समय रैना

भारतीय स्टैण्ड्अप् हास्यकलाकारः

समय रैना (डोगरी/हिन्दी: समय रैना; शारदा कश्मीरी: 𑆱𑆩𑆪 𑆫𑆽𑆤𑆳; आङ्ग्ल: Samay Raina) भारतीय हास्यकलाकारः, यूट्यूबर्, चतुरङ्ग-उत्साही च अस्ति । सः स्टैण्ड्अप् हास्यप्रतियोगिता कॉमिकस्तानम् द्वितीयस्य संस्करणस्य सहविजेता आसीत् ।[१] कोविड्-19 महामारीकाले सः बहुभिः हास्यकलाकारैः चतुरङ्गस्वामीभिः सह चतुरङ्गक्रीडां दूरीकर्तुं आरब्धवान् । स्वचैनलद्वारा अपशिष्ट-उत्कर्षकाणां कृते सहायता, पश्चिमबङ्गऽसमच जलप्रलयपीडितानां कृते राहतं च सहितं विविधकारणानां कृते धनसङ्ग्रहम् अकरोत् ।[२][३][४]

समय रैना
2020 तमे वर्षे रैना
Native name 𑆱𑆩𑆪 𑆫𑆽𑆤𑆳
जन्म २६ अक्टोबर् १९९७ Edit this on Wikidata (आयुः २६)
जम्मूकश्मीर, भारतम्
वृत्तिः
सक्रियतायाः वर्षाणि 2017–वर्तमानम्
कृते प्रसिद्धः
  • कॉमिकस्तान् द्वितीयः संस्करणम् सहविजेता
    Comedians On Board कॉमेडियन्स् ऑन् बोर्ड् फलके हास्यकलाकाराः

प्रारम्भिक जीवनम् शिक्षा च सम्पादयतु

यथा तेन वर्णितं, रैना रूढिवादी कश्मीरीपण्डित परिवारात् आगच्छति । सः पुणेनगरे विद्यार्थीगृहे मुद्रण-अभियान्त्रिकी-पाठ्यक्रमे नामाङ्कनं कृतवान्, यत् सः समयस्य अपव्ययम् इति अवदत् । सः ओपन् माइक् इवेण्ट् कर्तुं आरब्धवान्, अन्ते स्थानीयहास्यदृश्ये नियमितः च अभवत् ।[५]

सम्बद्धाः लेखाः सम्पादयतु

उल्लेखाः सम्पादयतु

  1. "Aakash Gupta and Samay Raina win Comicstaan 2". The Indian Express (in English). 16 August 2019. 
  2. "Charity begins with chess?". Hindustan Times (in English). 30 May 2020. 
  3. "Mover & shaker: How stand-up comic Samay Raina is redefining chess for a cause". ESPN. 
  4. Kulkarni (Rakesh), Rakesh. "Chess For Charity: Chess for West Bengal, India". Chess.com. 
  5. "'Standing up' for Kashmir". The New Indian Express. 23 January 2020. 
"https://sa.wikipedia.org/w/index.php?title=समय_रैना&oldid=466731" इत्यस्माद् प्रतिप्राप्तम्