विकिपीडिया:स्वशिक्षा
नृत्य-चलन-चिकित्सा
नृत्य-चलन-चिकित्सा (डी. एम्. टी.) एका अद्वितीया शक्तियुतया च चिकित्सा-पद्धतिः अस्ति या चलनस्य नृत्यस्य च कलायाः उपयोगेन भावनात्मकं, संज्ञानात्मकं, शारीरिकं च स्वस्थतां प्रवर्धयति। इदं मनोचिकित्सायाः विशिष्टं रूपम् अस्ति यत् मनस्य शरीरस्य च परस्परं सम्बद्धम् इति मन्यते तथा च भावात्मक-अभिव्यक्तेः आत्म-आविष्कारस्य च साधनरूपेण चलनस्य उपयोगे केन्द्रितम् अस्ति। संरचितस्य नृत्यनिर्देशनस्य च प्रदर्शन-नृत्यस्य विपरीतं, डी. एम्. टी. शरीरस्य स्वाभाविकं प्रामाणिकं च गतिं केन्द्रयति, भावानां प्रक्रियां कर्तुं, मानसिक-स्वास्थ्य-समस्यानां निवारणार्थं, समग्र-कल्याणस्य पोषणार्थं च अशाब्दिक-मार्गं प्रददाति।
"नृत्य-चलन-चिकित्सा" सम्बद्धानि पृष्ठानि
नृत्य-चलन-चिकित्सायाः मूलानि 20 शताब्द्याः मध्यभागात् आरभ्यन्ते, यदा मरियन् चेस् तथा ट्रुडी स्कूप् इत्यादयः प्रवर्तकाः नृत्यस्य चिकित्सा-क्षमतां अभिज्ञातवन्तः। एते प्रारम्भिक-अभ्यासिनः अवागच्छन् यत् गतिः भावात्मक-अभिव्यक्तेः साधनरूपेण कार्यं कर्तुं शक्नोति इति, विशेषतः तेभ्यः जनेभ्यः ये स्वविचारान् भावान् च वक्तुं कष्टम् अनुभवन्ति स्म। कालान्तरे अयं अभ्यासः मनोचिकित्सायाः मान्यताप्राप्तरूपेण विकसितः, मनोविज्ञानस्य, शरीरस्य चलनस्य, नृत्यस्य च तत्त्वानां संयोगेन व्यक्तेः भावानां प्रक्रियां कर्तुं, मानसिकं तथा शारीरिकं स्वास्थ्यं प्रवर्धयितुं च साहाय्यं करोति।
मौखिक-सम्प्रेषणं आश्रित्य पारम्परिक-चिकित्सा-पद्धत्याः विपरीतम्, नृत्य-चलन-चिकित्सा-पद्धतिः स्वस्थतायाः केन्द्रीय-साधनरूपेण शरीरम् अङ्गीकरोति। एषः प्रतिभागिभ्यः स्वप्रेरित-चलनस्य माध्यमेन स्वप्रकाशं कर्तुं प्रोत्साहयति, येन भावान् उद्घाटयितुं मुक्तुं च शक्नुयात्, यान् अभिव्यक्तुं कठिनं भवेत्। अयं शरीरकेन्द्रितः उपागमः व्यक्तिभ्यः स्वस्य गुप्तैः वा दमितैः वा भागैः सह सम्पर्कं स्थापयितुं साहाय्यं कर्तुं शक्नोति, येन गहनः परिवर्तनशीलः च अनुभवः प्राप्यते।
नृत्य-चलन-चिकित्सायां चिकित्सायाः भूमिका
