स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-Hemant wikikosh ०६:३१, २४ सेप्टेम्बरमासः २००९ (UTC)

अहम् संस्कृत भाषिक विकिपीडियैः घोषवाक्यम् धारणहेत‌वः इति सादरं करोमि । यदी रुच्यते ततः धारय।


कामये ज्ञानार्थिनाम् केवलं ज्ञानवर्धनम्

alpamati ०६:०४, ६ भाद्रपदाश्विने २००९ (UTC)

बहवः लेखाः अवर्गीकृतम् अस्ती । तस्य वर्गीकरणं अस्माकं कर्तव्यः अस्ती ।भवा‌नः किम् विचारः ?

alpamati ०९:५९, ६ भाद्रपदाश्विने २००९ (UTC)

भवतः स्वागतम्। यदि भवान् अभिनवं विचारं धारयति तदा भवान् एव वर्गीकरणं करोतु। भवतः कार्यस्य उपरि अहं प्रतिक्रियां लिखिष्यामि। यत्किंचिदपि नूतनम् उपयोगि-कार्यं भवान् कर्तुमिच्छति तत् स्वागतार्हः अस्ति। -Hemant wikikosh ११:३५, ६ भाद्रपदाश्विने २००९ (UTC)


बे/त्रैमासे मिलितज्ञानैः उपयोगम् करोमि। मम् व्याकरणज्ञान साधारणं ।९-१० कक्षायाः अस्ति। अभिनवविचारधारकः कथम् एते आगच्छसी? परम् यत्नम् अवश्यम् करोमि । मम नामम् एव अल्पमति ।

alpamati १२:०६, ६ भाद्रपदाश्विने २००९ (UTC)

संस्कृत-भाषाविषये भवतः यत्किंचिदपि संदेहः प्रश्नं वा स्यात् भवान् मां पृच्छतु। अहं भवतः संदेहं निराकर्तुं पूर्णं प्रयत्नं करिष्यामि। परन्तु भवान् शुद्धान् वा अशुद्धान् वा लेखान् अवश्यमेव लिखितुं आरभतु, यस्मात् अभ्यासेन भवतः भाषाज्ञानं वर्धयिष्यते। -Hemant wikikosh १२:५६, ६ भाद्रपदाश्विने २००९ (UTC)

अपि च अत्र वर्गः इति शब्दस्य प्रयोगं सावधानतया करणीयं यतो हि अयं विकिपीडियायाः प्राविधिक (technical)- शब्दः वर्तते। यदि एतत् वर्ग इति रूपेण परिभाषितं कृतमस्ति तदा वर्गः न उपयोगिशब्दः। यदि अस्मिन् विषये संशयः अस्ति तदा तत्र परिवर्तनस्य पूर्वे सत्यस्य निर्धारणं करोतु। अपि च भवान् हिन्दीभाषायाः वा आंग्लभाषायाः वा विकिपीडियायां स्थितानां लेखानां अनुवादं कृत्वा महद् योगदानं कर्तुं शक्नोति। धन्यवादाः। पुनः मिलिष्यामः।-Hemant wikikosh १३:५५, ६ भाद्रपदाश्विने २००९ (UTC)


एतत-[वर्गः:हिन्दू धर्म सम्पादन] दृष्ट्वा अहम् वर्गः इति अकरोत  .भवान् निर्देशो बिंबिंतः मया हृदये.

alpamati ०३:११, ७ भाद्रपदाश्विने २००९ (UTC)

the check box of devnagari doesnot appear here. so also on the main page,under shodh,when we type, the language is english. kindly make these changes on priority.

alpamati १०:२४, ८ भाद्रपदाश्विने २००९ (UTC)

Greetings V.narsikar! Would you be so kind to help me translate this article into the wonderful Sanskrit language? Please. It's about a Chinese philosopher and is listed as one of the articles every Wikipedia should have. If you think that article is too long, here is a short version: "Confucius was a Chinese thinker and social philosopher, whose teachings and philosophy have deeply influenced Chinese, Korean, Japanese and Vietnamese thought and life. His philosophy emphasized personal and governmental morality, correctness of social relationships, justice and sincerity." Thanks a lot! --Amaqqut

OK. I'll wait. Best regards:)--Amaqqut १४:२४, १४ अक्टूबरमासः २००९ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:V.narsikar&oldid=66523" इत्यस्माद् प्रतिप्राप्तम्