Dasa) श्रेष्ठः कीर्तनकारः । (Kannada:ಕನಕದಾಸರು)कर्णाटकराज्यस्य हावेरीमण्डले बङ्कापुरसमीपे (कागिनेले) बाडग्रामः कनकदासस्य जन्मस्थलम् । (जीवितकालः क्रि.श.१५०९ तः १६०९) एषः जात्या हण्डेकुरुबः इति केचन वदन्ति, अन्ये केचन व्याधस्य जातिः इत्यपि वदन्ति । कनकदासस्य पितुः नाम बीरप्पः मातुः नाम बच्चम्मा इति । पूर्वाश्रमे कनकदासः कस्यचित् राज्ञः सेनापतिः आसीत् । कस्मिंश्चित् युद्धे पराजयं प्राप्य ऎहिके विरक्तः हरिदासः अभवत् इति कथा श्रूयते । कागिनेले आदिकेशवः एतस्य इष्ठदेवः अतः अस्य देवतास्तुतिषु कागिनेले केशवरायः इति अङ्कितम् अस्ति । अस्य रचनानि सर्वाणि अस्मै एव समर्पितानि इति ज्ञायते । एतस्य गुरुः व्यासरायः । एषः समग्रं कर्णाटकम् अटितवान् । षोडषशतकस्य भक्तिपथस्य प्रसिद्धेषु हरिदासेषु अयम् अन्यतमः । कन्नडभाषायाः प्रसिद्धाः कवयः पुरन्दरदासः इत्यादिभिः सह अयमपि कर्णाटकसङ्गीतस्य सिद्धान्ताय स्वयोगदानं कृतवान् । उडुप्यां किञ्चितकालं स्थितवान् आसीत् इति भासते । तथाकथितनीचकुलेजातस्य कनकदासस्य कृष्णदर्शनाय मन्दिरे प्रवेशः निराकृतः । तदा कनकदासाय दर्शनं दातुं श्रीकृष्णः स्वयं पश्चिमाभीमुखी भूत्वा रन्ध्रद्वारा दर्शनम् दत्तवान् । तस्य स्थानस्य कनकनकिण्डी इति नाम अभवत् । स्वस्य ९८ तमे वर्षे एषः मरणं प्राप्तवान् इति श्रूयते ।

कृतयः सम्पादयतु

मोहनतरङ्गिणी सम्पादयतु

मोहनतरङ्गिण्याः अपरं नाम कृष्णचरितम् इति । कन्नडभाषायाम् अस्य रचनस्य साङ्गत्यकाव्यम् इति वदन्ति । कनकदासस्य समकालीनजीवनचित्रणं पौराणिककथाः च शुद्धकन्नडभाषया अत्र निरूपितम् अस्ति । सेनापतिना कनकदासेन पौनपुन्येन विजयनगरं गन्तव्यम् आसीत् । विजयनगरसाम्राज्यस्य वैभवयुतकाले रजसभा, राजपरिवारस्य सरससम्माननानि, शृङ्गारः, विलासीजीवनम्, जलक्रीडा, होलियाटः, नवरात्रोत्सवः, विजयनगरपुनारचनम्, उद्यानानि, प्रजानां वेषभूषाः, समरकलाः, इत्यादयः तस्य मनसि गाढं सुस्थापिताः । कविहृदयः कनकदासः स्वस्य विजयनगरस्म्पर्कानुभवान् काव्यरूपेण अवतारितवान् । एतदेव सरसम् अत्याकर्षकं मोहनतरङ्गिणी इति कन्नडकाव्यम् । अयं स्वस्य यौवने अस्य रचनां कृतवान् इति कारणेन अत्र युद्धस्य वर्णनानि अधिकानि दृश्यन्ते । एतस्मिन् काव्ये शम्भरासुरवधः, बाणासुरवधः, हरिहरयुद्धम् इत्यादिभिः रौद्ररसप्रवाहः एव प्रवहति । अस्मिन् काव्ये कनकदासः महिमान्वितस्य श्रीकृष्णस्य चरितं वर्णयन् राजानं कृष्णदेवरायम् एव श्रीकृष्णेन तोलयति । यथा...