विशिष्टायां नृत्य-चलन-चिकित्सा-सत्रे, एकः प्रशिक्षितः अनुज्ञापत्र-प्राप्तः च चिकित्सकः प्रक्रियायाः मार्गदर्शनं करोति। चिकित्सकः सुरक्षितं सहायकं च वातावरणम् कल्पयति यस्मिन् प्रतिभागिनः चलनद्वारा स्वभावनाः अन्वेष्टुं शक्नुवन्ति। नृत्य-वर्गेभ्यः अथवा प्रदर्शन-अभ्यासेभ्यः विपरीतम्, डी. एम्. टी. इत्यस्मिन् लक्ष्यम् एकं चलनम् परिपूर्णं कर्तुं वा विशिष्टं सौन्दर्यात्मकं परिणामं प्राप्तुं वा न भवति। अपितु, गमनप्रक्रियायाः माध्यमेन उद्भूतस्य भावनात्मकानुभवे एव केन्द्रबिन्दुः भवति।
चिकित्सकः मुक्तप्रवाहात्, आशुरचनात्मक-नृत्यात् आरभ्य प्रतिबिंबं भावनात्मक-विमोचनं च प्रोत्साहयितुं परिकल्पितानि अधिक-संरचित-क्रियाकलापानि यावत् विविध-चलन-अभ्यासैः प्रतिभागिनां नेतृत्वं कर्तुं शक्नोति। चिकित्सकः चलनप्रक्रियायाः मार्गदर्शनार्थं मौखिकसूचनानां, चित्राणां, अन्यानां सृजनात्मक-तन्त्राणां च उपयोगं कर्तुं शक्नोति, येन व्यक्तिभ्यः दुःखं, क्रोधः, आनन्दः, उत्कण्ठा इत्यादीनां विशिष्टानां भावानां अन्वेषणार्थं साहाय्यं भवति। डी. एम्. टी. इत्यस्य एकः प्रमुखः पक्षः अस्ति यत् चिकित्सकः स्वयमेव चलनस्य निर्देशनं वा नियन्त्रणं वा न करोति इति। तदतिरिच्य, ते सहायकरूपेण कार्यं कुर्वन्ति, प्रतिभागिनः शारीरिक-चलन-क्रियायाः माध्यमेन स्वप्रतिक्रियां भावान् च अन्वेष्टुं प्रोत्साहयन्ति। चिकित्सकः एकं सहायकं संरचनां प्रददाति यत् प्रतिभागिभ्यः स्वतन्त्रतया सुरक्षिततया च, विना निर्णयेन, स्वप्रकाशं कर्तुम् अर्हति।
नृत्य-गति-चिकित्सा के लाभ
नृत्य-चलन-चिकित्सायाः चिकित्सात्मकलाभः विस्तृतः गहनः च अस्ति, यः भावनात्मकं, मनोवैज्ञानिकं, शारीरिकं च कल्याणं प्रभावयति। अशाब्दिक-अभिव्यक्तिं प्रोत्साहयित्वा, डी. एम्. टी. व्यक्तिभ्यः भावानां प्रक्रियां कर्तुं वैकल्पिकं मार्गं प्रददाति, यान् मौखिकं कर्तुं कठिनं भवेत्। अधः डी. एम्. टी. इत्यस्य कानिचन प्राथमिक-चिकित्सात्मक-लाभानि सन्ति।
भावनात्मक अभिव्यक्ति और उपचार
बहुभ्यः जनेभ्यः, मौखिकरूपेण भावानां अभिव्यक्तिः चुनौतीपूर्णः भवितुम् अर्हति, विशेषतः यदा आघातः, शोकः, व्यग्रता इत्यादीनां जटिलभावनाभिः सह व्यवहारः भवति। नृत्य-चलन-चिकित्सा शरीरस्य माध्यमेन भावनात्मक-अभिव्यक्तेः वैकल्पिकमार्गं प्रददाति। चलनस्य क्रिया निरुद्धाः भावनाः निष्कासयितुं साहाय्यं कर्तुं शक्नोति, येन व्यक्तिभ्यः वर्षाणि यावत् दमितानां भावानां प्रक्रियां कर्तुं समर्थः कैथार्टिक् अनुभवः भवति। डी. एम्. टी. मध्ये गतिः मृदु-दोलनात् आरभ्य