स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- ॐNehalDaveND ०७:४२, २० आगस्ट् २०२१ (UTC)उत्तर दें

संस्कृत-दिवसः सम्पादयतु

संस्कृत-दिवसः

भारते प्रतिवर्षं श्रावणी पूर्णिमा अवसरे संस्कृत दिवसं निर्मान्ति । श्रावणी पूर्णिमा अर्थात् रक्षा बन्धनं ऋषिणां स्मरणं पूजनं समर्पणं दिवसं च मानयन्ति । वैदिक साहित्ये श्रावणी इति वदन्ति स्म । एतस्मिन् दिने गुरुकुलेषु वेदाध्ययानात् पूर्वं यज्ञोपवीतधारणं कारयन्ति । अयं संस्कारः उपनयनसंस्कारः उपाकर्म संस्कारः वा उच्यते । एतस्मिन् दिने जनाः पुरातनं यज्ञोपवीतं परिवर्तयन्ति । ब्राह्मणानां यजमानाः रक्षासूत्रं बन्धन्ति । ऋषयः एव संस्कृत साहित्यस्य आदि स्रोतारः अतः श्रावणी पूर्णिमा ऋषि पर्व अतः सस्कृत दिवस रूपेण निर्मान्ति । राज्ये तथा जनपदेषु संस्कृत दिवसस्य आयोजनं कुर्वन्ति । एतस्मिन् अवसरे संस्कृत-कवि-सम्मेलनं, लेखक-गोष्ठी, छात्राणां भाषणानि तथा श्लोक उच्चारणादि कार्यक्रमानां आयोजनं कुर्वन्ति, संस्कृत विद्यार्थिनः कवयः लेखकाः च उचितं मञ्चं प्राप्ताः भवन्ति । १९६९ तमे वर्षे भारत सर्वकारस्य शिक्षा मन्त्रालयस्य आदेशेन केन्द्रीयस्तरेषु राज्यस्तरेषु च संस्कृत दिवसं निर्मातुं निर्देशः कृतः । ततः सम्पूर्णे भारते संस्कृत दिवसं श्रावण पूर्णिमा दिने कुर्वन्ति । एतस्य दिनस्य चयनं अतः कृतवन्तः प्राचीने भारते शिक्षण सत्रस्य आरम्भः भवति स्म । एतस्मिन् दिने वेदपाठस्य आरम्भः भवति स्म तथैव छात्राः शास्त्रस्य अध्ययनं प्रारम्भं कुर्वन्ति स्म । पौष मास पूर्णिमातः श्रावण मासस्य पूर्णिमापरियन्तं अध्ययनं पिहितं भवति स्म । प्राचीने काले पुनः श्रावण पूर्णिमातः पौष पूर्णिमापरियन्तं अध्ययनं भवति स्म । वर्तमाने गुरुकुलेषु श्रावण पूर्णिमातः वेदाध्ययनस्य प्रारम्भः भवति । अतः एतत् दिनं संस्कृत दिवस रूपेण निर्मान्ति । अद्य श्वः देशे एव नापितु विदेशे अपि संस्कृत उत्सवं उत्साह रूपेण निर्मान्ति । केन्द्रस्य राज्यस्य सर्वकारस्य योगदानं उल्लेखनीयं अस्ति । यस्मिन् सप्ताते संस्कृत दिवसः आगच्छति, सः सप्ताहः पूर्व वर्षेभ्यः संस्कृत सप्ताहः रूपेण निर्मितः भवति । सीबीएसई विद्यालयेषु देशे समस्तेषु विद्यालयेषु उत्साह रूपेण निर्मान्ति । उतराखण्डे संस्कृतं आधिकारिक भाषा रूपेण घोषिता अतः संस्कृत सप्ताहे प्रतिदिनं संस्कृत भाषायां बहवः कार्यक्रमाः प्रतियोगिताः च भवन्ति । संस्कृतस्य छात्र-छात्राः ग्रामेषु नगरेषु च शोभायात्राः कुर्वन्ति । संस्कृत दिवसः एवं संस्कृत सप्ताहं निर्मान्ति ।