सोमसूरिय वीथियिक्केल ।
हेमनिर्मित सौधदोळि ।
रामणीयतेवेत्त कळसदङ्गडियिर्दु ।
वा महा द्वारकापुरदे ॥

ओरन्ते मरणकालरु हडगिन व्यव
हारदि गळिसिद हणव
भारसङ्ख्येयलि तूगुवरु बेडिदरे कु
बेरङ्गे कडव कोडुवरु ॥

नलचरित्रम् सम्पादयतु

नलचरित्रं रामधन्यचरित्रं च भामिनीषट्पदी इति कन्नडछन्दसि रचितम् स्तः । एते नित्यनूतनशैल्या निरूपिते अद्भुतकल्पनाविलासस्य द्वे काव्ये । महाभारतस्य कथायाः प्रेरणारूपा उज्ज्वला आर्येतरा प्रेमकथा एव नलदमयन्त्योः कथा । त्रयोदशेशतके रचितस्य संस्कृतभाषाया नलचम्पू काव्यापेक्षया हृदयस्पर्शि चित्रणम् अस्य कनकदासस्य नलचरित्रकाव्ये अस्ति । आश्लीलताम् अतिरिच्य शृङ्गाररसविलासितम् एतत् काव्यम् अद्यापि कन्नडसारस्वतलोके अतीव जनप्रियम् अस्ति । नलः हंसदौत्येन स्वप्रेम निवेदनम्, तयोः अमोदप्रमोदाः तदनन्तरस्य सङ्कटकालः पुनर्मिलनम् इत्यादीनि कथादृश्यानि चिरनूतनानि सन्ति । करुणरसप्राधान्यस्य नलचरित्रस्य कानिचन पद्यानि यथा...

ललित हेमद तूगुमञ्चद
होळेव मेल्वासिनलि मलगुव
ललनेगी विधि बन्धुवे हा एनुत बिसुसुय्दु । (५-२)

मोहनतरङ्गिण्यां शृङ्गारः अतिप्रखरः यस्य विषये चिन्तनं मथनं अन्यैः सह न शक्यते । आम्लाम्रमिव वितीर्य खादितुं न साध्यम् । किन्तु नलचरित्रे तु प्रौढशृङ्गारः मल्लिकासुमम् इव सर्वैः सह सम्भाजनमर्हति ।

रामधान्यचरितम् सम्पादयतु

कनकदासः अस्मिन् काव्ये तण्डुलः तु धनवताम् आहारधान्यं रागी दीनानां धान्यम् इति वदन् तस्य रामधान्यम् इति नाम प्रापितवान् । एतयोः धान्ययोः मध्ये पेशलसम्भाषणम् अरचयत् । अत्र युद्धस्य सन्निवेशाः न सन्ति चेदपि वीररस्य झरी अस्ति एव । यथा...

नुडिगे हेसद घण्डनिन्नोळु कोडुवरे मारुत्तरव कडुजडवला निन्नोडेयने मातेके ?
हेणद बायिगे तुत्तु नीनहे निन्न जन्म निरथकवला ।
एल्वो नीनेल्लिहेयो निन्नय बळगवदु ॥

इत्यदिषु वचनेषु कनकदासः रागिधान्यस्य व्याजेन आत्मगाथां निरूपयति इति भाति । उन्नतस्तरस्य जनानाम् आहारधान्यस्य तण्डुलस्य निम्नवर्गस्य आहारधन्यस्य रागिधान्यस्य मध्ये संवादं परिकल्पयिता स्वस्य सर्जनशीलतां प्रादर्शयत् ।