प्रबल-लयात्मक-गतिपर्यन्तं अनेकानि रूपाणि ग्रहीतुं शक्नोति। शैल्याः विचारं विना, प्राथमिकः उद्देश्यः क्रियायाः निष्पादनं सिद्धीकरणं वा न भवति अपितु भावनात्मक-मुक्तेः कृते स्थानस्य निर्माणं भवति। द्रवरूपस्य सञ्चारस्वातन्त्र्यम् अथ वा इच्छया, संरचित-अङ्गभङ्गीनां नियन्त्रणम्, चलनस्य शारीरिकक्रिया भावनात्मक-सम्प्रेषणस्य रूपम् भवति।
आत्मज्ञानम्
नृत्य-चलन-चिकित्सा प्रतिभागिनां स्वशरीरैः भावैः च सह सम्पर्कं स्थापयितुं साहाय्यं कृत्वा आत्म-अवबोधं वर्धयति। गतिद्वारा, व्यक्तिः स्वशरीरे तनावं, तनावं, अथवा अनुत्तरितां भावान् कथं धारयन्ति इति विषये अधिकं अनुरक्तुं शक्नोति। कालान्तरे, एतत् वर्धितं शरीर-अवबोधं व्यक्तेः भावनात्मक-अवस्थायाः विषये अपि च शारीरिकरूपेण कतिपयानि भावानि कथं प्रकटन्ते इति विषये अपि गहनं अवबोधं जनयितुं शक्नोति। यथा, यः व्यक्तिः कान्धे तनावं वहति अथ वा उद्विग्नतायां मुष्टिं धारयति सः डी. एम्. टी. द्वारा एतेषां स्वरूपाणां विषये ज्ञातुं शक्नोति। चिकित्सकस्य मार्गदर्शनेन ते एतेषां शारीरिकप्रतिक्रियासु अन्तर्निहितानां भावानां अन्वेषणं कृत्वा तान् मुक्तुं कार्यं कर्तुं शक्नुवन्ति। आत्म-आविष्कारस्य शरीर-जागरूकतायाः च इयं प्रक्रिया महत्तर-भावनात्मक-बुद्धिं, वर्धित-आत्म-करुणां, अधिकप्रभावशाली-तनावप्रबन्धनं च जनयितुं शक्नोति।
आघातं प्रकाशयति।
नृत्य-चलन-चिकित्सायाः अत्यन्तं गहन-लाभेषु अन्यतमः अस्ति तस्य शरीरे सञ्चितानां आघातानां भावनात्मक-अवरोधानां च मुक्तिं सुकरयितुं क्षमता। आघातात्मकानुभवाः, विशेषतः बाल्ये घटितानि, शरीरे सूक्ष्मरूपेण प्रायः अचेतनरूपेण च प्रकटयितुं शक्नुवन्ति। एतानि आघातानि शारीरिकम् उद्विग्नताम्, दीर्घकालिकं वेदनां, भावात्मकम् अनियन्त्रणं वा जनयितुं शक्नुवन्ति। सञ्चारस्य माध्यमेन व्यक्तिः एतान् दमनान् भावान् सुरक्षित-नियन्त्रित-पर्यावरणे प्राप्य प्रक्रियां च कर्तुं शक्नोति। यथा, यः व्यक्तिः भावात्मकशोषणम् अनुभवति सः नृत्यस्य उपयोगेन व्याकुलः क्रोधः, नैराश्यः, दुःखः वा परिहर्तुं शक्नोति यत् ते मौखिकरूपेण प्रकटितुम् असमर्थाः सन्ति। डी. एम्. टी. भावनात्मकस्य शारीरिकस्य च चिकित्सायाः प्रबलं साधनं प्रददाति, येन व्यक्तिः आघातं परिहर्तुं, महत्तर-मानसिक-भावनात्मक-कल्याणं प्रति गन्तुं च समर्थः भवति।