उद्देश्यम् संस्कृतभाषायाः प्रचारः प्रसारः भवतु ।

संस्कृत-दिवसः सम्पादयतु

  भारते प्रतिवर्षं श्रावणी पूर्णिमा अवसरे संस्कृत दिवसं निर्मान्ति । श्रावणी पूर्णिमा अर्थात् रक्षा बन्धनं ऋषिणां स्मरणं पूजनं समर्पणं दिवसं च मानयन्ति । वैदिक साहित्ये श्रावणी इति वदन्ति स्म । एतस्मिन् दिने गुरुकुलेषु वेदाध्ययानात् पूर्वं यज्ञोपवीतधारणं कारयन्ति । अयं संस्कारः उपनयनसंस्कारः उपाकर्म संस्कारः वा उच्यते । एतस्मिन् दिने जनाः पुरातनं यज्ञोपवीतं परिवर्तयन्ति । ब्राह्मणानां यजमानाः रक्षासूत्रं बन्धन्ति । ऋषयः एव संस्कृत साहित्यस्य आदि स्रोतारः अतः श्रावणी पूर्णिमा ऋषि पर्व अतः सस्कृत दिवस रूपेण निर्मान्ति । राज्ये तथा जनपदेषु संस्कृत दिवसस्य आयोजनं कुर्वन्ति । एतस्मिन् अवसरे संस्कृत-कवि-सम्मेलनं, लेखक-गोष्ठी, छात्राणां भाषणानि तथा श्लोक उच्चारणादि कार्यक्रमानां आयोजनं कुर्वन्ति, संस्कृत विद्यार्थिनः कवयः लेखकाः च उचितं मञ्चं प्राप्ताः भवन्ति । १९६९ तमे वर्षे भारत सर्वकारस्य शिक्षा मन्त्रालयस्य आदेशेन केन्द्रीयस्तरेषु राज्यस्तरेषु च संस्कृत दिवसं निर्मातुं निर्देशः कृतः । ततः सम्पूर्णे भारते संस्कृत दिवसं श्रावण पूर्णिमा दिने कुर्वन्ति । एतस्य दिनस्य चयनं अतः कृतवन्तः प्राचीने भारते शिक्षण सत्रस्य आरम्भः भवति स्म । एतस्मिन् दिने वेदपाठस्य आरम्भः भवति स्म तथैव छात्राः शास्त्रस्य अध्ययनं प्रारम्भं कुर्वन्ति स्म । पौष मास पूर्णिमातः श्रावण मासस्य पूर्णिमापरियन्तं अध्ययनं पिहितं भवति स्म । प्राचीने काले पुनः श्रावण पूर्णिमातः पौष पूर्णिमापरियन्तं अध्ययनं भवति स्म । वर्तमाने गुरुकुलेषु श्रावण पूर्णिमातः वेदाध्ययनस्य प्रारम्भः भवति । अतः एतत् दिनं संस्कृत दिवस रूपेण निर्मान्ति । अद्य श्वः देशे एव नापितु विदेशे अपि संस्कृत उत्सवं उत्साह रूपेण निर्मान्ति । केन्द्रस्य राज्यस्य सर्वकारस्य योगदानं उल्लेखनीयं अस्ति । यस्मिन् सप्ताते संस्कृत दिवसः आगच्छति, सः सप्ताहः पूर्व वर्षेभ्यः संस्कृत सप्ताहः रूपेण निर्मितः भवति । सीबीएसई विद्यालयेषु देशे समस्तेषु विद्यालयेषु उत्साह रूपेण निर्मान्ति । उतराखण्डे संस्कृतं आधिकारिक भाषा रूपेण घोषिता अतः संस्कृत सप्ताहे प्रतिदिनं संस्कृत भाषायां बहवः कार्यक्रमाः प्रतियोगिताः च भवन्ति । संस्कृतस्य छात्र-छात्राः ग्रामेषु नगरेषु च शोभायात्राः कुर्वन्ति । संस्कृत दिवसः एवं संस्कृत सप्ताहं निर्मान्ति ।

उद्देश्यम् संस्कृतभाषायाः प्रचारः प्रसारः भवतु ।