स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- ॐNehalDaveND ०३:१७, ३ सेप्टेम्बर् २०२१ (UTC)उत्तर दें

विकिपीडिया जम्बुद्वीपीयमासः २०२२ सम्पादयतु

 

विकिपीडिया जम्बुद्वीपीयमासः २०२२ कश्चन ऑनलाइन-एडिट-ए-थान-कार्यक्रमः वर्तते। जम्बुद्वीपीय-विकिपीडिया-समुदायेषु विशेषसामञ्जस्यं वर्धेत इति एतस्य उद्देश्यम्। २०२२ तमस्य वर्षस्य सम्पूर्णं नवम्बर-मासं यावत् एषः कार्यक्रमः भवति। [यूष्माकं भाषायाम्] उच्चगुणवत्तायुक्तानाम्, अधिकाधिकानां च लेखानां निर्माणं स्यादिति संस्कृत-विकिपीडिया-जम्बुद्वीपीय-मासस्य उद्देशः अस्ति। ते लेखाः [यूष्माकं देशं विहाय] अन्यजम्बुद्वीपीयानां देशानां विषये भवेयुः। न्यूनातिन्यूनं चतुर्ण्णां (४) लेखानाम् अथवा अधिकानां लेखानां निर्माणं ये सदस्याः करिष्यन्ति, ते विभिन्न-विकिपीडिया-समुदायेषु मित्रता-प्रतीकरूपेण अन्यप्रतियोगिभिः देशैः विशिष्टतया सज्जीकृतानि विकिपीडिया-प्रेषकपत्राणि (postcard) प्राप्स्यन्ति। प्रत्येकं विकिपीडिया-जालस्य ये विकिपीडिया-सदस्याः सर्वाधिकान् लेखान् रचयिष्यन्ति, ते “विकिपीडिया-जम्बुद्वीपीय-राजदूतः“ इति पुरस्कृताः भविष्यन्ति। -- सुयश द्विवेदी (चर्चा) १९:३८, ३ नवेम्बर् २०२२ (UTC)उत्तर दें