नृत्य-चलन-चिकित्सा
नृत्य-चलन-चिकित्सा (डी. एम्. टी.) एका अद्वितीया शक्तियुतया च चिकित्सा-पद्धतिः अस्ति या चलनस्य नृत्यस्य च कलायाः उपयोगेन भावनात्मकं, संज्ञानात्मकं, शारीरिकं च स्वस्थतां प्रवर्धयति। इदं मनोचिकित्सायाः विशिष्टं रूपम् अस्ति यत् मनस्य शरीरस्य च परस्परं सम्बद्धम् इति मन्यते तथा च भावात्मक-अभिव्यक्तेः आत्म-आविष्कारस्य च साधनरूपेण चलनस्य उपयोगे केन्द्रितम् अस्ति। संरचितस्य नृत्यनिर्देशनस्य च प्रदर्शन-नृत्यस्य विपरीतं, डी. एम्. टी. शरीरस्य स्वाभाविकं प्रामाणिकं च गतिं केन्द्रयति, भावानां प्रक्रियां कर्तुं, मानसिक-स्वास्थ्य-समस्यानां निवारणार्थं, समग्र-कल्याणस्य पोषणार्थं च अशाब्दिक-मार्गं प्रददाति।
"नृत्य-चलन-चिकित्सा" सम्बद्धानि पृष्ठानि
नृत्य-चलन-चिकित्सायाः मूलानि 20 शताब्द्याः मध्यभागात् आरभ्यन्ते, यदा मरियन् चेस् तथा ट्रुडी स्कूप् इत्यादयः प्रवर्तकाः नृत्यस्य चिकित्सा-क्षमतां अभिज्ञातवन्तः। एते प्रारम्भिक-अभ्यासिनः अवागच्छन् यत् गतिः भावात्मक-अभिव्यक्तेः साधनरूपेण कार्यं कर्तुं शक्नोति इति, विशेषतः तेभ्यः जनेभ्यः ये स्वविचारान् भावान् च वक्तुं कष्टम् अनुभवन्ति स्म। कालान्तरे अयं अभ्यासः मनोचिकित्सायाः मान्यताप्राप्तरूपेण विकसितः, मनोविज्ञानस्य, शरीरस्य चलनस्य, नृत्यस्य च तत्त्वानां संयोगेन व्यक्तेः भावानां प्रक्रियां कर्तुं, मानसिकं तथा शारीरिकं स्वास्थ्यं प्रवर्धयितुं च साहाय्यं करोति।
मौखिक-सम्प्रेषणं आश्रित्य पारम्परिक-चिकित्सा-पद्धत्याः विपरीतम्, नृत्य-चलन-चिकित्सा-पद्धतिः स्वस्थतायाः केन्द्रीय-साधनरूपेण शरीरम् अङ्गीकरोति। एषः प्रतिभागिभ्यः स्वप्रेरित-चलनस्य माध्यमेन स्वप्रकाशं कर्तुं प्रोत्साहयति, येन भावान् उद्घाटयितुं मुक्तुं च शक्नुयात्, यान् अभिव्यक्तुं कठिनं भवेत्। अयं शरीरकेन्द्रितः उपागमः व्यक्तिभ्यः स्वस्य गुप्तैः वा दमितैः वा भागैः सह सम्पर्कं स्थापयितुं साहाय्यं कर्तुं शक्नोति, येन गहनः परिवर्तनशीलः च अनुभवः प्राप्यते।
नृत्य-चलन-चिकित्सायां चिकित्सायाः भूमिका
