स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- ॐNehalDaveND ०५:३१, २६ दिसम्बर २०१८ (UTC)

सन्दर्भं सम्पादयतु

नमस्कारः, संस्कृतविकिपीडियायां च स्वागतम्, अधुना एव भवतः सम्पादनं दृष्ट्वा अहं बहु प्रसन्नः अस्मि। भवतः कृते मम सुझावः अस्ति, कृपया सन्दर्भं आङ्ग्लभाषायां वा संस्कृतभाषायां वा स्थापयन्तु येन जनाः अवगन्तुं शक्नुवन्ति। धन्यवाद! DreamRimmer (चर्चा) ०८:४९, २४ एप्रिल् २०२३ (UTC)उत्तर दें

भवतः प्रशंसायाः कृते धन्यवादः। अग्रिमे समये, अहं लिङ्कं हिन्दीभाषायां वा आङ्ग्लभाषायां वा स्थापयिष्यामि। यदि भवान् साहाय्यं करोति, तर्हि अहं पूर्वोत्तरविषये अधिकान् लेखाः निर्मातुम् अर्हति।
Thesaurabhsaha (चर्चा) ०८:५६, २४ एप्रिल् २०२३ (UTC)उत्तर दें
यदि भवतः किमपि साहाय्यस्य आवश्यकता अस्ति तर्हि मां सूचयन्तु, अहं सर्वदा सज्जः अस्मि। -DreamRimmer (चर्चा) १३:३०, २४ एप्रिल् २०२३ (UTC)उत्तर दें

आमन्त्रणपत्रम् सम्पादयतु

सादरं निमन्त्र्यसे त्वं संस्कृतविकिपीडियाजालस्य संवर्धनाय सम्मिल्य कार्यं कर्तुम्। कृपया संस्कृतविकिपीडियासम्पादकानां समूहे योक्तुं वाट्सैब्गणे संयुक्तात्। अत्र वयं सर्वे सम्मिल्य विधिवत् संस्कृतविकिपीडियाजालस्य विकासार्थं कार्यं कुर्मः। अतः आगत्य अन्यानपि आह्वय।

You are cordially invited to join us in promoting Sanskrit Wikipedia. Please join the WhatsApp group to learn more about Sanskrit Wikipedia. Here we all work together to develop Sanskrit Wikipedia in a planned manner. So Please come and also invite others.

http://chat.whatsapp.com/EFOxcadmnL3G4PfwFUDRyJ Mohit Dokania (चर्चा) ११:५५, १ मे २०२३ (UTC)उत्तर दें
"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Saurabhsaha&oldid=478426" इत्यस्माद् प्रतिप्राप्तम्