हरिभक्तिसारः सम्पादयतु

हरिभक्तिसारः तु ११० भक्तिगीतानां ग्रन्थः । कन्नडभाषायाः प्रसिद्धे छन्दसि भमिनीषट्पद्यां रचिताः श्लोकाः सन्ति । अयं ग्रन्थः कन्नडस्य भगवद्गीता इव् अस्ति । कनकदासस्य सर्वाणि काव्यानि कविसहजवर्णनैः अनुपमोपमाभिः समृद्धानि सन्ति । तस्य काव्यकौशलेन कन्नडभाषासारस्वतलोकः आश्चर्यचकितः एव ।

कीर्तनानि सम्पादयतु

कनकदासस्य दैवभक्तिपारम्यम् अस्य हरिकीर्तनानां पठनेन ज्ञायते । एतेषु श्रीहरिं स्वस्वामीव, प्रियतम इव अणोरणीयः इव महतो महीयः इव अपश्यत् । बा रङ्ग एन्न मनके (आगच्छतु मम हृदयम्) इति हृन्मन्दिरे हरिं प्रतिष्ठाप्य सुखमनुभूतवान् दैवसहवासस्य सुखम् । अन्तर्दृष्ट्या हरिं वीक्ष्य... कण्डे ना तण्ड तण्ड हिण्दु दैव प्रचण्डरिपु गण्ड उद्दण्ड नरसिंहन (पश्याम्यहं पश्यामि गणदैवप्रचण्डरिपोः गण्डोद्दण्डनरसिंहम्) इति वदन् सन्तोषमनुभूतवान् ।

एल्लि नोडिदरल्लि राम
एम्ब अनुभूतियल्लि हरियन्नु कण्ड बळिक
बहुकिने बदुकिदेनु भव एनगे हिङ्गितु ॥
इति तस्य धन्यताभावः अत्र पद्यभुतः अस्ति ।

दासदादसरमनेय दासियर मग मङ्कुदास
मरुळुदास नरजन्म हुळु परमपापी ।
इति वन्दन् कनकदासः वार्धक्ये उपकान्ते...
आतनोलिद मेले इन्यातरकुलवय्या

वीरशैवानां विवादः कदनं, मुसल्मानानां प्राबल्यम् इत्यादिभिः खिन्नमनस्कः वैदिकधर्मस्य पुनश्चेतनं कर्तुं व्यासराजः यतमानः आसीत् । वैदिकसंस्कृतेः उत्थानार्थं प्रतिष्ठापितः विजयनगरसाम्राज्यस्य पतननान्तरं वैदिकधर्मस्यापि अवनतिः आरब्धा । एतादृशे कलखण्डे कनकदासः व्यासरजस्य कार्यम् आलम्बनं कुर्वन् अत्र अतिष्ठत् ।

नावु कुरुबरु नम्म देवरु बीरय्य ।
काव नम्मज्ज नरकुरि हिण्डुगळ ।
इति विनीतभावेन जातिभवं प्रदर्शितवान् कनकदासः व्यासराज्स्य सम्पर्कानन्तरं....
कुलकुलवेन्दु होडेदाडदिरि.....
इति अवदत् । एदादृशः परिवर्तनं सञ्जातम् ।