विशिष्टायां नृत्य-चलन-चिकित्सा-सत्रे, एकः प्रशिक्षितः अनुज्ञापत्र-प्राप्तः च चिकित्सकः प्रक्रियायाः मार्गदर्शनं करोति। चिकित्सकः सुरक्षितं सहायकं च वातावरणम् कल्पयति यस्मिन् प्रतिभागिनः चलनद्वारा स्वभावनाः अन्वेष्टुं शक्नुवन्ति। नृत्य-वर्गेभ्यः अथवा प्रदर्शन-अभ्यासेभ्यः विपरीतम्, डी. एम्. टी. इत्यस्मिन् लक्ष्यम् एकं चलनम् परिपूर्णं कर्तुं वा विशिष्टं सौन्दर्यात्मकं परिणामं प्राप्तुं वा न भवति। अपितु, गमनप्रक्रियायाः माध्यमेन उद्भूतस्य भावनात्मकानुभवे एव केन्द्रबिन्दुः भवति।
चिकित्सकः मुक्तप्रवाहात्, आशुरचनात्मक-नृत्यात् आरभ्य प्रतिबिंबं भावनात्मक-विमोचनं च प्रोत्साहयितुं परिकल्पितानि अधिक-संरचित-क्रियाकलापानि यावत् विविध-चलन-अभ्यासैः प्रतिभागिनां नेतृत्वं कर्तुं शक्नोति। चिकित्सकः चलनप्रक्रियायाः मार्गदर्शनार्थं मौखिकसूचनानां, चित्राणां, अन्यानां सृजनात्मक-तन्त्राणां च उपयोगं कर्तुं शक्नोति, येन व्यक्तिभ्यः दुःखं, क्रोधः, आनन्दः, उत्कण्ठा इत्यादीनां विशिष्टानां भावानां अन्वेषणार्थं साहाय्यं भवति। डी. एम्. टी. इत्यस्य एकः प्रमुखः पक्षः अस्ति यत् चिकित्सकः स्वयमेव चलनस्य निर्देशनं वा नियन्त्रणं वा न करोति इति। तदतिरिच्य, ते सहायकरूपेण कार्यं कुर्वन्ति, प्रतिभागिनः शारीरिक-चलन-क्रियायाः माध्यमेन स्वप्रतिक्रियां भावान् च अन्वेष्टुं प्रोत्साहयन्ति। चिकित्सकः एकं सहायकं संरचनां प्रददाति यत् प्रतिभागिभ्यः स्वतन्त्रतया सुरक्षिततया च, विना निर्णयेन, स्वप्रकाशं कर्तुम् अर्हति।
नृत्य-गति-चिकित्सा के लाभ
नृत्य-चलन-चिकित्सायाः चिकित्सात्मकलाभः विस्तृतः गहनः च अस्ति, यः भावनात्मकं, मनोवैज्ञानिकं, शारीरिकं च कल्याणं प्रभावयति। अशाब्दिक-अभिव्यक्तिं प्रोत्साहयित्वा, डी. एम्. टी. व्यक्तिभ्यः भावानां प्रक्रियां कर्तुं वैकल्पिकं मार्गं प्रददाति, यान् मौखिकं कर्तुं कठिनं भवेत्। अधः डी. एम्. टी. इत्यस्य कानिचन प्राथमिक-चिकित्सात्मक-लाभानि सन्ति।
भावनात्मक अभिव्यक्ति और उपचार
बहुभ्यः जनेभ्यः, मौखिकरूपेण भावानां अभिव्यक्तिः चुनौतीपूर्णः भवितुम् अर्हति, विशेषतः यदा आघातः, शोकः, व्यग्रता इत्यादीनां जटिलभावनाभिः सह व्यवहारः भवति। नृत्य-चलन-चिकित्सा शरीरस्य माध्यमेन भावनात्मक-अभिव्यक्तेः वैकल्पिकमार्गं प्रददाति। चलनस्य क्रिया निरुद्धाः भावनाः निष्कासयितुं साहाय्यं कर्तुं शक्नोति, येन व्यक्तिभ्यः वर्षाणि यावत् दमितानां भावानां प्रक्रियां कर्तुं समर्थः कैथार्टिक् अनुभवः भवति। डी. एम्. टी. मध्ये गतिः मृदु-दोलनात् आरभ्य