सदस्यसम्भाषणम्:Amulya Nagaraj/प्रयोगपृष्ठम्


                                                हर्भजन् सिंङ्ग प्लाह 
     हर्भजन्  सिंङ्ग  एकः  यशस्वी  क्रिकेट्  पटुः  अस्ति।  सः  सहस्रः  जनानां  ह्रुदयारूढः  अस्ति।  सः  तस्य  स्पिन्  बौलिङ्  तथा  पन्जाबि  उत्साहाय  प्रसिद्दः।  सः  अन्तराष्ट्रीय  स्तरे  शटशत  विकेट्  प्राप्तवान्।  
जन्म 
     सः  जुलै  मासस्य  त्रुतीय  दिने  १९८०  तमे  वर्षे  पन्जाबि  कुटुम्बे  जनितः। 

कुटुम्बः

    तस्य  मातापितरौ  सर्दार्  सर्देव्  सिंङ्ग प्लाह  अव्तार्  कौर् च  आसीत्।

तस्य पन्च सहोदर्यः सन्ति। सः जलन्दरे बाल्यं यापितवान्। इदानीं सः तस्य पत्नी गीतया पुत्री हीनायया सह सुख कुटुम्ब जीवनं यापयति।

आरम्भक जीवितः

    आरम्भे  सः  बाट्स्मेन्  आसीत्  परन्तु  कालक्रमेण  सः  स्पिन्  बौलर्  अभवत्।  १९९८  तमे  वर्षे  न्यू जीलेन्ड्  विरुद्दं  तस्य  अन्तराष्ट्रीय  क्रिकेट्  जीवनं  आरब्धं।

पुरस्कारः

     सः  यशस्वी  क्रिकेट्  पटुः अभवत्।  सः  तस्य  क्रिकेट्  क्रीडायां  योगदानार्थं  'अर्जुन  प्रशस्ति' , 'पद्मश्री  प्रशस्ति'  च  प्राप्तवान्।  आस्ट्रेलिया  विरुद्दे  तस्य  उत्तम  क्रीडाप्रदर्शनार्थम्  सः  'डेप्यूटी  सूपरिन्टेन्डेन्ट्'  (पोलीस्  क्षेत्रे)  पदवीं  प्राप्तवान्।
     दश  वर्ष  परियन्तं  भारतीय  क्रिकेटेन  सह  तस्य  सम्भन्द्द्ं  अस्ति।

उल्लेकः

https://www.cricbuzz.com/profiles/75/harbhajan-singh

http://hindi-biography.com/harbhajan-singh/

सदस्य "Amulya Nagaraj/प्रयोगपृष्ठम्" के सदस्य पृष्ठ पर वापस जाएँ