कनककुहरम् सम्पादयतु

उडुपीपुरे श्रीकृष्णदेवालये विद्यमाने कनकगवाक्षस्य उल्लेखः श्रीकृष्णमठस्य इतिहासपुटेषु अथवा कनकदासस्य अन्येषां वा कृतौ शिलाभिलेखेषु नास्ति । मन्दिरस्य निर्मितिः आगमशास्त्रानुगुणं नास्ति एव । तत्र बलिशिला ध्वजस्तम्भः अन्तरालः अर्धमण्डपं प्रदक्षिणापथः च न सन्ति । उडुपीकृष्णस्य पश्चिमाभिमुखस्य प्रतिष्ठापनं श्रीमध्वाचार्यः शालिवाहनशकवर्षः ११६० हेविलम्बिसंवत्सरस्य माघशुक्लतृतीयायां (क्रि.श.१२३८तमे वर्षे) कृतवान् । पश्चिमसमुद्रे प्राप्तां मूर्तिं पश्चिमाभिमुखं संस्थाप्य पश्चिमसमुद्राधीशः इति अकथयत् श्रीमध्वाचार्यः । कनकदासस्य समकालीनः सर्वोत्तमतीर्थस्वामिनः वचनानुसारं देवतामूर्तयः पूर्वाभिमुखाः एव भवेयुः इति कश्चिदपि नियमः नास्ति अतः मध्वाचार्यः श्रीकृष्णं पश्चिमाभिमुखमेव प्रतिष्टापयत् । अतः कृष्णस्य परिवर्तनस्य प्रश्नः एव नोद्भवति । इति । वादिराजः पुरन्दरदासः कनकदासः च दासपरम्परायाः त्रिवेणीसङ्गमः इव । त्रयः अपि समानमानस्काः समकालीनाः च । तेषां मध्ये परस्परं गौरवादरः चिन्तनं चर्चा प्रचलति स्म । एकैकस्यापि अन्यस्य ज्ञानकौशलानां विषये विश्वासः आसीत् । १२०वर्षाणां दीर्घकालं जीवितेन वादिराजेन सह कनकस्य स्नेहविश्वासः आसीत् । सर्वविधसमुत्कर्षम् आनीतवान् चेदपि मन्दिरस्य पावित्र्यापावित्र्यविषये मौढ्यं परिहर्तुं नाशकत् । तस्य स्नेहविश्वासयोः दुरुपयोगं कृत्वा कनकः श्रीकृष्णमप्रवेशस्य प्रयत्नमपि न कृतवान् । कृष्णस्य मूर्तेः पुरतः ध्यानार्थिभक्तानाम् आनुकूल्यार्थं व्यवस्थापितः गवाक्षस्य निकटं स्थित्वा कनकवादिराजयोः संवादः भवति स्म । तत् कुहरम् एव इदानीं कनकस्य कुहरम् इति प्रसिद्धम् अस्ति । कनकदासस्य भक्तिं पुण्यपौरुषं च द्योतयितुं तस्य काव्यकृषिः एव महासाधनम् अस्ति । कन्नडसारस्वतलोके विद्वत्सम्पन्नः कनकदासः कुलातीतः कालातीतः च तिष्ठति ।

दासस्य किञ्चित्कीर्थनम् सम्पादयतु

अत्र तस्य काव्यस्य ललितरसधारा दृश्यते ।
नी मायेहोळगो निनोळुमायेयो ।
नी देहदोळगो निन्नोळु देहवो।

बयलु आलयदोळगो आलयवु बयलोळगो ।
बयलु आलयवेरडु नयनदोळगो ।
नयन बुद्धिय ओळगो बुद्धिनयनद ओळगो ।
नयनबुद्धिगळेरडु निन्नोळो हरिये ॥

सवियु सक्करेयोळगो सक्करेयु सवियोळगो ।
सवियु सक्करेयेरडु जिह्वेयोळगो ।
जिह्वे मनसिन ओळगो मनसु जिह्वेय ओळगो ।
जिह्वे मनसुगळेरडु निन्नोळगो हरिये ।

कुसुमदोळु गन्धवो गन्धदोळु कुसुमवो ।
कुसुमगन्धगळेरडु घ्राणदोळगो ।
असमभवकागिनेलेयादिकेशवराय ।
उसुरलेन्नळवल्ल एल्ल निन्नोळगो ॥

बाह्यसम्पर्कतन्तुः सम्पादयतु

अवलोकनयोग्यानि सम्पादयतु

can't use in sandboxभक्तिगीतरचयितारः]]