प्रबल-लयात्मक-गतिपर्यन्तं अनेकानि रूपाणि ग्रहीतुं शक्नोति। शैल्याः विचारं विना, प्राथमिकः उद्देश्यः क्रियायाः निष्पादनं सिद्धीकरणं वा न भवति अपितु भावनात्मक-मुक्तेः कृते स्थानस्य निर्माणं भवति। द्रवरूपस्य सञ्चारस्वातन्त्र्यम् अथ वा इच्छया, संरचित-अङ्गभङ्गीनां नियन्त्रणम्, चलनस्य शारीरिकक्रिया भावनात्मक-सम्प्रेषणस्य रूपम् भवति।
आत्मज्ञानम्
नृत्य-चलन-चिकित्सा प्रतिभागिनां स्वशरीरैः भावैः च सह सम्पर्कं स्थापयितुं साहाय्यं कृत्वा आत्म-अवबोधं वर्धयति। गतिद्वारा, व्यक्तिः स्वशरीरे तनावं, तनावं, अथवा अनुत्तरितां भावान् कथं धारयन्ति इति विषये अधिकं अनुरक्तुं शक्नोति। कालान्तरे, एतत् वर्धितं शरीर-अवबोधं व्यक्तेः भावनात्मक-अवस्थायाः विषये अपि च शारीरिकरूपेण कतिपयानि भावानि कथं प्रकटन्ते इति विषये अपि गहनं अवबोधं जनयितुं शक्नोति। यथा, यः व्यक्तिः कान्धे तनावं वहति अथ वा उद्विग्नतायां मुष्टिं धारयति सः डी. एम्. टी. द्वारा एतेषां स्वरूपाणां विषये ज्ञातुं शक्नोति। चिकित्सकस्य मार्गदर्शनेन ते एतेषां शारीरिकप्रतिक्रियासु अन्तर्निहितानां भावानां अन्वेषणं कृत्वा तान् मुक्तुं कार्यं कर्तुं शक्नुवन्ति। आत्म-आविष्कारस्य शरीर-जागरूकतायाः च इयं प्रक्रिया महत्तर-भावनात्मक-बुद्धिं, वर्धित-आत्म-करुणां, अधिकप्रभावशाली-तनावप्रबन्धनं च जनयितुं शक्नोति।
आघातं प्रकाशयति।
नृत्य-चलन-चिकित्सायाः अत्यन्तं गहन-लाभेषु अन्यतमः अस्ति तस्य शरीरे सञ्चितानां आघातानां भावनात्मक-अवरोधानां च मुक्तिं सुकरयितुं क्षमता। आघातात्मकानुभवाः, विशेषतः बाल्ये घटितानि, शरीरे सूक्ष्मरूपेण प्रायः अचेतनरूपेण च प्रकटयितुं शक्नुवन्ति। एतानि आघातानि शारीरिकम् उद्विग्नताम्, दीर्घकालिकं वेदनां, भावात्मकम् अनियन्त्रणं वा जनयितुं शक्नुवन्ति। सञ्चारस्य माध्यमेन व्यक्तिः एतान् दमनान् भावान् सुरक्षित-नियन्त्रित-पर्यावरणे प्राप्य प्रक्रियां च कर्तुं शक्नोति। यथा, यः व्यक्तिः भावात्मकशोषणम् अनुभवति सः नृत्यस्य उपयोगेन व्याकुलः क्रोधः, नैराश्यः, दुःखः वा परिहर्तुं शक्नोति यत् ते मौखिकरूपेण प्रकटितुम् असमर्थाः सन्ति। डी. एम्. टी. भावनात्मकस्य शारीरिकस्य च चिकित्सायाः प्रबलं साधनं प्रददाति, येन व्यक्तिः आघातं परिहर्तुं, महत्तर-मानसिक-भावनात्मक-कल्याणं प्रति गन्तुं च समर्थः भवति।